Occurrences

Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Jaiminīyabrāhmaṇa
Kauṣītakibrāhmaṇa
Vaikhānasaśrautasūtra
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 5, 27, 1.0 yasyāgnihotry upāvasṛṣṭā duhyamānopaviśet kā tatra prāyaścittir iti tām abhimantrayeta //
AB, 5, 27, 6.0 yasyāgnihotry upāvasṛṣṭā duhyamānā vāśyeta kā tatra prāyaścittir ity aśanāyāṃ ha vā eṣā yajamānasya pratikhyāya vāśyate tām annam apy ādayecchāntyai śāntir vā annaṃ sūyavasād bhagavatī hi bhūyā iti sā tatra prāyaścittiḥ //
AB, 5, 27, 7.0 yasyāgnihotry upāvasṛṣṭā duhyamānā spandeta kā tatra prāyaścittir iti sā yat tatra skandayet tad abhimṛśya japet //
AB, 7, 3, 1.0 tad āhur yasyāgnihotry upāvasṛṣṭā duhyamānopaviśet kā tatra prāyaścittir iti tām abhimantrayeta //
AB, 7, 3, 3.0 tad āhur yasyāgnihotry upāvasṛṣṭā duhyamānā vāśyeta kā tatra prāyaścittir ity aśanāyāṃ ha vā eṣā yajamānasya pratikhyāya vāśyate tām annam apy ādayec chāntyai śāntir vā annaṃ sūyavasād bhagavatī hi bhūyā iti sā tatra prāyaścittiḥ //
AB, 7, 3, 4.0 tad āhur yasyāgnihotry upāvasṛṣṭā duhyamānā syandeta kā tatra prāyaścittir iti sā yat tatra skandayet tad abhimṛśya japed yad adya dugdham pṛthivīm asṛpta yad oṣadhīr atyasṛpad yad āpaḥ payo gṛheṣu payo aghnyāyām payo vatseṣu payo astu tan mayīti tatra yat pariśiṣṭaṃ syāt tena juhuyād yady alaṃ homāya syād yady u vai sarvaṃ siktaṃ syād athānyām āhūya tāṃ dugdhvā tena juhuyād ā tv eva śraddhāyai hotavyaṃ sā tatra prāyaścittiḥ //
Atharvaprāyaścittāni
AVPr, 2, 4, 8.0 atha yasyāgnihotrī gharmadughā duhyamānā vāśyet kā tatra prāyaścittiḥ //
AVPr, 2, 4, 11.0 atha yasyāgnihotrī gharmadughā vā duhyamānopaviśet kā tatra prāyaścittiḥ //
Jaiminīyabrāhmaṇa
JB, 1, 19, 1.0 vāg vā agnihotrī //
JB, 1, 39, 1.0 upasṛjāgnihotrīm ity āha //
JB, 1, 58, 1.0 tad āhur yad etasya dīrghasattriṇo 'gnihotraṃ juhvato 'gnihotrī duhyamānopaviśet kiṃ tatra karma kā prāyaścittir iti //
JB, 1, 58, 3.0 avṛttiṃ vā eṣā yajamānasya pāpmānaṃ pratidṛśyopaviśati yasyāgnihotrī duhyamānopaviśati //
JB, 1, 60, 1.0 tad āhur yad etasya dīrghasattriṇo 'gnihotraṃ juhvato 'gnihotrīvatso naśyet kiṃ tatra karma kā prāyaścittir iti //
JB, 1, 60, 2.0 tad u hovācāruṇir dyaur vā agnihotrī tasyā āditya eva vatsa iyam evāgnihotrasthālī //
JB, 1, 60, 3.0 na ha vā evaṃvido 'gnihotrīvatso naśyati //
JB, 1, 60, 7.0 no vā evaṃvido 'gnihotrī duhyamānopaviśati //
Kauṣītakibrāhmaṇa
KauṣB, 4, 10, 8.0 api vāgnihotrīm eva navān ādayitvā tasyai dugdhena sāyaṃ prātar agnihotraṃ juhuyād ubhayasyāptyai //
Vaikhānasaśrautasūtra
VaikhŚS, 2, 2, 2.0 iḍāsi vratabhṛd iti dakṣiṇena vihāram avasthitāṃ gām agnihotrīṃ yajamāno 'numantryeyam asīti vedim abhimṛśati //
VaikhŚS, 2, 7, 11.0 saṃhitāsīty agnihotryā vatsam abhimṛśaty agnihotrīṃ vā //
VaikhŚS, 2, 7, 11.0 saṃhitāsīty agnihotryā vatsam abhimṛśaty agnihotrīṃ vā //
VaikhŚS, 2, 8, 5.0 bhuvanam asi sahasrapoṣapuṣīti punar eva vatsam ālabhate 'gnihotrīṃ vā //
Vārāhaśrautasūtra
VārŚS, 1, 7, 3, 20.0 prācīnarātre 'bhivānyāyā agnihotryāś ca vatsau badhnanti //
Āpastambaśrautasūtra
ĀpŚS, 6, 3, 8.1 dakṣiṇena vihāram agnihotrī tiṣṭhati tāṃ yajamāno 'bhimantrayata iḍāsi vratabhṛd ahaṃ nāv ubhayor vrataṃ cariṣyāmi surohiṇy ahaṃ nāv ubhayor vrataṃ cariṣyāmīḍa ehi mayi śrayasvera ehy adita ehi gaur ehi śraddha ehi satyena tvāhvayāmīti //
ĀpŚS, 6, 30, 14.1 api vāgnihotrīṃ vrīhistambaṃ yavastambaṃ vā grāsayitvā tasyāḥ payasā sāyaṃ prātar juhuyāt //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 2, 8, 1.0 dakṣiṇato 'gnihotrīm upasṛjanti //
ŚāṅkhŚS, 2, 8, 6.0 aśanāyāpipāse striyā vai striyaṃ bādhante striyā vāṃ bādhe 'gnihotryā vatsena vīreṇeti sāyaṃprātaḥ //