Occurrences

Kāṭhakasaṃhitā
Taittirīyasaṃhitā
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa

Kāṭhakasaṃhitā
KS, 20, 9, 29.0 apasyā anu prāṇabhṛta upadadhāti //
KS, 21, 3, 41.0 prāṇabhṛto vā etā yajamānasya //
Taittirīyasaṃhitā
TS, 5, 2, 10, 27.1 prāṇabhṛta upadadhāti //
TS, 5, 2, 10, 55.1 prāṇabhṛta upadhāya saṃyata upadadhāti //
TS, 5, 3, 1, 19.1 prāṇabhṛta upadadhāti //
TS, 5, 3, 1, 24.1 yad ṛtavyā upadhāya prāṇabhṛta upadadhāti tasmāt sarvān ṛtūn anu vāyur āvarīvartti //
TS, 5, 3, 1, 30.1 yat prāṇabhṛta upadhāya vṛṣṭisanīr upadadhāti tasmād vāyupracyutā divo vṛṣṭir īrte //
TS, 5, 3, 2, 21.1 daśa prāṇabhṛtaḥ purastād upadadhāti //
Vārāhaśrautasūtra
VārŚS, 2, 1, 7, 18.1 ayaṃ purobhūr iti pañcāśataṃ prāṇabhṛtaḥ pañcabhiḥ paryāyair daśa daśaikena //
VārŚS, 2, 1, 7, 21.1 prācī dig ity atimātrā yathā prāṇabhṛtaḥ pañcāśatam upadhāya vratam upadadhāti //
Āpastambaśrautasūtra
ĀpŚS, 16, 32, 1.1 ayaṃ puro bhuva iti pañcāśataṃ prāṇabhṛtaḥ /
ĀpŚS, 16, 32, 2.1 prācī diśām iti pañcāśatam apānabhṛto yathā prāṇabhṛtaḥ /
ĀpŚS, 20, 19, 12.2 ayaṃ puro bhuva iti ṣaṭ ca prāṇabhṛtaḥ //
Śatapathabrāhmaṇa
ŚBM, 10, 2, 4, 8.3 prāṇabhṛtsu pañcāśad iṣṭakāḥ pañcāśad yajūṃṣi tacchataṃ sādanaṃ ca sūdadohāś caikaśatatame /
ŚBM, 10, 4, 3, 14.2 darbhastambo logeṣṭakāḥ puṣkaraparṇaṃ rukmapuruṣau srucau svayamātṛṇṇā dūrveṣṭakā dviyajū retaḥsicau viśvajyotir ṛtavye aṣāḍhā kūrma ulūkhalamusale ukhā pañca paśuśīrṣāṇi pañcadaśāpasyāḥ pañca chandasyāḥ pañcāśat prāṇabhṛtas tā dvābhyāṃ na śataṃ prathamā citiḥ //
ŚBM, 10, 4, 3, 15.2 pañcāśvinyo dve ṛtavye pañca vaiśvadevyaḥ pañca prāṇabhṛtaḥ pañcāpasyā ekayā na viṃśatir vayasyāḥ /
ŚBM, 10, 4, 3, 16.2 svayamātṛṇṇā pañca diśyā viśvajyotiś catasra ṛtavyā daśa prāṇabhṛtaḥ ṣaṭtriṃśac chandasyāś caturdaśa vālakhilyāḥ /