Occurrences

Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Drāhyāyaṇaśrautasūtra
Jaiminīyabrāhmaṇa
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Taittirīyasaṃhitā
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanaśrautasūtra

Baudhāyanagṛhyasūtra
BaudhGS, 1, 2, 60.2 ekadhanaṃ paṣṭhauhīṃ damyāv ity eke //
Baudhāyanaśrautasūtra
BaudhŚS, 18, 3, 5.0 āgneyasya mārutī pṛśniḥ paṣṭhauhy upālambhyā bhavati //
Drāhyāyaṇaśrautasūtra
DrāhŚS, 12, 4, 12.0 paṣṭhauhīm āgnīdhrāya //
Jaiminīyabrāhmaṇa
JB, 2, 250, 7.0 sā śabalī paṣṭhauhy udait tṛtīyena cātmanas tṛtīyena ca sahasrasya //
JB, 2, 251, 7.0 sā yaiṣā śabalī paṣṭhauhy upainam eṣāmuṣmin loke kāmadughā bhūtvā tiṣṭhate ya evaṃ veda //
Kāṭhakasaṃhitā
KS, 11, 2, 96.0 yadi nābhyāśaṃseta paṣṭhauhīm antarvatīṃ dadyāt //
KS, 12, 8, 4.0 paṣṭhauhy apravītā dakṣiṇā //
KS, 15, 3, 6.0 paṣṭhauhy apravītā dakṣiṇā //
KS, 15, 4, 18.0 pṛśniḥ paṣṭhauhī dakṣiṇā //
KS, 15, 9, 4.0 paṣṭhauhy apravītā dakṣiṇā //
Maitrāyaṇīsaṃhitā
MS, 2, 6, 4, 6.0 paṣṭhauhī dakṣiṇā //
MS, 2, 6, 5, 18.0 pṛśniḥ paṣṭhauhī dakṣiṇā //
MS, 2, 6, 13, 48.0 mārutī pṛśniḥ paṣṭhauhī garbhiṇī //
MS, 2, 11, 6, 17.0 paṣṭhavāṭ ca paṣṭhauhī ca //
Taittirīyasaṃhitā
TS, 1, 8, 18, 12.1 dvādaśa paṣṭhauhīr brahmaṇe //
TS, 1, 8, 19, 6.1 piśaṃgī paṣṭhauhī dakṣiṇā //
TS, 1, 8, 19, 12.1 mārutīm pṛśnim paṣṭhauhīm //
TS, 7, 1, 6, 3.5 sā rohiṇī lakṣmaṇā paṣṭhauhī vārtraghnī rūpaṃ kṛtvā trayastriṃśatā ca tribhiś ca śataiḥ sahodait /
TS, 7, 1, 6, 3.6 tasmād rohiṇīṃ lakṣmaṇām paṣṭhauhīṃ vārtraghnīṃ dadyāt /
TS, 7, 1, 6, 3.7 ya evaṃ vidvān rohiṇīṃ lakṣmaṇām paṣṭhauhīṃ vārtraghnīṃ dadāti trayastriṃśac caivāsya trīṇi ca śatāni sā dattā //
Vārāhaśrautasūtra
VārŚS, 3, 3, 1, 35.0 mahiṣyā gṛhe pracarya bhāgaś carur vasinyā gṛhe vicittagarbhā paṣṭhauhī dakṣiṇā //
VārŚS, 3, 3, 3, 24.1 tatra paṣṭhauhīṃ vidīvyante brāhmaṇo rājanyo vaiśyaḥ śūdraḥ //
VārŚS, 3, 3, 4, 44.1 mārutī pṛśniḥ paṣṭhauhī garbhiṇy ādityājā malihā garbhiṇī //
Āpastambaśrautasūtra
ĀpŚS, 18, 10, 15.1 vicittagarbhā paṣṭhauhī dakṣiṇā //
ĀpŚS, 18, 19, 2.1 brāhmaṇarājanyavaiśyaśūdrāś catvāras tadyogāḥ paṣṭhauhīṃ vidīvyanta odanam udbruvate //
ĀpŚS, 18, 21, 13.2 mārutīṃ pṛśniṃ paṣṭhauhīm //
ĀpŚS, 19, 13, 11.1 hutāyāṃ vapāyām anviṣṭakaṃ paṣṭhauhīr dakṣiṇā dadāti //
ĀpŚS, 19, 13, 14.1 paṣṭhauhīṃ tv antarvatīṃ dadyāddhiraṇyaṃ vāsaś ca //
ĀpŚS, 22, 25, 4.0 pṛśniḥ paṣṭhauhī māruty ālabhyate //
Āśvālāyanaśrautasūtra
ĀśvŚS, 9, 4, 14.0 dvādaśa paṣṭhauhyo garbhiṇyo brahmaṇaḥ //
Śatapathabrāhmaṇa
ŚBM, 4, 6, 1, 11.1 tasya dvādaśa prathamagarbhāḥ paṣṭhauhyo dakṣiṇāḥ /
ŚBM, 4, 6, 1, 13.1 tad u ha kaukūstaḥ caturviṃśatim evaitāḥ prathamagarbhāḥ paṣṭhauhīr dakṣiṇā dadāv ṛṣabham pañcaviṃśaṃ hiraṇyam /
ŚBM, 5, 4, 5, 20.1 tasya dvādaśa prathamagarbhāḥ paṣṭhauhyo dakṣiṇā /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 15, 14, 13.0 samāpte śyenīpṛṣanībhyāṃ paṣṭhauhībhyāṃ garbhiṇībhyām ādityā pūrvā vaiśvadevī vā māruty uttarā //