Occurrences

Vārāhaśrautasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Kāvyālaṃkāra
Matsyapurāṇa
Sūryasiddhānta
Abhidhānacintāmaṇi
Bhadrabāhucarita
Bhāgavatapurāṇa
Bhāratamañjarī
Kathāsaritsāgara
Nighaṇṭuśeṣa
Nāṭyaśāstravivṛti
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasādhyāya
Rasārṇava
Rājanighaṇṭu
Tantrasāra
Tantrāloka
Ānandakanda
Śukasaptati
Śyainikaśāstra
Śārṅgadharasaṃhitā
Bhāvaprakāśa
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Haṭhayogapradīpikā
Mugdhāvabodhinī
Rasakāmadhenu
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā
Rasasaṃketakalikā
Rasataraṅgiṇī
Rasārṇavakalpa
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Yogaratnākara

Vārāhaśrautasūtra
VārŚS, 3, 4, 1, 14.1 dvādaśāratniṃ raśanāṃ trayodaśāratniṃ vā mauñjīṃ darbhamayīṃ vā brahmaudane paryastām imām agṛbhṇann ity aśvābhidhānīm ādāyābhidhā asīty aśvam abhinidadhāti kṛṣṇapiśaṅgaṃ trihāyaṇaṃ somapaṃ somapayoḥ putram //
Āpastambaśrautasūtra
ĀpŚS, 20, 3, 5.1 abhidhā asīty aśvam abhidadhāti //
Śatapathabrāhmaṇa
ŚBM, 13, 1, 2, 3.1 abhidhā asīti /
Kāvyālaṃkāra
KāvyAl, 3, 21.2 bhūtārthāpahnavādasyāḥ kriyate cābhidhā yathā //
KāvyAl, 3, 25.1 guṇasya vā kriyāyā vā viruddhānyakriyābhidhā /
Matsyapurāṇa
MPur, 159, 2.2 śākhābhidhāḥ samākhyātāḥ ṣaṭsu vaktreṣu vistṛtāḥ //
Sūryasiddhānta
SūrSiddh, 2, 41.1 tadbāhuphalavargaikyān mūlaṃ karṇaś calābhidhaḥ /
Abhidhānacintāmaṇi
AbhCint, 1, 26.2 abhinandanaḥ sumatistataḥ padmaprabhābhidhaḥ //
AbhCint, 2, 174.1 vārtā pravṛttirvṛttānta udanto 'thāhvayo 'bhidhā /
Bhadrabāhucarita
Bhadrabāhucarita, 1, 8.1 athātra bhārate varṣe viṣaye magadhābhidhe /
Bhāgavatapurāṇa
BhāgPur, 2, 1, 37.2 nānābhidhābhījyagaṇopapanno dravyātmakaḥ karma vitānayogaḥ //
BhāgPur, 3, 5, 9.1 yena prajānām uta ātmakarmarūpābhidhānāṃ ca bhidāṃ vyadhatta /
BhāgPur, 3, 8, 4.1 svam eva dhiṣṇyaṃ bahu mānayantaṃ yad vāsudevābhidham āmananti /
BhāgPur, 8, 7, 23.2 dhatse yadā svadṛg bhūman brahmaviṣṇuśivābhidhām //
BhāgPur, 11, 5, 20.3 nānāvarṇābhidhākāro nānaiva vidhinejyate //
Bhāratamañjarī
BhāMañj, 1, 457.2 jyeṣṭhāmambābhidhāṃ tāsāṃ tatyāja jvalitāmiva //
BhāMañj, 1, 506.2 pṛthāparābhidhā kuntī kampaśiñjānamekhalā //
BhāMañj, 1, 513.2 samprāpta iti sa śrīmānvasuṣeṇābhidho 'bhavat //
BhāMañj, 1, 543.2 ājñayā tanayaṃ lebhe vaśiṣṭhādaśmakābhidham //
BhāMañj, 1, 567.1 nakulaḥ sahadevaścetyabhidhākṣaramālikām /
BhāMañj, 1, 885.1 tatra pradoṣaprārambhe strībhiścitrarathābhidhaḥ /
BhāMañj, 1, 894.1 ahamaṅgāraparṇākhyastathā citrarathābhidhaḥ /
BhāMañj, 1, 1012.1 uktvocakābhidhe tīrthe devalasyānujo muniḥ /
BhāMañj, 5, 65.1 tataḥ kruddho 'sṛjattvaṣṭā putraṃ vṛtrābhidhaṃ punaḥ /
BhāMañj, 5, 267.2 abhidhāmātrabhedo vā manye pāpadaridrayoḥ //
BhāMañj, 5, 594.2 uvācāmbābhidhā jyeṣṭhā tāsāṃ kamalalocanā //
BhāMañj, 7, 723.1 aśvatthāmābhidhaṃ hatvā gadayā madakuñjaram /
BhāMañj, 9, 42.1 tataḥ śalyānujaḥ kruddho vicitrakavacābhidhaḥ /
BhāMañj, 9, 59.1 dyūte raṇābhidhe tasminsāyakākṣānkṣipanmuhuḥ /
BhāMañj, 13, 479.2 vitīrṇo 'dya tvayā kāmādahaṃ śīlābhidho guṇaḥ //
BhāMañj, 13, 497.1 bhūridyumnaḥ purā rājā vīradyumnābhidhaṃ sutam /
BhāMañj, 13, 500.2 bhūridyumnaḥ purā rājā vīradyumnābhidhaṃ sutam //
BhāMañj, 13, 543.1 prātarghoratare prāpte caṇḍāle parighābhidhe /
BhāMañj, 13, 686.1 nāḍījaṅghābhidhastūrṇaṃ bakaḥ sugatasadvrataḥ /
BhāMañj, 13, 1153.1 vimānavāhī devānāṃ saṃgarjaḥ saṃvahābhidhaḥ /
BhāMañj, 13, 1226.1 tāṃ dṛṣṭvā putraśokārtāṃ lubdhako 'rjunakābhidhaḥ /
BhāMañj, 13, 1437.1 chandodeva iti khyātaḥ sa mataṅgābhidhaḥ purā /
BhāMañj, 13, 1547.2 nāsiketābhidhaḥ prāṇāṃstatyājābhihato dṛśā //
BhāMañj, 19, 39.2 ........ devāśca tuṣitābhidhāḥ //
Kathāsaritsāgara
KSS, 1, 1, 59.2 supratīkābhidho yakṣaḥ kāṇabhūtyākhyayā sthitaḥ //
KSS, 1, 2, 30.2 dvijo 'bhūttasya bhāryā ca vasudattābhidhābhavat //
KSS, 1, 3, 27.1 vārāṇasyāmabhūtpūrvaṃ brahmadattābhidho nṛpaḥ /
KSS, 1, 7, 107.1 tadbhāryā ca pratīhārī devyā jātā jayābhidhā /
KSS, 1, 8, 9.1 athaiko guṇadevākhyo nandidevābhidhaḥ paraḥ /
KSS, 2, 2, 140.1 ekadā tamuvācaitya ceṭī mocanikābhidhā /
KSS, 2, 3, 53.1 yo varāhaḥ praviṣṭo 'tra sa daityo 'ṅgārakābhidhaḥ /
KSS, 2, 5, 115.1 tacchrutvā te ca tāmūcuryaiṣā devasmitābhidhā /
KSS, 3, 1, 97.1 ujjayinyāmabhūtpūrvaṃ puṇyasenābhidho nṛpaḥ /
KSS, 3, 2, 102.2 āvantikābhidhā yaiṣā tasyāḥ śilpamidaṃ mahat //
KSS, 3, 4, 233.2 asti pūrvāmbudheḥ pāre puraṃ kārkoṭakābhidham //
KSS, 3, 6, 198.1 ānāyya sūpakāraṃ ca tataḥ sāhasikābhidham /
KSS, 4, 1, 110.1 kālena tasya madbhartuḥ so 'gnidattābhidhaḥ pitā /
KSS, 4, 3, 56.1 tato rumaṇvato jajñe suto hariśikhābhidhaḥ /
Nighaṇṭuśeṣa
NighŚeṣa, 1, 87.2 devaśākaḥ śakratarurnadīsarjo'rjunābhidhaḥ //
Nāṭyaśāstravivṛti
NŚVi zu NāṭŚ, 6, 32.2, 152.0 tasmātkāvye doṣābhāvaguṇālaṃkāramayatvalakṣaṇena nāṭye caturvidhābhinayarūpeṇa nibiḍanijamohasaṃkaṭakāriṇā vibhāvādisādhāraṇīkaraṇātmanābhidhāto dvitīyenāṃśena bhāvakatvavyāpāreṇa bhāvyamāno raso 'nubhavasmṛtyādivilakṣaṇena rajastamo'nuvedhavaicitryabalād drutivistāravikāsalakṣaṇena sattvodrekaprakāśānandamayanijasaṃvidviśrāntilakṣaṇena parabrahmāsvādasavidhena bhogena paraṃ bhujyata iti //
NŚVi zu NāṭŚ, 6, 32.2, 165.1 abhidhā bhāvanā cānyā tadbhogīkṛtam eva ca /
NŚVi zu NāṭŚ, 6, 32.2, 165.2 abhidhādhāmatāṃ yāte śabdārthālaṃkṛtī tataḥ //
Rasaprakāśasudhākara
RPSudh, 2, 2.2 tathā bhasmābhidhaḥ sākṣātkathito'pi rasāgame //
RPSudh, 4, 50.2 kathitaṃ somadevena somanāthābhidhaṃ śubham //
RPSudh, 6, 65.1 puṣpābhidhaṃ ca kāsīsaṃ prasiddhaṃ netrarogahā /
RPSudh, 6, 70.1 uddiṣṭaṃ navasārākhyaṃ lavaṇaṃ cullikābhidham /
RPSudh, 7, 3.1 padmarāgābhidhaṃ śreṣṭhaṃ prathamaṃ tadudīritam /
RPSudh, 10, 3.2 khalvaṃ ḍamarukākhyaṃ ca cipiṭākhyaṃ tulābhidham //
RPSudh, 10, 5.2 somānalaṃ ca nigaḍaṃ kiṃnaraṃ bhairavābhidham //
RPSudh, 10, 6.1 vālukānāmakaṃ cāpi pātālaṃ bhūdharābhidham /
RPSudh, 10, 8.1 ghāṇikāyantramuddiṣṭaṃ haṃsapākābhidhaṃ tathā /
RPSudh, 10, 53.2 chagaṇopalasārī ca navāri chagaṇābhidhāḥ //
RPSudh, 13, 18.1 deśānāṃ surarāṣṭram uttamatamaṃ tatrāpi jīrṇābhidhaḥ /
Rasaratnasamuccaya
RRS, 3, 134.2 kṣāro 'sau navasāraḥ syāccūlikālavaṇābhidhaḥ //
RRS, 5, 66.2 gulmaplīhayakṛtkṣayāgnisadanaṃ mehaṃ ca mūlāmayaṃ duṣṭāṃ ca grahaṇīṃ hared dhruvam idaṃ śrīsomanāthābhidham //
RRS, 5, 78.1 aṅgakṣayā ca vaṅgaṃ ca pogarasyābhidhātrayam /
RRS, 5, 174.1 bhṛṣṭayantrābhidhe tasmin pātre sīsaṃ vinikṣipet /
RRS, 7, 17.2 giriṇḍopalasāṭhī ca saṃśuṣkacchagaṇābhidhāḥ //
RRS, 9, 75.1 adhastājjvālayedagniṃ yantraṃ tatkandukābhidham /
RRS, 9, 85.2 mardako 'ṣṭāṅgulaścaiva taptakhallābhidho 'pyayam //
RRS, 10, 65.2 giriṇḍopalasāṭhī ca varāṭī chagaṇābhidhāḥ //
RRS, 11, 63.2 jalabandho 'gnibandhaśca susaṃskṛtakṛtābhidhaḥ /
RRS, 11, 63.3 mahābandhābhidhaśceti pañcaviṃśatir īritāḥ //
RRS, 12, 144.3 ityevaṃ rogatāpaghno rasaś candrodayābhidhaḥ //
RRS, 13, 59.1 ekaikāṃ bhakṣayetprātarvaṭī saptāmṛtābhidhā /
RRS, 13, 74.1 viśvāditrikanirgatadravaniśā kīrapriyotthaṃ dalaṃ nīlagrīvagalālayaṃ surapates tārtīyanetrābhidham /
RRS, 16, 84.1 jagdho viśvaghanāmbunā sa hi rasaḥ śīghraprabhāvābhidho niṣkārdhapramito mahāgrahaṇikāroge'tisārāmaye /
RRS, 22, 20.2 evaṃ raso viniṣpanno ratnabhāgottarābhidhaḥ //
Rasendracintāmaṇi
RCint, 8, 256.2 śuṣke'smiṃstolitaṃ cūrṇaṃ samamekādaśābhidham //
RCint, 8, 260.2 suguptaḥ kathitaḥ sūtaḥ siddhayogeśvarābhidhaḥ //
Rasendracūḍāmaṇi
RCūM, 3, 22.1 karaṇḍopalasārī ca saṃśuṣkachagaṇābhidhāḥ /
RCūM, 5, 11.1 mardako'ṣṭāṅgulaścaiva taptakhalvābhidho hy ayam /
RCūM, 5, 95.1 atha mūṣābhidhā mṛtsnā saṃsthānaṃ vividhākṛtiḥ /
RCūM, 5, 163.2 giriṇḍopalasāṭhī ca navārī chagaṇābhidhaḥ //
RCūM, 11, 95.2 kṣāro'sau navasāraḥ syāccūlikālavaṇābhidhaḥ //
RCūM, 14, 70.2 gulmaplīhayakṛtkṣayāgnisadanaṃ mehaṃ ca mūlāmayaṃ duṣṭāṃ ca grahaṇīṃ hared dhruvamidaṃ tatsomanāthābhidham //
RCūM, 14, 148.4 bhrāṣṭrayantrābhidhaṃ caitannāgamāraṇam uttamam //
RCūM, 14, 149.1 bhrāṣṭrayantrābhidhe tasminyantre sīsaṃ vinikṣipet /
Rasādhyāya
RAdhy, 1, 67.1 yantro ḍamarukākhyo'sau tathā vidyādharābhidhaḥ /
Rasārṇava
RArṇ, 12, 287.3 lakṣavedhi nṛsiṃhasya nagare gokulābhidhe //
Rājanighaṇṭu
RājNigh, Gr., 12.1 aprasiddhābhidhaṃ cātra yad auṣadham udīritam /
RājNigh, Gr., 12.2 tasyābhidhāvivekaḥ syād ekārthādinirūpaṇe //
RājNigh, Dharaṇyādivarga, 7.1 maruprāyas tu yo deśaḥ sa cokto jāṅgalābhidhaḥ /
RājNigh, Guḍ, 7.3 putradā ca palāśī ca vijñeyātra navābhidhā //
RājNigh, Guḍ, 9.2 sāpi kvāpi sphuṭam abhidhayā kvāpi ca prauḍhibhaṅgyā proktā noktā prathitaviṣaye sāpi naṣṭāṅkavākye //
RājNigh, Guḍ, 16.2 guḍūcyor ubhayor ittham ekatriṃśad ihābhidhāḥ //
RājNigh, Guḍ, 38.2 supiṅgaleti jīvantī jñeyā cāṣṭādaśābhidhā //
RājNigh, Guḍ, 110.2 dhvāṅkṣadantīti vijñeyās tisraś ca daśa cābhidhāḥ //
RājNigh, Guḍ, 119.2 riṅgiṇī vastraraṅgā ca bhagā cety aṣṭadhābhidhā //
RājNigh, Guḍ, 145.2 amlātakī kāñjikā ca syāc caturdaśadhābhidhā //
RājNigh, Parp., 9.2 pittāriḥ kaṭupattraś ca kavaco 'ṣṭādaśābhidhaḥ //
RājNigh, Parp., 26.2 mahāmedābhidhaḥ kando latājātaḥ supāṇḍuraḥ /
RājNigh, Parp., 50.2 śikhābalā kekiśikhā mayūrādyabhidhā śikhā //
RājNigh, Parp., 69.2 kāminī taruruṭ śyāmā drupadī ṣoḍaśābhidhāḥ //
RājNigh, Parp., 121.2 kṛṣṇākhyā nīlavarṣābhūr nīlinī svābhidhānvitā //
RājNigh, Parp., 123.3 sito rakto dvidhā prokto jñeyaḥ sa ca navābhidhaḥ //
RājNigh, Parp., 125.2 ṣaḍabhidhā sarpiṇī syād viṣaghnī kucavardhanī //
RājNigh, Parp., 130.2 bhūriphalī tathā pāṇḍuphalī syāt ṣaḍvidhābhidhā //
RājNigh, Pipp., 14.3 vartulī sthūlavaidehī jñeyā ceti daśābhidhā //
RājNigh, Pipp., 19.2 kṣudrādipippalyabhidhānayogyaṃ vanābhidhāpūrvakaṇābhidhānam //
RājNigh, Pipp., 73.2 dīptaṃ sahasravedhīti jñeyaṃ pañcadaśābhidham //
RājNigh, Pipp., 88.2 śuddhaṃ śivātmajaṃ pathyaṃ maṇimanthaṃ navābhidham //
RājNigh, Pipp., 109.3 modinī phalamukhyā ca vasucandrābhidhā matā //
RājNigh, Pipp., 241.3 śivaṃ ca drāvakaṃ proktaṃ śitakṣāraṃ daśābhidham //
RājNigh, Śat., 57.2 karabhādanikā ceti vijñeyā dvādaśābhidhā //
RājNigh, Śat., 63.2 smṛtā candrābhidhā rājī kālmāṣī ca tathaindavī //
RājNigh, Śat., 64.2 candrābhidhā prabhāyuktā viṃśatiḥ syāt tu nāmataḥ //
RājNigh, Śat., 72.1 śarābhidhā ca puṅkhā syācchvetāḍhyā sitasāyakā /
RājNigh, Śat., 113.2 pūrvā tu pañcanāmnī syād aparā saptadhābhidhā //
RājNigh, Śat., 160.2 pañcāṅgulī sitābhā syād eṣā pañcābhidhā smṛtā /
RājNigh, Śat., 181.2 kṣupaḍoḍisamāyukto muṣṭiḥ pañcābhidhaḥ smṛtaḥ //
RājNigh, Śat., 187.3 marūdbhavā samudrāntā jñeyā ekādaśābhidhā //
RājNigh, Mūl., 17.3 śālāmarkaṭakaṃ miśraṃ jñeyaṃ caiva navābhidham //
RājNigh, Mūl., 118.1 gucchāhvakandas tavakāhvakandako gulucchakandaś ca vighaṇṭikābhidhaḥ /
RājNigh, Mūl., 164.1 kṣīratumbī dugdhatumbī dīrghavṛttaphalābhidhā /
RājNigh, Mūl., 202.2 trapusī ca hastiparṇī lomaśakaṇṭā ca mūtralā navābhidhā //
RājNigh, Śālm., 34.2 supattrā sukhadā caiva pañcaviṃśābhidhā matā //
RājNigh, Śālm., 53.2 tīkṣṇagandhā krūragandhā duṣpraveśāṣṭakābhidhā //
RājNigh, Śālm., 81.2 ikṣuraḥ kṣurikāpattro viśikhaś ca daśābhidhaḥ //
RājNigh, Śālm., 142.2 tatra sthūlo laghuś cānyas tridhāyaṃ dvādaśābhidhaḥ //
RājNigh, Śālm., 158.2 amuṣyāyaṃ vargo nṛharikṛtinaḥ kāṅkṣati kṛtau sthitiṃ śālmalyādir vasubhir abhidhāśekharamaṇau //
RājNigh, Prabh, 29.2 bhramareṣṭo barhijaṅgho netranetramitābhidhaḥ //
RājNigh, Prabh, 53.2 prāvṛṣeṇyo mahāgandhaḥ syāt pañcadaśadhābhidhaḥ //
RājNigh, Prabh, 56.1 jñeyā bhadrayavā caiva bījāntā kuṭajābhidhā /
RājNigh, Prabh, 56.2 tathā kaliṅgabījāni paryāyair daśadhābhidhā //
RājNigh, Prabh, 74.3 vijñānatailagarbhaś ca smṛtisaṃkhyābhidhā smṛtaḥ //
RājNigh, Prabh, 89.2 amlasāro bṛhattālaḥ syāc caturdaśadhābhidhaḥ //
RājNigh, Prabh, 149.3 sarṣapo nirjarādiḥ syāt kurarāṅghrir navābhidhaḥ //
RājNigh, Kar., 24.2 yugmapatro mahāpuṣpaḥ syāc caturdaśadhābhidhaḥ //
RājNigh, Kar., 84.2 śrīvallī ṣaṭpadānandā muktabandhā navābhidhā //
RājNigh, Kar., 180.2 nīlapadmaṃ ca bāṇāhvaṃ nīlādikamalābhidham //
RājNigh, Kar., 207.2 tasyāyaṃ daśamaḥ kṛtau sthitim agād vargo nṛsiṃheśituḥ sūrīndoḥ karavīrakādir abhidhāsambhāracūḍāmaṇau //
RājNigh, Āmr, 60.2 phalapuṣpā svādupiṇḍā hayabhakṣyā svarābhidhā //
RājNigh, Āmr, 124.3 bhiduro maṅgalacchāyo jñeyo dvāviṃśadhābhidhaḥ //
RājNigh, Āmr, 162.2 amlī sutintiḍī cāmlā cukrikā ca navābhidhā //
RājNigh, Āmr, 215.2 devī divyā ca vijayā vahninetramitābhidhā //
RājNigh, Āmr, 263.2 tasyāyaṃ kavituḥ kṛtau naraharer āmrādir ekādaśo vargaḥ svargasabhābhiṣagbhir abhidhācūḍāmaṇāv īritaḥ //
RājNigh, 12, 50.1 sāpy ekā kharikā tataś ca tilakā jñeyā kulitthāparā piṇḍānyāpi ca nāyiketi ca parā yā pañcabhedābhidhā /
RājNigh, 12, 69.3 sugandhaṃ tailaniryāsaṃ kuṭāmodaṃ daśābhidham //
RājNigh, 12, 93.3 mṛgabhakṣāpi cety etā ekaviṃśatidhābhidhāḥ //
RājNigh, 13, 139.2 bāṇasaṃkhyābhidhaṃ proktaṃ tārahema dvidhā matam //
RājNigh, 13, 141.1 mūṣakasyābhidhā pūrvaṃ pāṣāṇasyābhidhā tataḥ /
RājNigh, 13, 141.1 mūṣakasyābhidhā pūrvaṃ pāṣāṇasyābhidhā tataḥ /
RājNigh, 13, 219.1 iti lohadhāturasaratnatadbhidādyabhidhāguṇaprakaṭanasphuṭākṣaram /
RājNigh, Pānīyādivarga, 4.2 vyomodakaṃ cāntarikṣajalaṃ ceṣvabhidhāhvayam //
RājNigh, Pānīyādivarga, 141.3 madotkaṭā mahānandā dvātriṃśadabhidhāḥ kramāt //
RājNigh, Kṣīrādivarga, 39.2 jñeyā caivābhidhā tasya kīlāṭaṃ tu payaḥcchadaḥ //
RājNigh, Śālyādivarga, 132.2 vātalaḥ sukumāraśca sa ca nānāvidhābhidhaḥ //
RājNigh, Māṃsādivarga, 78.0 yo vṛttagaulyaḥ kṛṣṇāṅgaḥ śalkī karṇavaśābhidhaḥ //
RājNigh, Manuṣyādivargaḥ, 19.1 jāto 'rbhakaḥ pakṣadinena māsataḥ pākastribhistairatha potakābhidhaḥ /
RājNigh, Manuṣyādivargaḥ, 83.2 prādeśatālābhidhagosravas tathā vitastir atyartham iha kramād iyam //
RājNigh, Siṃhādivarga, 189.2 tasya śrīnṛharīśituḥ khalu kṛtāv ekonaviṃśo 'bhidhācūḍāpīṭhamaṇāv agād avasitiṃ siṃhādivargo mahān //
RājNigh, Rogādivarga, 87.1 amlābhidhaḥ prītikaro rucipradaḥ prapācano 'gneḥ paṭutāṃ ca yacchati /
RājNigh, Miśrakādivarga, 30.2 śatāvarīti pañcānāṃ yogaḥ pañcāmṛtābhidhaḥ //
RājNigh, Miśrakādivarga, 38.2 kīṭāriḥ kathito yogaḥ pañcaśairīṣakābhidhaḥ //
RājNigh, Miśrakādivarga, 40.2 śvadaṃṣṭrā ceti samprokto yogaḥ pañcagaṇābhidhaḥ //
RājNigh, Miśrakādivarga, 42.2 saktukaśceti yogo'yaṃ mahāpañcaviṣābhidhaḥ //
RājNigh, Miśrakādivarga, 48.2 kṣāraistu pañcabhiḥ proktaḥ pañcakṣārābhidho gaṇaḥ //
RājNigh, Miśrakādivarga, 56.2 kalpitaḥ kathito dhīrair aṣṭalohābhidho gaṇaḥ //
RājNigh, Miśrakādivarga, 63.2 yadā tadāyaṃ yogaḥ syāt sugandhāmalakābhidhaḥ //
RājNigh, Miśrakādivarga, 69.1 aṣṭādaśāṅgābhidha eṣa yogaḥ samāgame syāddaśamūlakena /
RājNigh, Ekārthādivarga, Dvyarthāḥ, 62.1 vārāhī ca harikrāntā viṣṇukrāntābhidhā matā /
Tantrasāra
TantraS, 10, 7.0 etad eva aṇḍacatuṣṭayaṃ pārthivaprākṛtamāyīyaśāktābhidham //
Tantrāloka
TĀ, 1, 265.1 uddeśo 'yamiti prācyo gotulyo gavayābhidhaḥ /
TĀ, 3, 271.2 abhyeti bhairavībhāvaṃ jīvanmuktyaparābhidham //
TĀ, 6, 146.1 rātriśca tāvatītyevaṃ viṣṇurudraśatābhidhāḥ /
TĀ, 11, 22.1 saptatriṃśaṃ tu tatprāhustattvaṃ paraśivābhidham /
Ānandakanda
ĀK, 1, 26, 11.1 mardako'ṣṭāṅgulaścaiva taptakhalvābhidho hyayam /
ĀK, 2, 1, 313.1 kṣāro'sau navasāraḥ syāccūlikālavaṇābhidhaḥ /
ĀK, 2, 1, 315.2 mūṣakasyābhidhā pūrvaṃ pāṣāṇasyābhidhā tataḥ //
ĀK, 2, 1, 315.2 mūṣakasyābhidhā pūrvaṃ pāṣāṇasyābhidhā tataḥ //
ĀK, 2, 1, 336.2 śuddhaṃ śivātmakaṃ pathyaṃ māṇimanthaṃ navābhidham //
ĀK, 2, 1, 351.2 kariṇḍopalaśāṭhī ca varaṭī chagaṇābhidhā //
ĀK, 2, 8, 209.2 bāṇasaṃkhyābhidhaṃ śastaṃ tārahema dvidhākṛtaḥ //
ĀK, 2, 9, 69.2 rasabandhavidhau proktā tridaṇḍīti kṛtābhidhā //
Śukasaptati
Śusa, 11, 4.3 tadbhāryā rambhikābhidhā paranarapriyā /
Śusa, 19, 2.1 asti karahaḍābhidhaṃ puram /
Śusa, 19, 2.8 anyadā ca manorathābhidhaṃ yakṣaṃ namaskartuṃ jagāma saḥ /
Śyainikaśāstra
Śyainikaśāstra, 4, 30.2 sāmānye savyasācitve vaiśiṣṭyād arjune 'bhidhā //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 12, 106.2 hemagarbhaḥ paro jñeyo rasaḥ poṭṭalikābhidhaḥ //
Bhāvaprakāśa
BhPr, 6, 2, 127.1 mahāmedābhidhaḥ kando moraṅgādau prajāyate /
BhPr, 6, 2, 128.2 mahāmedābhidho jñeyo medālakṣaṇamucyate //
BhPr, 6, Karpūrādivarga, 74.2 saṃkocaṃ piśunaṃ dhīraṃ vāhlīkaṃ śoṇitābhidham //
BhPr, 7, 3, 40.2 vidyādharābhidhaṃ yantrametattajjñairudāhṛtam //
Gokarṇapurāṇasāraḥ
GokPurS, 9, 8.2 yogeśvarābhidhaṃ liṅgaṃ tat spṛṣṭvā prāṇino dhruvam //
Haribhaktivilāsa
HBhVil, 3, 270.2 prasiddheṣu ca tīrtheṣu yady anyasyābhidhāṃ smaret /
HBhVil, 5, 467.3 sudarśanābhidho yo 'sau mokṣaikaphaladāyakaḥ //
Haṭhayogapradīpikā
HYP, Dvitīya upadeśaḥ, 45.2 pūrakānte tu kartavyo bandho jālaṃdharābhidhaḥ //
HYP, Tṛtīya upadeshaḥ, 6.2 uḍḍīyānaṃ mūlabandhaś ca bandho jālaṃdharābhidhaḥ //
Mugdhāvabodhinī
MuA zu RHT, 19, 79.2, 2.0 śrīmadano madanābhidho rājā jayati sarvotkarṣeṇa vartate //
Rasakāmadhenu
RKDh, 1, 1, 18.2 mardako 'ṣṭāṅgulaścaiva taptakhallābhidho 'pyayam //
RKDh, 1, 1, 127.1 adhastājjvālayed agniṃ yantraṃ tat kandukābhidham /
RKDh, 1, 1, 148.6 vidyādharābhidhaṃ yantrametat tajjñair udāhṛtam /
RKDh, 1, 2, 23.6 giriṇḍopalaśāṭhi ca saṃśuṣkagomayābhidhāḥ //
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 11, 88.2, 7.0 uddeśagranthe jalabandho'gnibandhaśca susaṃskṛtakṛtābhidhaḥ ityanena agnibandhānantaraṃ mahābandhācca prāk susaṃskṛtakṛtākhyabandhāntarasya samullekho vidyate vivaraṇagranthe tu tadullekhādarśanāt bandhaḥ saḥ lipikarapramādāt pramādāntarādvā adarśanatāṃ gata iti manye //
RRSBoṬ zu RRS, 11, 88.2, 8.0 kiṃca susaṃskṛtakṛtābhidhaḥ ityasya agnibandhasya viśeṣaṇatvamapi na yujyate tathātve bandhasya caturviṃśatisaṃkhyatvāt pañcaviṃśatisaṃkhyākān rasabandhān pracakṣmahe iti pratijñāhānyāpatteriti //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 5, 78.2, 3.0 ato bodhārthaṃ tatparyāyān āha aṅgachāyā ca vaṅgaṃ cikuraṃ ca iti pogarasyābhidhātrayaṃ nāmatrayam asti //
Rasasaṃketakalikā
RSK, 4, 8.2 liptvā tanvarkapatrāṇi yantre bhasmābhidhe kṣipet //
RSK, 4, 104.2 haragaurīkāmadevaraso mṛtyuñjayābhidhaḥ //
RSK, 5, 9.2 vartiḥ sā vinihanti śūlamakhilaṃ sarvāṅgajaṃ mārutam vahniṃ cāśu karoti vāḍavasamaṃ sūryaprabhāvābhidhā //
RSK, 5, 15.2 kaphavātāmayaṃ hanti guṭī nāgārjunābhidhā //
Rasataraṅgiṇī
RTar, 4, 60.1 ulūkhalābhidhaṃ yantraṃ budhairetatprakīrtitam /
Rasārṇavakalpa
RAK, 1, 108.2 rasendraṃ jāyate grāsaṃ yantre vidyādharābhidhe //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 83, 1.4 hanūmatābhidhaṃ hyatra vidyate liṅgamuttamam //
SkPur (Rkh), Revākhaṇḍa, 188, 4.1 śālagrāmābhidho devo viprāṇāṃ tvadhivāsitaḥ /
SkPur (Rkh), Revākhaṇḍa, 198, 54.1 menakāyāṃ prabho jātā sāmprataṃ yā hyumābhidhā /
Sātvatatantra
SātT, 1, 39.1 tasyābhimāninaṃ jīvaṃ vairājaṃ puruṣābhidham /
Yogaratnākara
YRā, Dh., 41.2 gulmaplīhakṣayāgnisādasadanaṃ śvāsaṃ ca kāsaṃ tathā duṣṭāṃ ca grahaṇīṃ hareddhruvamidaṃ tatsomanāthābhidham //
YRā, Dh., 61.2 somāmṛtābhidham idaṃ lohabhasma prakīrtitam //