Occurrences

Aitareyabrāhmaṇa
Baudhāyanaśrautasūtra
Taittirīyasaṃhitā
Vārāhaśrautasūtra
Śatapathabrāhmaṇa

Aitareyabrāhmaṇa
AB, 7, 2, 7.0 yadi śarīrāṇi na vidyeran parṇaśaraḥ ṣaṣṭiṃ trīṇi ca śatāny āhṛtya teṣām puruṣarūpakam iva kṛtvā tasmiṃs tām āvṛtaṃ kuryur athaināñcharīrair āhṛtaiḥ saṃsparśyodvāsayeyuḥ //
Baudhāyanaśrautasūtra
BaudhŚS, 1, 12, 4.0 trir antaratas trir bāhyatas trir evaṃ mūlair daṇḍaṃ saṃmṛjyādbhiḥ saṃsparśya pratitapyotprayacchati //
BaudhŚS, 1, 12, 6.0 tathaiva saṃmṛjyādbhiḥ saṃsparśya pratitapyotprayacchati //
BaudhŚS, 1, 12, 8.0 tathaiva saṃmṛjyādbhiḥ saṃsparśya pratitapyotprayacchati //
BaudhŚS, 1, 12, 10.0 tathaiva saṃmṛjyādbhiḥ saṃsparśya pratitapyotprayacchati //
BaudhŚS, 1, 12, 12.0 tathaiva saṃmṛjyādbhiḥ saṃsparśya pratitapyotprayacchati //
BaudhŚS, 1, 12, 13.0 athaitāni sruksaṃmārjanāny adbhiḥ saṃsparśya gārhapatye 'nupraharati divaḥ śilpam avatataṃ pṛthivyāḥ kakudbhiḥ śritaṃ tena vayaṃ sahasravalśena sapatnaṃ nāśayāmasi svāheti //
BaudhŚS, 1, 15, 15.0 anvārabdhe yajamāne madhyame paridhau saṃsparśyarjum āghāram āghārayati saṃtataṃ prāñcam avyavacchindan ita indro akṛṇod vīryāṇi samārabhyordhvo adhvaro divispṛśam ahruto yajño yajñapater indrāvānt svāheti //
BaudhŚS, 1, 15, 17.0 athāsaṃsparśayan srucāv udaṅṅ atyākrāmañ japati pāhi māgne duścaritāt ā mā sucarite bhajeti //
BaudhŚS, 1, 17, 28.0 athainat sruvadaṇḍenābhighārya jaghanena praṇītāḥ sādayitvādbhiḥ sruvadaṇḍaṃ saṃsparśyāvadadhāti //
BaudhŚS, 1, 19, 5.0 athaitānīdhmasaṃnahanāny adbhiḥ saṃsparśyāhavanīye 'nupraharati yo bhūtānām adhipatī rudras tanticaro vṛṣā paśūn asmākaṃ mā hiṃsīr etad astu hutaṃ tava svāheti //
BaudhŚS, 1, 19, 16.0 athopabhṛtam adbhiḥ saṃsparśya yathāyatanaṃ srucau sādayitvā srukṣu prastaram anakti //
BaudhŚS, 4, 6, 7.0 athāsaṃsparśayan srucāv udaṅṅ atyākramya juhvā paśuṃ samanakti //
Taittirīyasaṃhitā
TS, 6, 2, 1, 53.0 saṃsparśayati rakṣasām ananvavacārāya //
TS, 6, 4, 3, 35.0 hotṛcamasaṃ ca maitrāvaruṇacamasaṃ ca saṃsparśya vasatīvarīr vyānayati //
Vārāhaśrautasūtra
VārŚS, 1, 2, 1, 6.1 devo va ity ekaikāṃ saṃsparśayan gāḥ prakālayati //
VārŚS, 1, 3, 4, 12.1 asaṃsparśayan srucau pratyatikrāmati pāhi māgne duścaritād ā mā sucaritād bhajeti //
Śatapathabrāhmaṇa
ŚBM, 1, 4, 5, 5.1 athāsaṃsparśayant srucau paryetya /
ŚBM, 3, 7, 1, 11.2 devastvā savitā madhvānaktviti savitā vai devānām prasavitā yajamāno vā eṣa nidānena yad yūpaḥ sarvaṃ vā idam madhu yadidaṃ kiṃ ca tadenamanena sarveṇa saṃsparśayati tadasmai savitā prasavitā prasauti tasmādāha devastvā savitā madhvānaktviti //
ŚBM, 3, 7, 4, 7.2 sa uttaram āghāram āghāryāsaṃsparśayant srucau paryetya juhvā paśuṃ samanakti śiro vai yajñasyottara āghāra eṣa vā atra yajño bhavati yatpaśus tad yajña evaitacchiraḥ pratidadhāti tasmājjuhvā paśuṃ samanakti //