Occurrences

Jaiminīyabrāhmaṇa
Kātyāyanaśrautasūtra
Nirukta
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āśvālāyanaśrautasūtra
Arthaśāstra
Aṣṭasāhasrikā
Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Nyāyasūtra
Rāmāyaṇa
Saundarānanda
Agnipurāṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Harṣacarita
Kirātārjunīya
Kāmasūtra
Kāvyādarśa
Kāvyālaṃkāra
Kūrmapurāṇa
Laṅkāvatārasūtra
Matsyapurāṇa
Nāṭyaśāstra
Pañcārthabhāṣya
Ratnaṭīkā
Suśrutasaṃhitā
Sāṃkhyatattvakaumudī
Viṣṇupurāṇa
Viṣṇusmṛti
Acintyastava
Bhāgavatapurāṇa
Bhāratamañjarī
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Gṛhastharatnākara
Hitopadeśa
Kathāsaritsāgara
Kṛṣiparāśara
Mṛgendratantra
Mṛgendraṭīkā
Narmamālā
Nibandhasaṃgraha
Nāṭyaśāstravivṛti
Parāśarasmṛtiṭīkā
Rasahṛdayatantra
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasendracūḍāmaṇi
Rasādhyāya
Rasārṇava
Rājanighaṇṭu
Spandakārikānirṇaya
Sūryaśatakaṭīkā
Tantrasāra
Tantrāloka
Vātūlanāthasūtravṛtti
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śivasūtravārtika
Śukasaptati
Śārṅgadharasaṃhitādīpikā
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Janmamaraṇavicāra
Kauśikasūtradārilabhāṣya
Mugdhāvabodhinī
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Śāṅkhāyanaśrautasūtra

Jaiminīyabrāhmaṇa
JB, 1, 245, 13.0 tisro vā imā virājo 'tṛṣyantīḥ sarvakāmā annābhidhānāḥ //
Kātyāyanaśrautasūtra
KātyŚS, 1, 3, 5.0 mantrāntaiḥ karmādiḥ sāṃnipātyo 'bhidhānāt //
KātyŚS, 20, 7, 19.0 chāgosrameṣāḥ paśvabhidhānād yathāliṅgam //
Nirukta
N, 1, 2, 4.0 teṣāṃ manuṣyavad devatābhidhānam //
Vārāhaśrautasūtra
VārŚS, 1, 6, 4, 6.1 abhidhānaprokṣaṇavapotkhedanābhighāraṇeṣu //
Āpastambadharmasūtra
ĀpDhS, 1, 31, 4.1 devatābhidhānaṃ cāprayataḥ //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 1, 9.1 teṣāṃ samāvāpādi yathārtham abhidhānam aiṣṭike tantre //
Arthaśāstra
ArthaŚ, 2, 10, 10.1 sukhopanītacāruarthaśabdābhidhānaṃ mādhuryam //
ArthaŚ, 2, 10, 11.1 agrāmyaśabdābhidhānam audāryam //
Aṣṭasāhasrikā
ASāh, 1, 38.3 artha eva tvāyuṣmatā śāriputreṇa bhūtapadābhidhānena parigṛhītaḥ /
Buddhacarita
BCar, 2, 26.2 yaśodharāṃ nāma yaśoviśālāṃ vāmābhidhānāṃ śriyamājuhāva //
BCar, 3, 3.1 tato nṛpastasya niśamya bhāvaṃ putrābhidhānasya manorathasya /
BCar, 3, 42.2 rogābhidhānaḥ sumahānanarthaḥ śakto 'pi yenaiṣa kṛto 'svatantraḥ //
BCar, 7, 22.1 kāyaklamairyaśca tapo'bhidhānaiḥ pravṛttim ākāṅkṣati kāmahetoḥ /
Carakasaṃhitā
Ca, Vim., 8, 3.2 vividhāni hi śāstrāṇi bhiṣajāṃ pracaranti loke tatra yanmanyeta sumahadyaśasvidhīrapuruṣāsevitam arthabahulam āptajanapūjitaṃ trividhaśiṣyabuddhihitam apagatapunaruktadoṣam ārṣaṃ supraṇītasūtrabhāṣyasaṃgrahakramaṃ svādhāram anavapatitaśabdam akaṣṭaśabdaṃ puṣkalābhidhānaṃ kramāgatārtham arthatattvaviniścayapradhānaṃ saṃgatārtham asaṃkulaprakaraṇam āśuprabodhakaṃ lakṣaṇavaccodāharaṇavacca tadabhiprapadyeta śāstram /
Ca, Vim., 8, 5.2 tatastatprasādāt kṛtsnaṃ śāstramadhigamya śāstrasya dṛḍhatāyāmabhidhānasya sauṣṭhave 'rthasya vijñāne vacanaśaktau ca bhūyo bhūyaḥ prayateta samyak //
Mahābhārata
MBh, 1, 200, 9.37 pṛthag arthābhidhānaṃ ca prayogāṇām avekṣitā /
MBh, 12, 342, 1.2 samutpannābhidhāno 'smi vāṅmādhuryeṇa te 'nagha /
MBh, 13, 6, 34.2 mithyābhidhānenaikena rasātalatalaṃ gataḥ //
MBh, 13, 11, 5.2 uvāca vākyaṃ madhurābhidhānaṃ manoharaṃ candramukhī prasannā //
Manusmṛti
ManuS, 2, 33.2 maṅgalyaṃ dīrghavarṇāntam āśīrvādābhidhānavat //
Nyāyasūtra
NyāSū, 2, 2, 17.0 kāraṇadravyasya pradeśaśabdenābhidhānāt //
Rāmāyaṇa
Rām, Ār, 29, 3.2 abhidhānapragalbhasya tava pratyayaghātinī //
Rām, Su, 4, 12.1 buddhipradhānān rucirābhidhānān saṃśraddadhānāñ jagataḥ pradhānān /
Rām, Su, 4, 12.2 nānāvidhānān rucirābhidhānān dadarśa tasyāṃ puri yātudhānān //
Saundarānanda
SaundĀ, 5, 45.2 priyābhidhānaṃ tyaja mohajālaṃ chettuṃ matiste yadi duḥkhajālam //
SaundĀ, 9, 34.1 idaṃ viditvā nidhanasya daiśikaṃ jarābhidhānaṃ jagato mahadbhayam /
SaundĀ, 10, 3.1 nandaṃ viditvā sugatastatastaṃ bhāryābhidhāne tamasi bhramantam /
SaundĀ, 10, 29.2 vihaṃgamāḥ śiñjirikābhidhānā rutairmanaḥśrotraharairbhramanti //
SaundĀ, 13, 47.1 daurmanasyābhidhānastu pratigho viṣayāśritaḥ /
Agnipurāṇa
AgniPur, 1, 16.2 chando 'bhidhānaṃ mīmāṃsā dharmaśāstraṃ purāṇakam //
Amarakośa
AKośa, 1, 183.2 ākhyāhve abhidhānaṃ ca nāmadheyaṃ ca nāma ca //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 1, 101.1 gatasūtābhidhānā syāt punarārtavadarśanāt //
AHS, Cikitsitasthāna, 14, 36.1 hiṅgūgrāviḍaśuṇṭhyajājivijayāvāṭyābhidhānāmayaiś cūrṇaḥ kumbhanikumbhamūlasahitair bhāgottaraṃ vardhitaiḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 1, 36.1 sugṛhītābhidhānasya pradyotasya pitus tava /
BKŚS, 18, 360.1 gaṅgadattābhidhānasya tāmraliptīvibhūṣaṇaḥ /
BKŚS, 21, 51.2 etad daivābhidhānasya lakṣaṇaṃ pūrvakarmaṇaḥ //
Divyāvadāna
Divyāv, 8, 321.0 paraṃ cainaṃ toṣayati citrākṣaravyañjanapadābhidhānaiḥ śāstrabaddhābhiḥ kathābhiḥ nānāśrutimanorathākhyāyikābhiḥ saṃrañjayati //
Divyāv, 8, 529.0 atha supriyo mahāsārthavāhastadeva poṣadhe pañcadaśyāṃ śiraḥsnāta upoṣadhoṣito yattatprathamalabdhaṃ maṇiratnaṃ dhvajāgre āropya vācaṃ ca niścārayati yojanasahasrasāmantakena yathepsitāni sattvānāmupakaraṇānyutpadyante sahābhidhānācca yo yenārthī tasya tadvarṣaṃ bhavati //
Divyāv, 8, 533.0 mahābhiṣiktena supriyeṇa mahārājñā dvitīyaṃ maṇiratnaṃ dhvajāgre āropya pūrvavidhinā dviyojanasahasrasāmantakena yathepsitāni sattvānāmupakaraṇānyutpadyantāmiti sahābhidhānācca yo yenārthī tasya tadvarṣati //
Divyāv, 12, 201.1 sahābhidhānāt kālasya rājakumārasya śarīram yathāpaurāṇaṃ saṃvṛttam yathāpi tatra buddhasya buddhānubhāvena devatānāṃ ca devatānubhāvena //
Divyāv, 12, 285.1 sahābhidhānānmuṇḍāḥ saṃvṛttāḥ saṃghāṭīprāvṛtāḥ pātrakaravyagrahastāḥ saptāhāvaropitakeśaśmaśravo varṣaśatopasaṃpannasya bhikṣorīryāpathenāvasthitāḥ //
Harṣacarita
Harṣacarita, 1, 242.1 gatāyāṃ ca tasyāṃ dadhīco 'pi hṛdaye hrādinyevābhihato bhārgavavaṃśasambhūtasya bhrātur brāhmaṇasya jāyām akṣamālābhidhānāṃ munikanyakām ātmasūnoḥ saṃvardhanāya niyujya virahāturastapase vanamagāt //
Harṣacarita, 1, 256.1 alabhata ca citrabhānusteṣāṃ madhye rājadevyabhidhānāyāṃ brāhmaṇyāṃ bāṇamātmajam //
Harṣacarita, 2, 4.1 tatrasthasya cāsya kadācit kusumasamayayugamupasaṃharannajṛmbhata grīṣmābhidhānaḥ samutphullamallikādhavalāṭṭahāso mahākālaḥ //
Kirātārjunīya
Kir, 1, 24.2 tavābhidhānād vyathate natānanaḥ sa duḥsahān mantrapadād ivoragaḥ //
Kāmasūtra
KāSū, 1, 3, 14.1 gītaṃ vādyaṃ nṛtyaṃ ālekhyaṃ viśeṣakachedyaṃ taṇḍulakusumavalivikārāḥ puṣpāstaraṇaṃ daśanavasanāṅgarāgaḥ maṇibhūmikākarma śayanaracanam udakavādyam udakāghātaḥ citrāśca yogāḥ mālyagrathanavikalpāḥ śekharakāpīḍayojanaṃ nepathyaprayogāḥ karṇapattrabhaṅgāḥ gandhayuktiḥ bhūṣaṇayojanam aindrajālāḥ kaucumārāś ca yogāḥ hastalāghavaṃ vicitraśākayūṣabhakṣyavikārakriyā pānakarasarāgāsavayojanaṃ sūcīvānakarmāṇi sūtrakrīḍā vīṇāḍamarukavādyāni prahelikā pratimālā durvācakayogāḥ pustakavācanaṃ nāṭakākhyāyikādarśanaṃ kāvyasamasyāpūraṇaṃ paṭṭikāvetravānavikalpāḥ takṣakarmāṇi takṣaṇaṃ vāstuvidyā rūpyaratnaparīkṣā dhātuvādaḥ maṇirāgākarajñānaṃ vṛkṣāyurvedayogāḥ meṣakukkuṭalāvakayuddhavidhiḥ śukasārikāpralāpanam utsādane saṃvāhane keśamardane ca kauśalyaṃ akṣaramuṣṭikākathanaṃ mlecchitavikalpāḥ deśabhāṣāvijñānaṃ puṣpaśakaṭikā nimittajñānaṃ yantramātṛkā dhāraṇamātṛkā sampāṭhyaṃ mānasī kāvyakriyā abhidhānakośaḥ chandojñānaṃ kriyākalpaḥ chalitakayogāḥ vastragopanāni dyūtaviśeṣā ākarṣakrīḍā bālakrīḍanakāni vainayikīnāṃ vaijayikīnāṃ vyāyāmikīnāṃ ca vidyānāṃ jñānam iti catuḥṣaṣṭir aṅgavidyāḥ kāmasūtrasyāvayavinyaḥ //
Kāvyādarśa
KāvĀ, 1, 85.2 tac ca vārttābhidhāneṣu varṇanāsvapi dṛśyate //
Kāvyālaṃkāra
KāvyAl, 1, 9.1 śabdaśchando'bhidhānārthā itihāsāśrayāḥ kathāḥ /
KāvyAl, 1, 21.1 caturvargābhidhāne'pi bhūyasārthopadeśakṛt /
KāvyAl, 1, 37.2 gūḍhaśabdābhidhānaṃ ca kavayo na prayuñjate //
KāvyAl, 1, 41.2 sākṣād arūḍhaṃ vācye 'rthe nābhidhānaṃ pratīyate //
KāvyAl, 1, 45.1 gūḍhaśabdābhidhānaṃ ca na prayojyaṃ kathaṃcana /
KāvyAl, 1, 59.2 mālākāro racayati yathā sādhu vijñāya mālāṃ yojyaṃ kāvyeṣvavahitadhiyā tadvad evābhidhānam //
KāvyAl, 2, 18.2 prasādi svabhidhānaṃ ca yamakaṃ kṛtināṃ matam //
KāvyAl, 2, 86.2 samudāyābhidhānasya vakroktyanabhidhānataḥ //
KāvyAl, 3, 25.2 yā viśeṣābhidhānāya virodhaṃ taṃ vidurbudhāḥ //
Kūrmapurāṇa
KūPur, 1, 9, 62.2 vāsudevābhidhānāṃ māmavehi prapitāmaha //
KūPur, 1, 11, 238.2 ānandamātraṃ praṇavābhidhānaṃ tadeva rūpaṃ śaraṇaṃ prapadye //
KūPur, 1, 11, 239.2 tejomayaṃ janmavināśahīnaṃ prāṇābhidhānaṃ praṇato 'smi rūpam //
KūPur, 1, 11, 240.2 kūṭasthamavyaktavapustavaiva namāmi rūpaṃ puruṣābhidhānam //
KūPur, 1, 15, 193.1 tvamakṣaraṃ brahma paraṃ pavitramānandarūpaṃ praṇavābhidhānam /
KūPur, 1, 49, 39.2 vāsudevābhidhānā sā guṇātītā suniṣkalā //
KūPur, 2, 8, 3.2 mūlaṃ māyābhidhānaṃ tu tato jātamidaṃ jagat //
KūPur, 2, 37, 156.1 asmākam eṣā parameśapatnī gatistathātmā gaganābhidhānā /
KūPur, 2, 37, 159.2 māheśvarīśaktir anādisiddhā vyomābhidhānā divi rājatīva //
Laṅkāvatārasūtra
LAS, 2, 101.34 ye punaranye mahāmate śramaṇā vā brāhmaṇā vā niḥsvabhāvaghanālātacakragandharvanagarānutpādamāyāmarīcyudakacandrasvapnasvabhāvabāhyacittadṛśyavikalpānādikālaprapañcadarśanena svacittavikalpapratyayavinivṛttirahitāḥ parikalpitābhidhānalakṣyalakṣaṇābhidheyarahitā dehabhogapratiṣṭhāsamālayavijñānaviṣayagrāhyagrāhakavisaṃyuktaṃ nirābhāsagocaramutpādasthitibhaṅgavarjyaṃ svacittotpādānugataṃ vibhāvayiṣyanti nacirātte mahāmate bodhisattvā mahāsattvāḥ saṃsāranirvāṇasamatāprāptā bhaviṣyanti /
Matsyapurāṇa
MPur, 8, 10.1 tato'dhipaṃ dakṣiṇataścakāra sarveśvaraṃ śaṅkhapadābhidhānam /
MPur, 21, 35.1 viṣvaksenābhidhānaṃ tu rājā rājye'bhyaṣecayat /
MPur, 51, 16.1 svābhidhānasthitā dhiṣṇyāstāsūtpannāśca dhiṣṇavaḥ /
Nāṭyaśāstra
NāṭŚ, 6, 11.1 alpābhidhānenārtho yaḥ samāsenocyate budhaiḥ /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 31.0 āha niyamābhidhānād eva hi saṃśayaḥ //
PABh zu PāśupSūtra, 2, 11, 12.0 atrāha sāmānyaviśeṣasaṃjñābhidhāne kiṃ prayojanamiti cet //
PABh zu PāśupSūtra, 3, 5.1, 6.0 māna iti sādhakakālakarmābhidhāne //
PABh zu PāśupSūtra, 3, 7, 4.0 sā ca sādhakasya phalābhidhānād atidānādiṣvityucyate na pūrvakṛtasukṛtadānavivakṣayā //
PABh zu PāśupSūtra, 3, 12, 10.0 āha avibhaktābhidhānādeva krāthanaspandanādīnāṃ vibhāgasiddhiḥ hasitādivat //
PABh zu PāśupSūtra, 3, 12, 12.0 ucyate pṛthagabhidhāne satyapi hasitagītanṛtyavat saṃdehaḥ //
PABh zu PāśupSūtra, 3, 12, 13.0 pṛthagabhidhāne satyapi hasitagītayoḥ pṛthak pṛthak prayogaḥ //
PABh zu PāśupSūtra, 3, 12, 16.0 tasmāt pṛthagabhidhānamanurato vā vibhāge bhavatānyadoṣaḥ //
PABh zu PāśupSūtra, 5, 8, 3.0 pra ityabhidhānaviśuddhau //
PABh zu PāśupSūtra, 5, 34, 1.0 atra vyutkramābhidhānāc chedaḥ kramaśo yojanīyaḥ //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 6.1, 5.1 uddiṣṭānāṃ pramāṇataḥ prapañcābhidhānaṃ vistaraḥ //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 8.1 dharmadharmiṇāṃ yathāsambhavaṃ lakṣaṇato 'nyatvābhidhānaṃ vibhāgaḥ //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 9.1 sarvatrāpy abhidhīyata ity abhidhānam //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 85.1 nanu ca trikasya kaluṣanivṛttyartham evābhidhānaṃ vyabhicārāntareṣu punaḥ kiṃ prāyaścittam //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 121.0 śāstrāntaroktapadārthebhyo 'mīṣām atiśayābhidhānaṃ viśeṣaḥ //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 129.0 samāptānāṃ niḥśeṣīkaraṇārthaṃ prāsaṅgikasaṃśayanivṛttyarthaṃ ca dharmāntarābhidhānaṃ nigamanam //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 131.0 tad evaṃ vidhiyogayoḥ kāryāntarbhāve 'pi atiprayojanavaśāt pṛthagabhidhānaṃ kṛtvā pañcānām eva samāsādaya uktā ity ataḥ pañcaiva padārthā ucyante //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 103.0 sthitiṃ pratyupāyatvapratipādanārthaṃ saṃjñāntarābhidhānam iti //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 117.0 lābhānāmupāyā ityetad gamyamānārthasyāpyabhidhānaṃ śāstrāntaroktānāṃ mokṣopāyānām anupāyatvajñāpanārtham //
Suśrutasaṃhitā
Su, Śār., 10, 16.5 anena vidhinādhyardhamāsam upasaṃskṛtā vimuktāhārācārā vigatasūtikābhidhānā syāt punarārtavadarśanādityeke //
Su, Utt., 47, 24.1 teṣāṃ nivāraṇamidaṃ hi mayocyamānaṃ vyaktābhidhānamakhilena vidhiṃ nibodha /
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 2.2, 1.7 yadyapyānuśravika iti sāmānyābhidhānaṃ tathāpi karmakalāpābhiprāyaṃ draṣṭavyaṃ vivekajñānasyāpy ānuśravikatvāt /
STKau zu SāṃKār, 2.2, 1.27 apāma somam amṛtā abhūmeti cāmṛtābhidhānaṃ cirasthemānam upalakṣayati /
STKau zu SāṃKār, 2.2, 3.16 tayoḥ pārārthyenātmā paro jñāyata iti jñānakrameṇa kramābhidhānam /
STKau zu SāṃKār, 5.2, 3.30 ayuktatvaṃ caiteṣāṃ vigānācchinnamūlatvāt pramāṇaviruddhābhidhānāt kaiścid eva mlecchādibhiḥ puruṣāpasadaiḥ paśuprāyaiḥ parigrahād boddhavyam /
Viṣṇupurāṇa
ViPur, 3, 3, 7.2 vedavyāsābhidhānā tu sā mūrtirmadhuvidviṣaḥ //
ViPur, 5, 18, 52.2 anākhyeyābhidhānaṃ tvāṃ nato 'smi parameśvara //
Viṣṇusmṛti
ViSmṛ, 5, 39.1 śuktavākyābhidhāne tv evam eva //
Acintyastava
Acintyastava, 1, 35.2 abhidhānāt pṛthagbhūtam abhidheyaṃ na vidyate //
Bhāgavatapurāṇa
BhāgPur, 1, 5, 38.1 iti mūrtyabhidhānena mantramūrtim amūrtikam /
BhāgPur, 1, 18, 18.3 dauṣkulyam ādhiṃ vidhunoti śīghraṃ mahattamānām abhidhānayogaḥ //
BhāgPur, 3, 5, 11.1 kas tṛpnuyāt tīrthapado 'bhidhānāt sattreṣu vaḥ sūribhir īḍyamānāt /
BhāgPur, 4, 22, 25.1 harermuhustatparakarṇapūraguṇābhidhānena vijṛmbhamāṇayā /
BhāgPur, 11, 3, 34.2 nārāyaṇābhidhānasya brahmaṇaḥ paramātmanaḥ /
BhāgPur, 11, 4, 3.3 svāṃśena viṣṭaḥ puruṣābhidhānam /
BhāgPur, 11, 14, 26.1 yathā yathātmā parimṛjyate 'sau matpuṇyagāthāśravaṇābhidhānaiḥ /
Bhāratamañjarī
BhāMañj, 1, 428.2 devavratābhidhāno 'bhūdyo devairvihitavrataḥ //
BhāMañj, 1, 452.1 citrāṅgadābhidhāne ca tasminyauvanamīyuṣi /
BhāMañj, 1, 556.1 bhīmasenābhidhāno 'yaṃ jāto bhīmaparākramaḥ /
BhāMañj, 1, 871.1 dhṛṣṭadyumnābhidhāno 'yaṃ jāto droṇāntakaḥ sutaḥ /
BhāMañj, 1, 1004.1 aurvābhidhānaḥ sa munirbālaḥ śrutvā hatānbhṛgūn /
BhāMañj, 6, 182.1 dhigdhiṅnṛpaṃ kṛpaṇaceṣṭa manuṣyasaṃjñaṃ bhīruṃ yudhiṣṭhiramalīkakṛtābhidhānam /
BhāMañj, 13, 1446.1 kṣattrābhidhānātprabhraṣṭaṃ śatruṃ jñātvā pratardane /
BhāMañj, 16, 43.1 vajrābhidhānaṃ kṛṣṇasya pautraṃ kuntīsutastataḥ /
BhāMañj, 18, 29.1 varco'bhidhānaṃ somasya taṃ sutaṃ somamaṇḍale /
Dhanvantarinighaṇṭu
DhanvNigh, 6, 26.2 kālalohābhidhānaṃ ca ṣaḍvidhaṃ tīkṣṇamucyate //
Garuḍapurāṇa
GarPur, 1, 70, 22.1 tuṣopasargāt kalaśābhidhānam ātāmrabhāvādapi tumburūttham /
GarPur, 1, 70, 22.2 kārṣṇyāttathā siṃhaladeśajātaṃ muktābhidhānaṃ nabhasaḥ svabhāvāt //
Gṛhastharatnākara
GṛRĀ, Āsuralakṣaṇa, 35.0 vivāhe yat kanyāpitre dānaṃ tat kāmyaṃ na mūlyārpaṇaṃ karmmaṇā cātra ṛṣisambandhas tatpativiṣayo yathāyukto vivāhastathāyuktāḥ prajā bhavantītyabhidhānāt tanmithunāyālaṃkuryād iti taddattaṃ rathādikaṃ śataṃ //
Hitopadeśa
Hitop, 1, 107.3 vāyasaḥ kathayatyasti daṇḍakāraṇye karpūragaurābhidhānaṃ saraḥ /
Hitop, 1, 107.4 tatra cirakālopārjitaḥ priyasuhṛn me mantharābhidhānaḥ kūrmaḥ sahajadhārmikaḥ prativasati /
Hitop, 1, 115.5 asti campakābhidhānāyāṃ nagaryāṃ parivrājakāv asathaḥ /
Hitop, 4, 6.3 asti magadhadeśe phullotpalābhidhānaṃ saraḥ /
Hitop, 4, 18.3 asti mālavaviṣaye padmagarbhābhidhānaṃ saraḥ /
Hitop, 4, 141.1 ataḥ satyābhidhānadivyapuraḥsaram anayor bhūpālayoḥ kāñcanābhidhānaḥ sandhir vidhīyatām /
Hitop, 4, 141.1 ataḥ satyābhidhānadivyapuraḥsaram anayor bhūpālayoḥ kāñcanābhidhānaḥ sandhir vidhīyatām /
Kathāsaritsāgara
KSS, 1, 1, 6.2 sūryaprabhābhidhānaśca lambakaḥ syādathāṣṭamaḥ //
KSS, 1, 5, 59.2 śivavarmābhidhāno 'sya mantrī cābhūnmahāmatiḥ //
KSS, 1, 7, 112.2 iti dhūrjaṭinā kṛtaṃ prasādād abhidhānaṃ mama mālyavānitīdam //
KSS, 2, 1, 14.2 supratīkābhidhānasya mukhyasenāpateśca saḥ //
KSS, 2, 2, 158.2 viśvadattābhidhānasya nyāsīkṛtya sagauravam //
KSS, 2, 3, 33.2 jayasenābhidhāno 'sya babhūva sadṛśaḥ sutaḥ //
KSS, 2, 4, 84.1 lohajaṅghābhidhāno 'smi brāhmaṇo nāsti me dhanam /
KSS, 2, 5, 67.1 guhasenābhidhānaśca sa bālo vavṛdhe kramāt /
KSS, 3, 4, 292.2 skandadāsābhidhānena pāramabdheryiyāsatā //
KSS, 3, 4, 336.1 yamadaṃṣṭrābhidhānasya mamābhūtāṃ sute ime /
KSS, 4, 1, 54.2 devadattābhidhānaśca putras tasyodapadyata //
KSS, 4, 2, 60.2 vasudattābhidhānaḥ san vṛddhiṃ ca gatavān aham //
KSS, 4, 2, 116.2 mahādhanābhidhānasya maheśvaravarārjitaḥ //
KSS, 5, 2, 64.2 viṣṇudattābhidhānena saha cakre kathākramam //
KSS, 5, 3, 196.2 devadattābhidhāno 'bhūd dyūtaikavyasanī yuvā //
KSS, 5, 3, 283.2 satkṛtya sapriyatamaṃ nijarājadhānīṃ jāmātaraṃ sa śaśikhaṇḍapadābhidhānaḥ //
KSS, 6, 1, 16.1 ratnadattābhidhānaśca tasyābhūt tanayo yuvā /
KSS, 6, 1, 89.1 devadāsābhidhānaśca patiratra mamābhavat /
Kṛṣiparāśara
KṛṣiPar, 1, 28.1 kulīrakumbhālitulābhidhāne jalāḍhakaṃ ṣaṇṇavatiṃ vadanti /
Mṛgendratantra
MṛgT, Vidyāpāda, 3, 13.2 sadyo'ṇūnāṃ mūrtayaḥ sambhavanti yasyecchātas tena sadyo'bhidhānaḥ /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 26.2, 2.0 athāsya jñānasyāsmabhyam abhidhīyamānasya kim abhidhānam ity āha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 7.2, 10.0 yeṣāṃ ca ye dharmā vyāpārās te nāmnaiva pradarśitāḥ anvarthena svābhidhānena sūcitās tathāpi yathāvasaraṃ vakṣyante //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 18.1, 3.0 bhede hi tadbuddhyabhidhānānuvṛttir na syāt ghaṭaś cāghaṭaś ceti sāmānādhikaraṇyaṃ ca na bhavet //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 18.1, 13.0 abhede hi ghaṭādiṣv api paṭabuddhyabhidhānānuvṛttir na syāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 1.2, 1.0 athedānīṃ pāścātyapaṭalāntasūcitābhidhānasyātmano lakṣaṇamucyata iti pāṭalikaprākaraṇikau sambandhau jñeyau //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 3.1, 1.0 kartṛkāryayoḥ paro'nyaḥ prastutābhidhānaḥ kṣetrajño yaś cātmetyarthaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 11.2, 1.0 atha proktavadbuddher apyānarthakyaprasaṅgatayā vyañjakāntarasadbhāve vyañjakasyānarthakyaṃ prasajyata ityevaṃ na paryanuyujyate kiṃtu karaṇatvavivakṣayaivaṃ kecidbruvate codyaṃ kurvanti yaduta buddhyākhye karaṇe satyapi kiṃ vidyābhidhānena karaṇena //
Narmamālā
KṣNarm, 1, 25.2 bhastrākakṣyābhidhāno 'yaṃ sarvabhakṣo mahāsuraḥ /
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 14, 30.1, 2.0 hi iti rasavahāyāṃ prāgabhidhānaṃ atyuṣṇakāle //
NiSaṃ zu Su, Śār., 3, 4.1, 33.0 svarūpopetaḥ paramarṣibhirabhidhīyate tat kathaṃ kleśakāriṇi garbhāśaye tiṣṭhatītyāśaṅkyāha daivasaṃyogād iti daivasya prāktanajanmakarmaṇo dharmādharmābhidhānasya sambandhāt //
Nāṭyaśāstravivṛti
NŚVi zu NāṭŚ, 6, 32.2, 97.0 yattu vāgvācikam ityādinā bhedābhidhānasaṃrambhagarbhamahīyān abhinayarūpatāvivekaḥ kṛtaḥ sa uttaratra svāvasare carcayiṣyate //
NŚVi zu NāṭŚ, 6, 66.2, 44.0 idaṃ tu pṛthagabhidhāne tucchaṃ prayojanam //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 2.1, 6.0 ṣaṭkarmābhirataḥ sandhyāsnānam ityādinā hyāmuṣmikaphale dharme 'bhihite sati aihikaphalasya kṛṣyādidharmasya buddhisthatvāt tadabhidhānasya yadukto 'vasaraḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 123.2 maṅgalyaṃ dīrghavarṇāntam āśīrvādābhidhānavat //
Rasahṛdayatantra
RHT, 2, 5.1 malaśikhiviṣābhidhānā rasasya naisargikās trayo doṣāḥ /
RHT, 5, 14.1 athavā balinā vaṅgaṃ nāgābhidhānena yantrayogena /
RHT, 10, 2.1 nāganāsikābhidhānaṃ candrodakam amṛtam āptakāṭhinyam /
Rasaprakāśasudhākara
RPSudh, 7, 41.3 kāntyā yuktaṃ kārṣṇyagarbhaṃ ca nīlaṃ taccāpyuktaṃ śakranīlābhidhānam //
Rasaratnasamuccaya
RRS, 5, 1.1 śuddhaṃ lohaṃ kanakarajataṃ bhānulohāśmasāraṃ pūtīlohaṃ dvitayamuditaṃ nāgavaṃgābhidhānam /
RRS, 5, 74.2 kālalohābhidhānaṃ ca ṣaḍvidhaṃ tīkṣṇamucyate //
RRS, 8, 28.2 mṛtalohaṃ taduddiṣṭaṃ rekhāpūrṇābhidhānataḥ //
RRS, 11, 83.1 caturguṇavyomakṛtāśano 'sau rasāyanāgryas taruṇābhidhānaḥ /
RRS, 11, 92.2 cūrṇatvaṃ paṭuvat prayāti nihato ghṛṣṭo na muñcenmalaṃ nirgandho dravati kṣaṇāt sa hi mahābandhābhidhāno rasaḥ //
RRS, 13, 60.2 kuryāt kolāsthimātrān suruciravaṭakān bhakṣayet prāgdinādau pathyāsīsarvarogān harati ca nitarāṃ nīlakaṇṭhābhidhānaḥ //
Rasendracūḍāmaṇi
RCūM, 4, 31.2 mṛtaṃ lohaṃ taduddiṣṭaṃ rekhāpūrṇābhidhānataḥ //
RCūM, 14, 1.1 śuddhaṃ lohaṃ kanakarajataṃ bhānulohāśmasāraṃ pūtīlohaṃ dvitayamuditaṃ nāgavaṅgābhidhānam /
RCūM, 14, 80.2 kālalohābhidhānaṃ ca ṣaḍvidhaṃ tīkṣṇamucyate //
Rasādhyāya
RAdhy, 1, 480.2 tadātmajanmā mahipābhidhānas tasyātmajo bhādiganāmadheyaḥ //
Rasārṇava
RArṇ, 4, 61.1 aghorāstrābhidhānena mahāpāśupatena vā /
Rājanighaṇṭu
RājNigh, Gr., 1.2 ālokya lokaviditāṃś ca vicintya śabdān dravyābhidhānagaṇasaṃgraha eṣa sṛṣṭaḥ //
RājNigh, Gr., 10.1 atrauṣadhīnivahanāmaguṇābhidhānaprastāvatas tadupayuktatayetarāṇi /
RājNigh, 2, 39.2 amuṣya nṛharīśituḥ kṛtivarasya vargaḥ kṛtāvasāvagamadādimaḥ sadabhidhānacūḍāmaṇau //
RājNigh, Guḍ, 9.1 ā pānīyāt parigaṇanayaivāprasiddhābhidhānā nāmnām uktā parimitikathāpy atra sarvauṣadhīnām /
RājNigh, Guḍ, 147.1 iti bahuvidhavallīstomanāmābhidhānapraguṇaguṇayathāvadvarṇanāpūrṇam enam /
RājNigh, Guḍ, 149.2 tasyāyaṃ nṛhareḥ kṛtau sthitim agād vargo guḍūcyādikas tārtīyīkatayābhidhānaracanācūḍāmaṇau kīrtitaḥ //
RājNigh, Parp., 107.2 vaiparītyā tu lajjālur hy abhidhāne prayojayet //
RājNigh, Pipp., 19.1 vanādipippalyabhidhānayuktaṃ sūkṣmādipippalyabhidhānam etat /
RājNigh, Pipp., 19.1 vanādipippalyabhidhānayuktaṃ sūkṣmādipippalyabhidhānam etat /
RājNigh, Pipp., 19.2 kṣudrādipippalyabhidhānayogyaṃ vanābhidhāpūrvakaṇābhidhānam //
RājNigh, Pipp., 19.2 kṣudrādipippalyabhidhānayogyaṃ vanābhidhāpūrvakaṇābhidhānam //
RājNigh, Pipp., 261.2 teṣām āśrayabhūmir eṣa bhaṇitaḥ paṇyauṣadhīnāṃ budhair vargo dravyaguṇābhidhānanipuṇaiḥ paṇyādivargātmanā //
RājNigh, Mūl., 134.1 rājābhidhānapūrvā tu nagāhvā cāpareṇa vā /
RājNigh, Mūl., 225.2 tasya śrīnṛhareḥ kṛtāv avasito yo malakādir mahān vargo 'sāv abhidhānakośapariṣaccūḍāmaṇau saptamaḥ //
RājNigh, Prabh, 158.2 tasyāyaṃ navamaḥ kṛtau naraharer vargaḥ prabhadrādiko bhadrātmany abhidhānaśekharaśikhācūḍāmaṇau saṃsthitaḥ //
RājNigh, Kar., 205.1 itthaṃ nānāprathitasumanaḥpattrapadmābhidhānasaṃsthānoktipraguṇitatayā tadguṇākhyāpravīṇam /
RājNigh, Pānīyādivarga, 14.2 anye 'py anūpātmakadeśabhedāḥ kaulābhidhānaiḥ svayam ūhanīyāḥ //
RājNigh, Śālyādivarga, 7.1 rājānnaṃ dīrghaśūkaḥ kharipudivasajaṃ ṣaṣṭiko varṇato dvau niḥśūko muṇḍaśāliḥ svaguṇaviśaditaḥ svābhidhānāstrayo'nye /
RājNigh, Rogādivarga, 58.1 dravyābhidhānagadaniścayakāyasaukhyaṃ śalyādibhūtaviṣagrahabālavaidyam /
RājNigh, Miśrakādivarga, 71.1 itthaṃ nānāmiśrayogābhidhānādenaṃ vargaṃ miśrakākhyaṃ viditvā /
RājNigh, Miśrakādivarga, 72.2 tasyāgād abhidhānaśekharamaṇau vargo nṛsiṃheśitur dvāviṃśo 'vasitiṃ kṛtau kṛtadhiyāṃ yo miśrakākhyo mataḥ //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 1.2, 6.0 sphurattāsāraspandaśaktimayaśaṃkarātmakasvasvabhāvapratipādanāyaiva cedaṃ śāstraṃ samucitaspandābhidhānaṃ mahāgurubhir nibaddham //
SpandaKārNir zu SpandaKār, Caturtho niḥṣyandaḥ, 2.2, 1.0 etacchāstroktam etajjñānam eva puruṣārthaprāptihetutvād dhanam alabhyam api duṣprāpam api labdhvā śaṃkarasvapnopadeśasāraṃ śilātalād avāpya prakāśavimarśātmakaṃ hṛdayam eva viśvāntaḥpraveśāvakāśapradatvād guhā tasyām antena niścayena kṛtā nihitiḥ sthāpanā yena arthāttasyaiva jñānadhanasya tasya svāminaḥ śrīvasuguptābhidhānasya guroryathaiva tacchivāya jātaṃ tadvadadhikāriniyamasaṃkocābhāvāt sarvalokasyāpi hṛdguhāntakṛtanihiter yatnād asāmayikāt gopayataḥ dṛḍhapratipattyā ca svātmīkurvataḥ sadā śivāya bhavati nityaśaṃkarātmakasvasvabhāvasamāveśalābhāya sampadyata iti śivam //
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 5.2, 7.0 bhāsvadgrāvodgatena bhāsvato grāvāṇo bhāsvadgrāvāṇo'rkopalāḥ sūryakāntābhidhānā maṇiviśeṣāstebhya udgato bhāsvadgrāvodgataḥ //
Tantrasāra
TantraS, Viṃśam āhnikam, 36.0 tatra ādhāre viśvamayaṃ pātraṃ sthāpayitvā devatācakraṃ tarpayitvā svātmānaṃ vanditena tena tarpayet pātrābhāve bhadraṃ vellitaśuktiḥ vā dakṣahastena pātrākāraṃ bhadraṃ dvābhyām uparigatadakṣiṇābhyāṃ niḥsaṃdhīkṛtābhyām vellitaśuktiḥ patadbhiḥ bindubhiḥ vetālaguhyakāḥ saṃtuṣyanti dhārayā bhairavaḥ atra praveśo na kasyacit deyaḥ pramādāt praviṣṭasya vicāraṃ na kuryāt kṛtvā punar dviguṇaṃ cakrayāgaṃ kuryāt tato 'vadaṃśān bhojanādīn ca agre yatheṣṭaṃ vikīryeta guptagṛhe vā saṃketābhidhānavarjaṃ devatāśabdena sarvān yojayet iti vīrasaṃkarayāgaḥ //
Tantrāloka
TĀ, 4, 235.2 tatsvarūpābhidhānena tiṣṭhāsuḥ sa tathā sthitaḥ //
TĀ, 11, 64.1 sarvābhidhānasāmarthyād aniyantritaśaktayaḥ /
TĀ, 17, 63.1 pṛthaktvaṃ ca malo māyābhidhānastasya saṃbhave /
Vātūlanāthasūtravṛtti
VNSūtraV zu VNSūtra, 3.1, 3.0 tasya valayadvayaṃ jāgratsvapnātmakam unmudrya granthinibandhanam apahṛtya ubhayapaṭṭodghaṭṭanāt prāṇāpānadvayavidāraṇān madhyavartī yaḥ prāṇarūpo mahāśūnyatāsvabhāvaḥ kulākulavikalpadaśojhito 'vyapadeśyamahānirāvaraṇaniratyayavedyavedakanirmukto varṇāvarṇanivarṇottīrṇaḥ sparśāsparśaprathāparivarjita upacārāt paramākāśādyabhidhānair abhidhīyate //
VNSūtraV zu VNSūtra, 6.1, 5.0 itthaṃ saṃsthitasya trikañcukasya parityāgāt saṃnyāsāt nirākhyapadāvasthitiḥ nirgatā ākhyā abhidhānaṃ yasya asau nirākhyaḥ avyapadeśyam anuttaraṃ vāguttīrṇaṃ paraṃ dhāma tasmin sarvottīrṇāniketanaparamākāśe 'vasthitiḥ sadaiva aparicyutasvabhāvaniṣṭhā bhavatīti sambandhaḥ //
Ānandakanda
ĀK, 1, 15, 449.2 pañcabāṇābhidhāno'yaṃ cūrṇaṃ sarvarujāpaham //
ĀK, 1, 25, 29.1 mṛtaṃ lohaṃ taduddiṣṭaṃ rekhāpūrṇābhidhānataḥ /
ĀK, 2, 10, 54.2 śarābhidhānapuṅkhā syāccharapuṅkhīti kathyate //
Āryāsaptaśatī
Āsapt, 2, 115.2 kanakābhidhānasārā vītarasā kitavakalikeyam //
Āsapt, 2, 607.1 sakhi na khalu nimalānāṃ vidadhaty abhidhānam api mukhe malināḥ /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 1, 10.0 nanu prayojanābhidhānaṃ śāstrapravṛttyarthamiti yaduktaṃ tanna yuktaṃ yato na prayojanābhidhānamātreṇa prayojanavattāvadhāraṇaṃ vipralambhakasaṃsāramocanapratipādakādiśāstreṣu prayojanābhidhāne'pi niṣprayojanatvadarśanāt //
ĀVDīp zu Ca, Sū., 1, 1, 10.0 nanu prayojanābhidhānaṃ śāstrapravṛttyarthamiti yaduktaṃ tanna yuktaṃ yato na prayojanābhidhānamātreṇa prayojanavattāvadhāraṇaṃ vipralambhakasaṃsāramocanapratipādakādiśāstreṣu prayojanābhidhāne'pi niṣprayojanatvadarśanāt //
ĀVDīp zu Ca, Sū., 1, 1, 10.0 nanu prayojanābhidhānaṃ śāstrapravṛttyarthamiti yaduktaṃ tanna yuktaṃ yato na prayojanābhidhānamātreṇa prayojanavattāvadhāraṇaṃ vipralambhakasaṃsāramocanapratipādakādiśāstreṣu prayojanābhidhāne'pi niṣprayojanatvadarśanāt //
ĀVDīp zu Ca, Sū., 1, 1, 11.0 atha manyase āptaprayojanābhidhānametadato'tra yathārthatvaṃ nanu bho kathamayaṃ prayojanābhidhāyī āptaḥ tadabhihitaśāstrasya yathārthatvāditi cet hanta na yāvacchāstrasya prayojanavattāvadhāraṇaṃ na tāvacchāstrapravṛttiḥ na yāvacchāstrapravṛttir na tāvacchāstrasya yathārthatvāvadhāraṇaṃ na yāvacchāstrasya yathārthatvāvadhāraṇaṃ na tāvacchāstrasya karturāptatvamavadhāryate āptatvānavadhṛtau ca kutas tadabhihitaprayojanavattāvadhāraṇam iti cakrakamāpadyate atha manyase mā bhavatu prayojanavattāvadhāraṇam artharūpaprayojanavattāsaṃdeha eva pravartako bhaviṣyati kṛṣyādāv api hi pravṛttir arthasaṃdehādeva na hi tatra kṛṣīvalānāṃ phalalābhāvadhāraṇaṃ vidyate antarāvagrahāderapisaṃbhāvyamānatvāt nanvevamasatyapi prayojanābhidhāne saprayojananiṣprayojanaśāstradarśanācchāstratvam eva prayojanavattāsaṃdehopadarśakam astu tathāpyalaṃ prayojanābhidhānena //
ĀVDīp zu Ca, Sū., 1, 1, 11.0 atha manyase āptaprayojanābhidhānametadato'tra yathārthatvaṃ nanu bho kathamayaṃ prayojanābhidhāyī āptaḥ tadabhihitaśāstrasya yathārthatvāditi cet hanta na yāvacchāstrasya prayojanavattāvadhāraṇaṃ na tāvacchāstrapravṛttiḥ na yāvacchāstrapravṛttir na tāvacchāstrasya yathārthatvāvadhāraṇaṃ na yāvacchāstrasya yathārthatvāvadhāraṇaṃ na tāvacchāstrasya karturāptatvamavadhāryate āptatvānavadhṛtau ca kutas tadabhihitaprayojanavattāvadhāraṇam iti cakrakamāpadyate atha manyase mā bhavatu prayojanavattāvadhāraṇam artharūpaprayojanavattāsaṃdeha eva pravartako bhaviṣyati kṛṣyādāv api hi pravṛttir arthasaṃdehādeva na hi tatra kṛṣīvalānāṃ phalalābhāvadhāraṇaṃ vidyate antarāvagrahāderapisaṃbhāvyamānatvāt nanvevamasatyapi prayojanābhidhāne saprayojananiṣprayojanaśāstradarśanācchāstratvam eva prayojanavattāsaṃdehopadarśakam astu tathāpyalaṃ prayojanābhidhānena //
ĀVDīp zu Ca, Sū., 1, 1, 11.0 atha manyase āptaprayojanābhidhānametadato'tra yathārthatvaṃ nanu bho kathamayaṃ prayojanābhidhāyī āptaḥ tadabhihitaśāstrasya yathārthatvāditi cet hanta na yāvacchāstrasya prayojanavattāvadhāraṇaṃ na tāvacchāstrapravṛttiḥ na yāvacchāstrapravṛttir na tāvacchāstrasya yathārthatvāvadhāraṇaṃ na yāvacchāstrasya yathārthatvāvadhāraṇaṃ na tāvacchāstrasya karturāptatvamavadhāryate āptatvānavadhṛtau ca kutas tadabhihitaprayojanavattāvadhāraṇam iti cakrakamāpadyate atha manyase mā bhavatu prayojanavattāvadhāraṇam artharūpaprayojanavattāsaṃdeha eva pravartako bhaviṣyati kṛṣyādāv api hi pravṛttir arthasaṃdehādeva na hi tatra kṛṣīvalānāṃ phalalābhāvadhāraṇaṃ vidyate antarāvagrahāderapisaṃbhāvyamānatvāt nanvevamasatyapi prayojanābhidhāne saprayojananiṣprayojanaśāstradarśanācchāstratvam eva prayojanavattāsaṃdehopadarśakam astu tathāpyalaṃ prayojanābhidhānena //
ĀVDīp zu Ca, Sū., 1, 1, 12.0 naivaṃ nahi sāmānyena prayojanasaṃdehaḥ prayojanaviśeṣārthinaṃ tathā pravartayati yathābhipretaprayojanaviśeṣaviṣayaḥ saṃdehaḥ abhipretaviśeṣaviṣayaśca saṃdeho na viśeṣaviṣayasmaraṇamantarā bhavati ato ye tāvad anavadhṛtāgniveśaprāmāṇyās teṣāṃ dhātusāmyasādhanamidaṃ śāstraṃ na vetyevam ākāraviśeṣasaṃdehotpādanārthaṃ prayojanaviśeṣābhidhānaṃ ye punaḥ paramarṣer agniveśasyādyata evāvadhṛtaprāmāṇyāsteṣāṃ tadabhihitaprayojanavattāvadhāraṇenaiva pravṛttir iti yuktaṃ prayojanābhidhānam //
ĀVDīp zu Ca, Sū., 1, 1, 12.0 naivaṃ nahi sāmānyena prayojanasaṃdehaḥ prayojanaviśeṣārthinaṃ tathā pravartayati yathābhipretaprayojanaviśeṣaviṣayaḥ saṃdehaḥ abhipretaviśeṣaviṣayaśca saṃdeho na viśeṣaviṣayasmaraṇamantarā bhavati ato ye tāvad anavadhṛtāgniveśaprāmāṇyās teṣāṃ dhātusāmyasādhanamidaṃ śāstraṃ na vetyevam ākāraviśeṣasaṃdehotpādanārthaṃ prayojanaviśeṣābhidhānaṃ ye punaḥ paramarṣer agniveśasyādyata evāvadhṛtaprāmāṇyāsteṣāṃ tadabhihitaprayojanavattāvadhāraṇenaiva pravṛttir iti yuktaṃ prayojanābhidhānam //
ĀVDīp zu Ca, Sū., 1, 2, 22.0 yadapi iti ha smāha ityatra itiśabdena pūrvasūtraṃ parāmṛśyate tanna yena dīrghaṃjīvitīyādisūtramātrasya tadarthasya vā gurūktatvapratipādane sati naivottaratrābhidheyābhidhānena nikhilatantrasya gurūktānuvādarūpatayā karaṇaṃ śrotṛśraddhākaraṇaṃ pratipāditaṃ bhavati //
ĀVDīp zu Ca, Sū., 6, 5.2, 2.0 yadyapi cādānamādau paṭhitaṃ tathāpi pratilomatantrayuktyādau visargaguṇakathanaṃ yadi vā prathamamādānasyottarāyaṇarūpasya praśastatvādagre'bhidhānam iha tu visargasya balajanakatvenābhipretatvādagre 'bhidhānam //
ĀVDīp zu Ca, Sū., 6, 5.2, 2.0 yadyapi cādānamādau paṭhitaṃ tathāpi pratilomatantrayuktyādau visargaguṇakathanaṃ yadi vā prathamamādānasyottarāyaṇarūpasya praśastatvādagre'bhidhānam iha tu visargasya balajanakatvenābhipretatvādagre 'bhidhānam //
ĀVDīp zu Ca, Sū., 12, 5, 1.2 evamprabhāvairiti prabhāvād raukṣyādikārakair dhāvanajāgaraṇādibhiḥ prabhāvābhidhānaṃ ca karmaṇāṃ nirguṇatvāt /
ĀVDīp zu Ca, Sū., 12, 8.5, 2.0 atrāvayavāniti vadan kārtsnyābhidhānamaśakyaṃ bahuprapañcatvāditi darśayati //
ĀVDīp zu Ca, Sū., 20, 3, 1.1 āgantoruktasyāpi triśothīye punariha viśeṣeṇa lakṣaṇādyabhidhānārthamabhidhānam /
ĀVDīp zu Ca, Sū., 20, 3, 1.1 āgantoruktasyāpi triśothīye punariha viśeṣeṇa lakṣaṇādyabhidhānārthamabhidhānam /
ĀVDīp zu Ca, Sū., 26, 10.2, 1.2 raseṣu vācyeṣu dravyabhedam abhipretya pratipādanīyatayā parigṛhya rasānāṃ dravyajñānādhīnajñānatvād dravyābhidhānam agre kṛtam ityarthaḥ //
ĀVDīp zu Ca, Sū., 26, 84.19, 6.1 vairodhikatvādityanena prakaraṇalabdhasyāpi vairodhikatvasya punarabhidhānaṃ sāmānyoktaṣāṇḍhyādivyādhikartṛtopadarśanārtham evamanyatrāpi sāmānye'pi vairodhikatvamātrābhidhāne vaktavyam /
ĀVDīp zu Ca, Sū., 26, 84.19, 6.1 vairodhikatvādityanena prakaraṇalabdhasyāpi vairodhikatvasya punarabhidhānaṃ sāmānyoktaṣāṇḍhyādivyādhikartṛtopadarśanārtham evamanyatrāpi sāmānye'pi vairodhikatvamātrābhidhāne vaktavyam /
ĀVDīp zu Ca, Sū., 26, 84.19, 6.2 tathāmletyādau amlagrahaṇena labdhānāpy amlāmrātakādīnām abhidhānaṃ viśeṣavirodhasūcanārtham //
ĀVDīp zu Ca, Sū., 26, 84.19, 8.0 payaseti tṛtīyayeva sahārthe labdhe punaḥ sahetyabhidhānaṃ kevalāmlādiyuktasyaiva virodhitopadarśanārthaṃ tena amlapayaḥsaṃyoge guḍādisaṃyoge sati viruddhatvaṃ na dugdhāmrādīnām //
ĀVDīp zu Ca, Sū., 27, 4.2, 5.0 udakābhidhānaṃ cāgre kṛtam udakasyānne pāne ca vyāpriyamāṇatvāt //
ĀVDīp zu Ca, Sū., 27, 4.2, 7.0 yadyapi udakamāśvāsakarāṇāṃ jalaṃ stambhanānām ityuktaṃ tathāpīhānuktakledanakarmābhidhānārthaṃ punarucyate //
ĀVDīp zu Ca, Sū., 27, 4.2, 19.0 prabhūtāntarmalasya purīṣasya kartā prabhūtāntarmalaḥ yadyapi māṣo bahumalaḥ iti vakṣyati tathāpi māṣavikṛteḥ sūpasyeha guṇakathanaṃ tena na punaruktaṃ na cāvaśyaṃ prakṛtidharmo vikṛtimanugacchati yataḥ saktūnāṃ siddhapiṇḍikā gurvī eva bhavati tasmān māṣavikṛtāv api malavṛddhidarśanārtham etadabhidhānam //
ĀVDīp zu Ca, Sū., 27, 7.2, 3.0 rasādinirdeśaśca yathāyogyatayā jñeyaḥ tena na sarvadravye sarvarasādyabhidhānaṃ bhaviṣyati //
ĀVDīp zu Ca, Sū., 27, 34.2, 3.0 vṛṣya ityādimāṣaguṇe snigdhoṣṇamadhuratvādiguṇayogādeva vātaharatve labdhe punastadabhidhānaṃ viśeṣavātahantṛtvapratipādanārtham evamanyatrāpyevaṃjātīye vyākhyeyam //
ĀVDīp zu Ca, Sū., 27, 37.1, 1.0 sūpyānantaraṃ māṃsasya vyañjanatvena prādhānyān māṃsavargābhidhānam //
ĀVDīp zu Ca, Sū., 27, 41.1, 4.0 śiśumārādīnāṃ matsyagrahaṇena grahaṇe prāpte viśeṣavyavahārārthaṃ punarabhidhānam //
ĀVDīp zu Ca, Sū., 27, 177.2, 1.0 haritānām apyārdrakādīnāṃ phalavadagnipākam antareṇa bhojanasya prāk paścāccopayogāt phalam anu haritakathanaṃ phalebhyastu paścādabhidhānaṃ haritasya tṛptyanādhāyakatvāt //
ĀVDīp zu Ca, Sū., 27, 177.2, 22.0 śuṣkāṇītyādinā yadyapi śuṣkāṇām api śuṇṭhīprabhṛtīnāṃ guṇa ukto bhavati tathāpi viśeṣaguṇāntarakathanārthaṃ punastadabhidhānam āhārasaṃyogivarge bhaviṣyatīti na paunaruktyam //
ĀVDīp zu Ca, Sū., 28, 2, 1.0 pūrvādhyāye annaṃ prāṇāḥ ityuktaṃ tadyena prakāreṇānnaṃ prāṇahetur bhavati tadabhidhānārthaṃ vividhāśitapītīyo 'bhidhīyate //
ĀVDīp zu Ca, Nid., 1, 4, 5.0 yadyapi pradhānatvena vāyavyā eva prathamaṃ nirdeṣṭuṃ yujyante tathāpīha jvare pittasya pradhānatvād āgneyābhidhānam //
ĀVDīp zu Ca, Nid., 1, 4, 8.0 rājasatāmasānāṃ ca vicchidya pāṭheneha tantre śārīravyādhyadhikārapravṛtte 'nadhikāratvenāprapañcanīyatvaṃ darśayati abhidhānaṃ ca rājasatāmasayoriha vyādhikathanasya nyūnatāparihārārtham //
ĀVDīp zu Ca, Nid., 1, 6, 2.0 avijñāte hi vyādhau cikitsā na pravartate ataḥ sāmānyena vyādhijñānopāyanidānapañcakābhidhānaṃ yuktam //
ĀVDīp zu Ca, Nid., 1, 12.7, 12.0 ata eva cātraivādhyāye saṃprāpteḥ sāmānyābhidhānenaivoktatvāt saṃprāptiṃ parityajya nidānādiviśeṣaṃ pratijānīte tasya nidānapūrvarūpaliṅgopaśayaviśeṣān anuvyākhyāsyāma iti //
ĀVDīp zu Ca, Vim., 1, 8, 1.0 rasadoṣasaṃsargaprapañcānabhidhāne hetumāha saṃsargetyādi //
ĀVDīp zu Ca, Vim., 1, 12, 4.0 iha tu vikṛtiviṣamasamavāyātmake dravye vikāre vā rasadoṣaprabhāvānumānena na dravyavikāraprabhāvānumānam astīti kṛtvā pṛthak pṛthagrasādiprabhāvatattvābhidhānapratijñānam iti na paunaruktyam //
ĀVDīp zu Ca, Vim., 1, 13.3, 1.0 saṃkṣepābhidhānametadeveti darśayannāha tatraiṣa ityādi //
ĀVDīp zu Ca, Vim., 1, 13.3, 5.0 asmin pakṣe dravyadoṣavikāraprabhāvo 'pi 'tra uddiṣṭaḥ so 'pi rasadvārā tena rasasyaiva prapañcābhihitatvāt tasyaivābhidhānam upasaṃharati na dravyādīnāmiti jñeyam dravyaprabhāvamityādau punariti sāmānyena dravyaprabhāvakathanāt punaḥ śṛṅgagrāhikayā tailādidravyaprabhāvaṃ kathayiṣyāma ityarthaḥ //
ĀVDīp zu Ca, Śār., 1, 112.2, 9.0 anyatrāpi ca bhāgatraye yāmavibhāgaṃ kṛtvā abhidhānaśāstre triyāmā niśābhidhīyate //
ĀVDīp zu Ca, Cik., 1, 2, 3.0 tatrāpi jvarādicikitsāyāḥ prāgrasāyanavājīkaraṇayor mahāphalatvenādāv abhidhānam //
ĀVDīp zu Ca, Cik., 1, 4.1, 2.0 karoti caivamādau pradhānābhidheyaparyāyābhidhānaṃ yathānidāne heturūpādiparyāyakathanam //
ĀVDīp zu Ca, Cik., 1, 4.1, 3.0 etacca paryāyābhidhānaṃ prādhānyena catuṣpādasyaiva bheṣajasya yaduktaṃ catuṣpādaṃ ṣoḍaśakalaṃ bheṣajamiti bhiṣajo bhāṣante iti //
ĀVDīp zu Ca, Cik., 1, 14.2, 5.0 vidhiḥ vidhānaṃ rasāyanābhidhānam ityarthaḥ //
ĀVDīp zu Ca, Cik., 1, 37.2, 5.0 sarvarogaharatvam abhidhāyāpi kuṣṭhādihantṛtvābhidhānaṃ viśeṣeṇa kuṣṭhādihantṛtvopadarśanārtham //
ĀVDīp zu Ca, Cik., 1, 37.2, 8.0 buddhismṛtipradatvamabhidhāyāpi smṛtibuddhipramohaharatvābhidhānaṃ tatra viśiṣṭaśaktyupadarśanārtham //
ĀVDīp zu Ca, Cik., 1, 40.2, 1.0 yadyapi himavān auṣadhabhūmīnām ityuktaṃ tathāpi rasāyane himavatprabhavāṇyeva bheṣajāni grāhyāṇīti darśayitum auṣadhīnām ityāhābhidhānam //
ĀVDīp zu Ca, Cik., 22, 3.2, 2.0 cikitsitaṃ cikitsāvidhāyako granthaḥ nidānādyabhidhānaṃ ca cikitsārthameva nidānādijñānapūrvakatvāc cikitsāyāḥ //
ĀVDīp zu Ca, Cik., 22, 10.2, 3.0 ye tu mukhaśoṣādīni lakṣaṇānyāhustanmate tṛṣṇopadravānām abhidhānaṃ na syāt upadravāścādhyāyasaṃgrahe saṃgṛhītāḥ tenātiśayavṛddhā mukhaśoṣādaya upadravāḥ vṛddhāstu liṅgam iti vyavasthā //
ĀVDīp zu Ca, Si., 12, 41.1, 3.0 pūrvagranthasya cātīva vistaratvādinā tantrābhidhānaṃ pūrvaśrotṛjanābhiprāyādeva boddhavyam idānīṃtanaśrotṛpuruṣābhiprāyeṇa tu saṃskartuḥ saṃskāro jñeyaḥ //
ĀVDīp zu Ca, Cik., 1, 4, 38.2, 1.0 manaḥśuddhyaiva prayatātmatāyāṃ labdhāyāṃ punas tadabhidhānam itaramānasaguṇeṣu prayatātmatāyā abhyarhitatopadarśanārtham //
ĀVDīp zu Ca, Cik., 2, 2, 2, 1.0 āsiktakṣīrikaṃ vṛṣyapādābhidhānaprasaṅgāt padāntasya viśiṣṭasambandhāvayavatayocyate //
ĀVDīp zu Ca, Cik., 2, 3, 25.2, 1.0 ghṛtakṣīrāśana ityādinā tu vṛṣyatvārthina āhārācārābhidhānam //
ĀVDīp zu Ca, Cik., 2, 4, 10.2, 11.0 nirūhānuvāsanaśuddhānāṃ vṛṣyaprayogāḥ phaladā bhavantīti nirūhānuvāsanābhidhānam //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 3, 4.1, 6.0 evaṃ dhyānābhidhāno yaḥ saṃhāropāya īritaḥ //
Śukasaptati
Śusa, 1, 11.5 tato māsopavāsinīṃ pūrṇābhidhānāṃ gatvā pūrṇadhanāvarjitāṃ kṛtvā haridatte nagarādbahirgate tadgṛhe dūtītvena preṣayāmāsa /
Śusa, 8, 3.3 tatra sundarābhidhāno vaṇik /
Śusa, 26, 2.1 asti jalaudābhidhāno grāmaḥ /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 1, 3, 3.2, 4.0 gaḍūrukābhidhānetyanye //
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
KādSvīSComm zu KādSvīS, 24.1, 2.0 śukro daityaguruḥ kāvya iti kośābhidhānāt ghasro dināhanī vā tv ity amaraḥ //
Gokarṇapurāṇasāraḥ
GokPurS, 2, 41.2 mahābalābhidhānena śivaḥ saṃnihitaḥ svayam //
GokPurS, 9, 3.3 yogeśvarābhidhānena trailokye viśrutaṃ bhavet //
Haribhaktivilāsa
HBhVil, 5, 38.3 arghyaṃ dadāti devasyety evaṃ skānde'bhidhānataḥ //
HBhVil, 5, 197.1 skhalitalalitapādāmbhojamandābhidhānakvaṇitamaṇitulākoṭyākulāśāmukhānām /
Janmamaraṇavicāra
JanMVic, 1, 81.0 eteṣv eva kapālabharaṇaturuṇḍaruṇḍarucakanalayaṣṭīlanalakabhedena abhidhānāni śāstrāntareṣu uktāni //
Kauśikasūtradārilabhāṣya
KauśSDār, 5, 8, 35, 4.0 vapāśrapaṇyau vapayā pracchādyeti lyababhidhānāt pracchādanaṃ vidhānānte //
Mugdhāvabodhinī
MuA zu RHT, 1, 18.2, 2.0 dehasiddheḥ śarīravibhūteḥ nāmāpyabhidhānamapi ko gṛhṇīyānna ko 'pītyarthaḥ //
MuA zu RHT, 2, 6.2, 2.0 kiṃviśiṣṭāḥ malaśikhiviṣābhidhānāḥ malaśca śikhī ca viṣaṃ ca tānyevābhidhānaṃ nāma yeṣāṃ te tathoktāḥ //
MuA zu RHT, 2, 6.2, 2.0 kiṃviśiṣṭāḥ malaśikhiviṣābhidhānāḥ malaśca śikhī ca viṣaṃ ca tānyevābhidhānaṃ nāma yeṣāṃ te tathoktāḥ //
MuA zu RHT, 4, 26.2, 5.0 abhrasatvasya yasya dhāto rūpaṃ tena saha yasya dhātorvā saṃyogo bhavati dvandvabhāvāt saṅkarataḥ tatsaṃyuktamabhidhānaṃ bhavati yathā śulvābhraṃ nāgābhraṃ vaṅgābhraṃ mākṣikābhraṃ hemābhram iti evaṃ sarvatra saṃyogānnāmaniṣpattiḥ //
MuA zu RHT, 5, 14.2, 4.0 kevalaṃ vaṅgaṃ punarnāgābhidhānena saha nāgavidhānamapyevaṃ syāditi vyaktiḥ //
MuA zu RHT, 5, 14.2, 5.0 nāgābhidhāneneti nāganāmnā ākhyāhve abhidhānaṃ ca nāmadheyaṃ ca nāma ca ityamaraḥ //
MuA zu RHT, 5, 14.2, 5.0 nāgābhidhāneneti nāganāmnā ākhyāhve abhidhānaṃ ca nāmadheyaṃ ca nāma ca ityamaraḥ //
MuA zu RHT, 5, 52.2, 1.0 suvarṇābhidhānabījapraśaṃsanamāha ya ityādi //
MuA zu RHT, 6, 7.2, 2.0 kiṃ kṛtvā yantrāddolikābhidhānād uddhṛtya yantrād bahir gṛhītveti //
MuA zu RHT, 9, 10.2, 2.0 sakṣārāmlairvaikrāntakaṃ svinnaṃ dolābhidhānena sveditaṃ kuryāt tat svinnaṃ vaikrāntaṃ haṭhāt prābalyāt dhmātaṃ sat dravati sāraṃ muñcati drutamātraṃ satvanirgamamātrameva śudhyati pūrvasaṃbandhāt dravati //
MuA zu RHT, 10, 3.2, 3.0 kiṃviśiṣṭaṃ nāganāsikābhidhānaṃ nāgānāṃ phaṇināṃ nāsikā eva abhidhānaṃ saṃjñā yasya tat //
MuA zu RHT, 10, 3.2, 3.0 kiṃviśiṣṭaṃ nāganāsikābhidhānaṃ nāgānāṃ phaṇināṃ nāsikā eva abhidhānaṃ saṃjñā yasya tat //
MuA zu RHT, 10, 3.2, 11.0 nānāvidhasaṃsthānaṃ kutaḥ dhārodambhasi dhārābhirudanta unmattamambho yatra samaye tasmin varṣākāle śailodakaṃ śilāsaṃbandhi yadudakaṃ jalaṃ tat prāpya śreṣṭhaṃ tadaśma vaikrāntābhidhānaṃ nānāvarṇaṃ bhavati yataḥ śilodakasya nānāvidhatvam //
MuA zu RHT, 15, 5.2, 2.0 gaganaṃ abhrasāraṃ cikuratailaghṛṣṭaṃ cikuratailaṃ keśatailaṃ pratītaṃ grantheṣu tena ghṛṣṭaṃ marditaṃ gomayaliptaṃ gomayena liptaṃ yathā syāttathā kuliśamūṣāyāṃ vajrābhidhānāyāṃ sudhmātaṃ sat acireṇālpakālena jalākāraṃ bhavatītyanvayaḥ //
MuA zu RHT, 18, 23.2, 2.0 ripunihatalohaṣaṭkaṃ ripubhir arivargair nihataṃ māritaṃ yat lohaṣaṭkaṃ svarṇatāratāmranāgavaṅgalohābhidhānaṃ tat caturmāsaṃ yathā syāttathā dhānyasthito'nnakoṣṭhīdhṛto raso jīrṇaḥ //
MuA zu RHT, 19, 66.2, 8.0 guṭir iyaṃ nāmnā abhidhānena amarasundarīguṭikā jñeyā //
MuA zu RHT, 19, 66.2, 13.1 cūrṇaṃ tatpaṭuvatprayāti vihitaghṛṣṭo na muñcenmalaṃ nirgandho dravati kṣaṇātsa hi mato baddhābhidhāno rasaḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 76, 7.2 parāśarābhidhānena narmadādakṣiṇe taṭe //
SkPur (Rkh), Revākhaṇḍa, 173, 14.2 śuddheśvarābhidhānaṃ tu śivaloke mahīyate //
SkPur (Rkh), Revākhaṇḍa, 189, 14.1 jayakṣetrābhidhāne tu jayeti parikīrtitam /
SkPur (Rkh), Revākhaṇḍa, 224, 4.2 koṭīśvarābhidhānaṃ tu svasvabhaktyā vidhānataḥ //
Sātvatatantra
SātT, 2, 23.1 vaikuṇṭha āsa bhagavān dvijavarya mudrā devyā mayā tadanurūpajayābhidhānaḥ /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 6, 1, 3.0 yathārtham uttarasyāṃ tatāv arthavikārasyotpattirūpeṇānabhidhānācchabdavikāram ūhaṃ bruvate //