Occurrences

Carakasaṃhitā
Bṛhatkathāślokasaṃgraha
Kāvyālaṃkāra
Bhāgavatapurāṇa
Nibandhasaṃgraha
Parāśarasmṛtiṭīkā

Carakasaṃhitā
Ca, Vim., 8, 5.2 tatastatprasādāt kṛtsnaṃ śāstramadhigamya śāstrasya dṛḍhatāyāmabhidhānasya sauṣṭhave 'rthasya vijñāne vacanaśaktau ca bhūyo bhūyaḥ prayateta samyak //
Bṛhatkathāślokasaṃgraha
BKŚS, 21, 51.2 etad daivābhidhānasya lakṣaṇaṃ pūrvakarmaṇaḥ //
Kāvyālaṃkāra
KāvyAl, 2, 86.2 samudāyābhidhānasya vakroktyanabhidhānataḥ //
Bhāgavatapurāṇa
BhāgPur, 11, 3, 34.2 nārāyaṇābhidhānasya brahmaṇaḥ paramātmanaḥ /
Nibandhasaṃgraha
NiSaṃ zu Su, Śār., 3, 4.1, 33.0 svarūpopetaḥ paramarṣibhirabhidhīyate tat kathaṃ kleśakāriṇi garbhāśaye tiṣṭhatītyāśaṅkyāha daivasaṃyogād iti daivasya prāktanajanmakarmaṇo dharmādharmābhidhānasya sambandhāt //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 2.1, 6.0 ṣaṭkarmābhirataḥ sandhyāsnānam ityādinā hyāmuṣmikaphale dharme 'bhihite sati aihikaphalasya kṛṣyādidharmasya buddhisthatvāt tadabhidhānasya yadukto 'vasaraḥ //