Occurrences

Saundarānanda
Kāvyālaṃkāra
Pañcārthabhāṣya
Viṣṇusmṛti
Kṛṣiparāśara
Nāṭyaśāstravivṛti
Rājanighaṇṭu
Āyurvedadīpikā
Skandapurāṇa (Revākhaṇḍa)

Saundarānanda
SaundĀ, 10, 3.1 nandaṃ viditvā sugatastatastaṃ bhāryābhidhāne tamasi bhramantam /
Kāvyālaṃkāra
KāvyAl, 1, 21.1 caturvargābhidhāne'pi bhūyasārthopadeśakṛt /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 2, 11, 12.0 atrāha sāmānyaviśeṣasaṃjñābhidhāne kiṃ prayojanamiti cet //
PABh zu PāśupSūtra, 3, 5.1, 6.0 māna iti sādhakakālakarmābhidhāne //
PABh zu PāśupSūtra, 3, 12, 12.0 ucyate pṛthagabhidhāne satyapi hasitagītanṛtyavat saṃdehaḥ //
PABh zu PāśupSūtra, 3, 12, 13.0 pṛthagabhidhāne satyapi hasitagītayoḥ pṛthak pṛthak prayogaḥ //
Viṣṇusmṛti
ViSmṛ, 5, 39.1 śuktavākyābhidhāne tv evam eva //
Kṛṣiparāśara
KṛṣiPar, 1, 28.1 kulīrakumbhālitulābhidhāne jalāḍhakaṃ ṣaṇṇavatiṃ vadanti /
Nāṭyaśāstravivṛti
NŚVi zu NāṭŚ, 6, 66.2, 44.0 idaṃ tu pṛthagabhidhāne tucchaṃ prayojanam //
Rājanighaṇṭu
RājNigh, Parp., 107.2 vaiparītyā tu lajjālur hy abhidhāne prayojayet //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 1, 10.0 nanu prayojanābhidhānaṃ śāstrapravṛttyarthamiti yaduktaṃ tanna yuktaṃ yato na prayojanābhidhānamātreṇa prayojanavattāvadhāraṇaṃ vipralambhakasaṃsāramocanapratipādakādiśāstreṣu prayojanābhidhāne'pi niṣprayojanatvadarśanāt //
ĀVDīp zu Ca, Sū., 1, 1, 11.0 atha manyase āptaprayojanābhidhānametadato'tra yathārthatvaṃ nanu bho kathamayaṃ prayojanābhidhāyī āptaḥ tadabhihitaśāstrasya yathārthatvāditi cet hanta na yāvacchāstrasya prayojanavattāvadhāraṇaṃ na tāvacchāstrapravṛttiḥ na yāvacchāstrapravṛttir na tāvacchāstrasya yathārthatvāvadhāraṇaṃ na yāvacchāstrasya yathārthatvāvadhāraṇaṃ na tāvacchāstrasya karturāptatvamavadhāryate āptatvānavadhṛtau ca kutas tadabhihitaprayojanavattāvadhāraṇam iti cakrakamāpadyate atha manyase mā bhavatu prayojanavattāvadhāraṇam artharūpaprayojanavattāsaṃdeha eva pravartako bhaviṣyati kṛṣyādāv api hi pravṛttir arthasaṃdehādeva na hi tatra kṛṣīvalānāṃ phalalābhāvadhāraṇaṃ vidyate antarāvagrahāderapisaṃbhāvyamānatvāt nanvevamasatyapi prayojanābhidhāne saprayojananiṣprayojanaśāstradarśanācchāstratvam eva prayojanavattāsaṃdehopadarśakam astu tathāpyalaṃ prayojanābhidhānena //
ĀVDīp zu Ca, Sū., 26, 84.19, 6.1 vairodhikatvādityanena prakaraṇalabdhasyāpi vairodhikatvasya punarabhidhānaṃ sāmānyoktaṣāṇḍhyādivyādhikartṛtopadarśanārtham evamanyatrāpi sāmānye'pi vairodhikatvamātrābhidhāne vaktavyam /
ĀVDīp zu Ca, Vim., 1, 8, 1.0 rasadoṣasaṃsargaprapañcānabhidhāne hetumāha saṃsargetyādi //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 189, 14.1 jayakṣetrābhidhāne tu jayeti parikīrtitam /