Occurrences

Vārāhaśrautasūtra
Manusmṛti
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Kāmasūtra
Kāvyālaṃkāra
Laṅkāvatārasūtra
Matsyapurāṇa
Pañcārthabhāṣya
Bhāgavatapurāṇa
Hitopadeśa
Mṛgendraṭīkā
Nāṭyaśāstravivṛti
Parāśarasmṛtiṭīkā
Rājanighaṇṭu
Tantrāloka
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Haribhaktivilāsa
Mugdhāvabodhinī

Vārāhaśrautasūtra
VārŚS, 1, 6, 4, 6.1 abhidhānaprokṣaṇavapotkhedanābhighāraṇeṣu //
Manusmṛti
ManuS, 2, 33.2 maṅgalyaṃ dīrghavarṇāntam āśīrvādābhidhānavat //
Rāmāyaṇa
Rām, Ār, 29, 3.2 abhidhānapragalbhasya tava pratyayaghātinī //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 14, 36.1 hiṅgūgrāviḍaśuṇṭhyajājivijayāvāṭyābhidhānāmayaiś cūrṇaḥ kumbhanikumbhamūlasahitair bhāgottaraṃ vardhitaiḥ /
Kāmasūtra
KāSū, 1, 3, 14.1 gītaṃ vādyaṃ nṛtyaṃ ālekhyaṃ viśeṣakachedyaṃ taṇḍulakusumavalivikārāḥ puṣpāstaraṇaṃ daśanavasanāṅgarāgaḥ maṇibhūmikākarma śayanaracanam udakavādyam udakāghātaḥ citrāśca yogāḥ mālyagrathanavikalpāḥ śekharakāpīḍayojanaṃ nepathyaprayogāḥ karṇapattrabhaṅgāḥ gandhayuktiḥ bhūṣaṇayojanam aindrajālāḥ kaucumārāś ca yogāḥ hastalāghavaṃ vicitraśākayūṣabhakṣyavikārakriyā pānakarasarāgāsavayojanaṃ sūcīvānakarmāṇi sūtrakrīḍā vīṇāḍamarukavādyāni prahelikā pratimālā durvācakayogāḥ pustakavācanaṃ nāṭakākhyāyikādarśanaṃ kāvyasamasyāpūraṇaṃ paṭṭikāvetravānavikalpāḥ takṣakarmāṇi takṣaṇaṃ vāstuvidyā rūpyaratnaparīkṣā dhātuvādaḥ maṇirāgākarajñānaṃ vṛkṣāyurvedayogāḥ meṣakukkuṭalāvakayuddhavidhiḥ śukasārikāpralāpanam utsādane saṃvāhane keśamardane ca kauśalyaṃ akṣaramuṣṭikākathanaṃ mlecchitavikalpāḥ deśabhāṣāvijñānaṃ puṣpaśakaṭikā nimittajñānaṃ yantramātṛkā dhāraṇamātṛkā sampāṭhyaṃ mānasī kāvyakriyā abhidhānakośaḥ chandojñānaṃ kriyākalpaḥ chalitakayogāḥ vastragopanāni dyūtaviśeṣā ākarṣakrīḍā bālakrīḍanakāni vainayikīnāṃ vaijayikīnāṃ vyāyāmikīnāṃ ca vidyānāṃ jñānam iti catuḥṣaṣṭir aṅgavidyāḥ kāmasūtrasyāvayavinyaḥ //
Kāvyālaṃkāra
KāvyAl, 1, 9.1 śabdaśchando'bhidhānārthā itihāsāśrayāḥ kathāḥ /
Laṅkāvatārasūtra
LAS, 2, 101.34 ye punaranye mahāmate śramaṇā vā brāhmaṇā vā niḥsvabhāvaghanālātacakragandharvanagarānutpādamāyāmarīcyudakacandrasvapnasvabhāvabāhyacittadṛśyavikalpānādikālaprapañcadarśanena svacittavikalpapratyayavinivṛttirahitāḥ parikalpitābhidhānalakṣyalakṣaṇābhidheyarahitā dehabhogapratiṣṭhāsamālayavijñānaviṣayagrāhyagrāhakavisaṃyuktaṃ nirābhāsagocaramutpādasthitibhaṅgavarjyaṃ svacittotpādānugataṃ vibhāvayiṣyanti nacirātte mahāmate bodhisattvā mahāsattvāḥ saṃsāranirvāṇasamatāprāptā bhaviṣyanti /
Matsyapurāṇa
MPur, 51, 16.1 svābhidhānasthitā dhiṣṇyāstāsūtpannāśca dhiṣṇavaḥ /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 5, 8, 3.0 pra ityabhidhānaviśuddhau //
Bhāgavatapurāṇa
BhāgPur, 1, 18, 18.3 dauṣkulyam ādhiṃ vidhunoti śīghraṃ mahattamānām abhidhānayogaḥ //
Hitopadeśa
Hitop, 4, 141.1 ataḥ satyābhidhānadivyapuraḥsaram anayor bhūpālayoḥ kāñcanābhidhānaḥ sandhir vidhīyatām /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 18.1, 3.0 bhede hi tadbuddhyabhidhānānuvṛttir na syāt ghaṭaś cāghaṭaś ceti sāmānādhikaraṇyaṃ ca na bhavet //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 18.1, 13.0 abhede hi ghaṭādiṣv api paṭabuddhyabhidhānānuvṛttir na syāt //
Nāṭyaśāstravivṛti
NŚVi zu NāṭŚ, 6, 32.2, 97.0 yattu vāgvācikam ityādinā bhedābhidhānasaṃrambhagarbhamahīyān abhinayarūpatāvivekaḥ kṛtaḥ sa uttaratra svāvasare carcayiṣyate //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 123.2 maṅgalyaṃ dīrghavarṇāntam āśīrvādābhidhānavat //
Rājanighaṇṭu
RājNigh, Gr., 1.2 ālokya lokaviditāṃś ca vicintya śabdān dravyābhidhānagaṇasaṃgraha eṣa sṛṣṭaḥ //
RājNigh, Gr., 10.1 atrauṣadhīnivahanāmaguṇābhidhānaprastāvatas tadupayuktatayetarāṇi /
RājNigh, 2, 39.2 amuṣya nṛharīśituḥ kṛtivarasya vargaḥ kṛtāvasāvagamadādimaḥ sadabhidhānacūḍāmaṇau //
RājNigh, Guḍ, 147.1 iti bahuvidhavallīstomanāmābhidhānapraguṇaguṇayathāvadvarṇanāpūrṇam enam /
RājNigh, Guḍ, 149.2 tasyāyaṃ nṛhareḥ kṛtau sthitim agād vargo guḍūcyādikas tārtīyīkatayābhidhānaracanācūḍāmaṇau kīrtitaḥ //
RājNigh, Pipp., 19.1 vanādipippalyabhidhānayuktaṃ sūkṣmādipippalyabhidhānam etat /
RājNigh, Pipp., 19.2 kṣudrādipippalyabhidhānayogyaṃ vanābhidhāpūrvakaṇābhidhānam //
RājNigh, Pipp., 261.2 teṣām āśrayabhūmir eṣa bhaṇitaḥ paṇyauṣadhīnāṃ budhair vargo dravyaguṇābhidhānanipuṇaiḥ paṇyādivargātmanā //
RājNigh, Mūl., 134.1 rājābhidhānapūrvā tu nagāhvā cāpareṇa vā /
RājNigh, Mūl., 225.2 tasya śrīnṛhareḥ kṛtāv avasito yo malakādir mahān vargo 'sāv abhidhānakośapariṣaccūḍāmaṇau saptamaḥ //
RājNigh, Prabh, 158.2 tasyāyaṃ navamaḥ kṛtau naraharer vargaḥ prabhadrādiko bhadrātmany abhidhānaśekharaśikhācūḍāmaṇau saṃsthitaḥ //
RājNigh, Kar., 205.1 itthaṃ nānāprathitasumanaḥpattrapadmābhidhānasaṃsthānoktipraguṇitatayā tadguṇākhyāpravīṇam /
RājNigh, Rogādivarga, 58.1 dravyābhidhānagadaniścayakāyasaukhyaṃ śalyādibhūtaviṣagrahabālavaidyam /
RājNigh, Miśrakādivarga, 72.2 tasyāgād abhidhānaśekharamaṇau vargo nṛsiṃheśitur dvāviṃśo 'vasitiṃ kṛtau kṛtadhiyāṃ yo miśrakākhyo mataḥ //
Tantrāloka
TĀ, 11, 64.1 sarvābhidhānasāmarthyād aniyantritaśaktayaḥ /
Ānandakanda
ĀK, 2, 10, 54.2 śarābhidhānapuṅkhā syāccharapuṅkhīti kathyate //
Āryāsaptaśatī
Āsapt, 2, 115.2 kanakābhidhānasārā vītarasā kitavakalikeyam //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 1, 10.0 nanu prayojanābhidhānaṃ śāstrapravṛttyarthamiti yaduktaṃ tanna yuktaṃ yato na prayojanābhidhānamātreṇa prayojanavattāvadhāraṇaṃ vipralambhakasaṃsāramocanapratipādakādiśāstreṣu prayojanābhidhāne'pi niṣprayojanatvadarśanāt //
ĀVDīp zu Ca, Sū., 20, 3, 1.1 āgantoruktasyāpi triśothīye punariha viśeṣeṇa lakṣaṇādyabhidhānārthamabhidhānam /
ĀVDīp zu Ca, Sū., 27, 4.2, 7.0 yadyapi udakamāśvāsakarāṇāṃ jalaṃ stambhanānām ityuktaṃ tathāpīhānuktakledanakarmābhidhānārthaṃ punarucyate //
ĀVDīp zu Ca, Sū., 28, 2, 1.0 pūrvādhyāye annaṃ prāṇāḥ ityuktaṃ tadyena prakāreṇānnaṃ prāṇahetur bhavati tadabhidhānārthaṃ vividhāśitapītīyo 'bhidhīyate //
ĀVDīp zu Ca, Vim., 1, 12, 4.0 iha tu vikṛtiviṣamasamavāyātmake dravye vikāre vā rasadoṣaprabhāvānumānena na dravyavikāraprabhāvānumānam astīti kṛtvā pṛthak pṛthagrasādiprabhāvatattvābhidhānapratijñānam iti na paunaruktyam //
ĀVDīp zu Ca, Śār., 1, 112.2, 9.0 anyatrāpi ca bhāgatraye yāmavibhāgaṃ kṛtvā abhidhānaśāstre triyāmā niśābhidhīyate //
ĀVDīp zu Ca, Cik., 2, 2, 2, 1.0 āsiktakṣīrikaṃ vṛṣyapādābhidhānaprasaṅgāt padāntasya viśiṣṭasambandhāvayavatayocyate //
Haribhaktivilāsa
HBhVil, 5, 197.1 skhalitalalitapādāmbhojamandābhidhānakvaṇitamaṇitulākoṭyākulāśāmukhānām /
Mugdhāvabodhinī
MuA zu RHT, 5, 52.2, 1.0 suvarṇābhidhānabījapraśaṃsanamāha ya ityādi //