Occurrences

Gopathabrāhmaṇa
Jaiminigṛhyasūtra
Kātyāyanaśrautasūtra
Kāṭhakasaṃhitā
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa

Gopathabrāhmaṇa
GB, 1, 3, 12, 9.0 dyāvāpṛthivyaṃ hriyamāṇam //
GB, 1, 3, 12, 22.0 dyāvāpṛthivyaṃ hriyamāṇam //
Jaiminigṛhyasūtra
JaimGS, 1, 24, 6.0 aindrāgno vaiśvadevo dyāvāpṛthivyaś caravaḥ //
Kātyāyanaśrautasūtra
KātyŚS, 20, 3, 18.0 nāśe tantreṇa dyāvāpṛthivyaḥ payo vāyavyaṃ sauryaḥ //
Kāṭhakasaṃhitā
KS, 12, 7, 32.0 dyāvāpṛthivyam //
KS, 13, 5, 8.0 dyāvāpṛthivyāṃ dhenuṃ paryāriṇīm ālabheta niruddho jyoṅniruddhaḥ //
KS, 13, 5, 10.0 yad dyāvāpṛthivyā //
KS, 13, 7, 31.0 dyāvāpṛthivye dhenū saṃmātarā ālabhetānnakāmaḥ //
KS, 13, 12, 10.0 yad dyāvāpṛthivī garbham adadhātāṃ tasmād dyāvāpṛthivyā //
KS, 13, 12, 21.0 dyāvāpṛthivyām ālabheta kṛṣim avasyan //
KS, 13, 12, 23.0 yad dyāvāpṛthivyā //
KS, 15, 1, 26.0 dyāvāpṛthivya ekakapālaḥ //
Taittirīyabrāhmaṇa
TB, 1, 2, 5, 2.3 dyāvāpṛthivyāṃ dhenum ālabhante /
TB, 2, 1, 7, 1.13 dyāvāpṛthivyaṃ hriyamāṇam /
TB, 2, 1, 8, 2.10 dyāvāpṛthivyaṃ hriyamāṇam //
Taittirīyasaṃhitā
TS, 1, 8, 2, 8.0 dyāvāpṛthivyam ekakapālam //
TS, 3, 4, 3, 2.2 yad ime garbham adadhātāṃ tasmād dyāvāpṛthivyā /
TS, 3, 4, 3, 3.3 dyāvāpṛthivyām ālabheta kṛṣamāṇaḥ pratiṣṭhākāmaḥ /
Vārāhaśrautasūtra
VārŚS, 3, 2, 3, 40.3 dyāvāpṛthivyaṃ prathame chandome /
Āpastambaśrautasūtra
ĀpŚS, 6, 29, 10.0 navānām itarāṇy aindrāgnaṃ dvādaśakapālam āgnendraṃ vā vaiśvadevaṃ payasi caruṃ saumyaṃ śyāmākaṃ caruṃ dyāvāpṛthivyam ekakapālam //
ĀpŚS, 6, 29, 11.0 purastāt saumyād dyāvāpṛthivyam eke samāmananti //
ĀpŚS, 20, 14, 7.8 vaśā dyāvāpṛthivyāḥ //
Śatapathabrāhmaṇa
ŚBM, 1, 8, 1, 41.2 tadagnīdha ādadhāti tadagnītprāśnātyupahūtā pṛthivī mātopa mām pṛthivī mātā hvayatām agnir āgnīdhrāt svāhopahūto dyauṣpitopa māṃ dyauṣpitā hvayatām agnir āgnīdhrāt svāheti dyāvāpṛthivyo vā eṣa yadāgnīdhras tasmād evam prāśnāti //
ŚBM, 13, 3, 8, 6.0 atha yadi naśyet trihaviṣam iṣṭim anunirvaped dyāvāpṛthivyamekakapālam puroḍāśaṃ vāyavyam payaḥ sauryaṃ caruṃ yadvai kiṃca naśyatyantaraiva tad dyāvāpṛthivī naśyati tadvāyurupavātyādityo'bhitapati naitābhyo devatābhya ṛte kiṃ cana naśyati saiṣā pṛthageva naṣṭavedanī sa yadyasyāpyanyannaśyedetayaiva yajetānu haivainadvindatyatha yadyamitrā aśvaṃ vinderanyadi vā mriyeta yadi vāpsvanyamānīya prokṣeyuḥ saiva tatra prāyaścittiḥ //