Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Baudhāyanagṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Kauśikasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyāraṇyaka
Vājasaneyisaṃhitā (Mādhyandina)

Aitareya-Āraṇyaka
AĀ, 1, 5, 1, 9.0 tāḥ ṣaṭpadā bhavanti pratiṣṭhāyā eva dvipratiṣṭho vai puruṣaś catuṣpādāḥ paśavo yajamānam eva tad dvipratiṣṭhaṃ catuṣpātsu paśuṣu pratiṣṭhāpayati //
Aitareyabrāhmaṇa
AB, 8, 20, 2.0 so 'bhiṣikto 'bhiṣektre brāhmaṇāya hiraṇyaṃ dadyāt sahasraṃ dadyāt kṣetraṃ catuṣpād dadyād athāpy āhur asaṃkhyātam evāparimitaṃ dadyād aparimito vai kṣatriyo 'parimitasyāvaruddhyā iti //
Atharvaveda (Paippalāda)
AVP, 10, 5, 4.1 yad dvipāc ca catuṣpāc ca yāny annāni ye rasāḥ /
Baudhāyanagṛhyasūtra
BaudhGS, 3, 5, 12.1 gṛhyaṃ bhayaṃ yacced dvipātsu yad u ceccatuṣpātsu bhayaṃ yad asti /
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 33, 1.1 trivṛt sāma catuṣpāt /
JUB, 1, 33, 9.1 eṣa evādityas trivṛc catuṣpād raśmayo maṇḍalam puruṣaḥ /
JUB, 1, 34, 1.2 idam eva cakṣus trivṛc catuṣpāc chuklaṃ kṛṣṇam puruṣaḥ /
Jaiminīyabrāhmaṇa
JB, 1, 213, 17.0 dvipadam eva tac catuṣpātsu paśuṣv adhyūhati //
JB, 1, 285, 25.0 catuṣpātsu vā eṣā paśuṣūpahiteṣu bṛhaty abhavat //
Kauśikasūtra
KauśS, 4, 9, 9.2 dvipāccatuṣpād asmākaṃ mā riṣad devy oṣadhe /
Kāṭhakasaṃhitā
KS, 12, 6, 13.0 catuṣpād vā aśvaḥ //
KS, 20, 3, 23.0 etāvanto vai paśavo dvipādaś ca catuṣpādaś ca //
KS, 20, 7, 5.0 catuṣpād bhavati //
KS, 20, 8, 48.0 etāvanto vai paśavo dvipādaś ca catuṣpādaś ca //
Maitrāyaṇīsaṃhitā
MS, 1, 5, 10, 13.0 catuṣpādo vai paśavaḥ //
MS, 2, 3, 1, 70.0 yas te rājan varuṇa dvipātsu catuṣpātsu paśuṣu pāśas taṃ ta etenāvayaje //
MS, 2, 3, 3, 9.0 catuṣpād vā aśvaḥ //
MS, 2, 4, 4, 18.0 catuṣpādo vā ete paśavaḥ //
MS, 2, 8, 2, 9.0 catuṣpāt pāhi //
MS, 2, 8, 5, 24.0 catuṣpāt spṛtam //
Taittirīyabrāhmaṇa
TB, 2, 1, 3, 5.10 catuṣpādaḥ paśavaḥ //
TB, 2, 1, 3, 9.13 tasmād dvipāccatuṣpādam atti /
Taittirīyasaṃhitā
TS, 5, 1, 1, 4.1 catuṣpādaḥ paśavaḥ //
Taittirīyāraṇyaka
TĀ, 5, 2, 1.3 catuṣpādaḥ paśavaḥ /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 12, 95.2 dvipāc catuṣpād asmākaṃ sarvam astv anāturam //
VSM, 14, 8.9 catuṣpāt pāhi /
VSM, 14, 25.1 vasūnāṃ bhāgo 'si rudrāṇām ādhipatyaṃ catuṣpāt spṛtaṃ caturviṃśa stomaḥ /