Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Gobhilagṛhyasūtra
Kāṭhakasaṃhitā
Pāraskaragṛhyasūtra
Taittirīyasaṃhitā
Vājasaneyisaṃhitā (Mādhyandina)
Śatapathabrāhmaṇa
Ṛgveda

Atharvaveda (Paippalāda)
AVP, 1, 57, 5.0 śukro 'si bhrājo 'si jyotir asi svar asi //
Atharvaveda (Śaunaka)
AVŚ, 2, 11, 5.1 śukro 'si bhrājo 'si svar asi jyotir asi /
AVŚ, 17, 1, 20.1 śukro 'si bhrājo 'si /
AVŚ, 17, 1, 20.2 sa yathā tvaṃ bhrājatā bhrājo 'sy evāhaṃ bhrājatā bhrājyāsam //
Gobhilagṛhyasūtra
GobhGS, 3, 4, 20.0 upotthāyādityam upatiṣṭhetodyan bhrājabhṛṣṭibhir ity etatprabhṛtinā mantreṇa //
Kāṭhakasaṃhitā
KS, 10, 7, 82.0 bhrājo 'si //
Pāraskaragṛhyasūtra
PārGS, 2, 6, 16.1 udyan bhrājabhṛṣṇur indro marudbhir asthāt prātaryāvabhir asthād daśasanir asi daśasaniṃ mā kurv āvidaṃ mā gamaya /
PārGS, 2, 6, 16.2 udyan bhrājabhṛṣṇur indro marudbhirasthād divāyāvabhir asthācchatasanirasi śatasaniṃ mā kurv āvidaṃ mā gamaya /
PārGS, 2, 6, 16.3 udyan bhrājabhṛṣṇur indro marudbhir asthāt sāyaṃyāvabhir asthāt sahasrasanirasi sahasrasaniṃ mā kurv āvidaṃ mā gamayeti //
Taittirīyasaṃhitā
TS, 6, 1, 10, 41.0 svāna bhrājety āha //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 8, 40.3 upayāmagṛhīto 'si sūryāya tvā bhrājāya /
VSM, 8, 40.4 eṣa te yoniḥ sūryāya tvā bhrājāya /
VSM, 8, 41.3 upayāmagṛhīto 'si sūryāya tvā bhrājāya /
VSM, 8, 41.4 eṣa te yoniḥ sūryāya tvā bhrājāya /
VSM, 15, 4.18 kṣuro bhrājaś chandaḥ //
Śatapathabrāhmaṇa
ŚBM, 4, 5, 4, 11.2 upayāmagṛhīto 'si sūryāya tvā bhrājāya /
ŚBM, 4, 5, 4, 11.3 eṣa te yoniḥ sūryāya tvā bhrājāyeti //
ŚBM, 4, 6, 2, 2.1 athāto gṛhṇāty evod u tyaṃ jātavedasaṃ devaṃ vahanti ketavaḥ dṛśe viśvāya sūryam upayāmagṛhīto 'si sūryāya tvā bhrājāyaiṣa te yoniḥ sūryāya tvā bhrājāyeti //
ŚBM, 4, 6, 2, 2.1 athāto gṛhṇāty evod u tyaṃ jātavedasaṃ devaṃ vahanti ketavaḥ dṛśe viśvāya sūryam upayāmagṛhīto 'si sūryāya tvā bhrājāyaiṣa te yoniḥ sūryāya tvā bhrājāyeti //
Ṛgveda
ṚV, 10, 170, 3.2 viśvabhrāḍ bhrājo mahi sūryo dṛśa uru paprathe saha ojo acyutam //