Occurrences

Jaiminīyabrāhmaṇa
Kauṣītakibrāhmaṇa
Śatapathabrāhmaṇa

Jaiminīyabrāhmaṇa
JB, 1, 253, 8.0 yadā vai vijāyamānā krūrīkurute 'tha sā ghoṣaṃ karoti //
Kauṣītakibrāhmaṇa
KauṣB, 6, 9, 19.0 tad yad evātra prāṇānāṃ krūrīkṛtaṃ yad viliṣṭaṃ tad evaitad āpyāyayati tad bhiṣajyati //
KauṣB, 10, 2, 18.0 tad yad evedaṃ paraśunā krūrīkṛta iva taṣṭa iva bhavati //
Śatapathabrāhmaṇa
ŚBM, 1, 2, 4, 16.2 pṛthivi devayajanyoṣadhyāste mūlam mā hiṃsiṣam ity uttaramūlāmiva vā enāmetatkaroty ādadānas tām etad āhauṣadhīnāṃ te mūlāni mā hiṃsiṣamiti vrajaṃ gaccha goṣṭhānam ity abhinidhāsyannevaitadanapakrami kurute taddhyanapakrami yadvraje 'ntas tasmādāha vrajaṃ gaccha goṣṭhānamiti varṣatu te dyauriti yatra vā asyai khanantaḥ krūrīkurvanty apaghnanti śāntir āpas tadadbhiḥ śāntyā śamayati tadadbhiḥ saṃdadhāti tasmād āha varṣatu te dyaur iti badhāna deva savitaḥ paramasyām pṛthivyām iti devam evaitat savitāram āhāndhe tamasi badhāneti yadāha paramasyām pṛthivyām iti śatena pāśair ityamuce tad āha yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmas tam ato mā maug iti yadi nābhicared yady u abhicared amum ato mā maug iti brūyāt //
ŚBM, 3, 8, 2, 8.1 tadyatkrūrīkurvanti /
ŚBM, 3, 8, 2, 10.1 tadyatkrūrīkurvanti /
ŚBM, 3, 8, 2, 11.1 tadyatkrūrīkurvanti /
ŚBM, 3, 8, 3, 10.2 tadyatsamayā na haranti yenānyāni havīṃṣi haranti śṛtaṃ santaṃ nedaṅgaśo vikṛttena krūrīkṛtena samayā yajñam prasajāmeti yad u bāhyena na harantyagreṇa yūpam bahirdhā ha yajñāt kuryus tasmād antareṇa yūpaṃ cāgniṃ ca haranti dakṣiṇato nidhāya pratiprasthātāvadyati plakṣaśākhā uttarabarhir bhavanti tā adhyavadyati tad yat plakṣaśākhā uttarabarhir bhavanti //
ŚBM, 13, 3, 6, 6.0 dvādaśa brahmaudanānutthāya nirvapati dvādaśabhirveṣṭibhiryajate tadāhuryajñasya vā etadrūpaṃ yadiṣṭayo yadiṣṭibhiryajetopanāmuka enaṃ yajñaḥ syāt pāpīyāṃstu syād yātayāmāni vā etadījānasya chandāṃsi bhavanti tāni kimetāvadāśu prayuñjīta sarvā vai saṃsthite yajñe vāgāpyate sātrāptā yātayāmnī bhavati krūrīkṛteva hi bhavatyaruṣkṛtā vāgvai yajñas tasmānna prayuñjīteti //