Occurrences
Mahābhārata
MBh, 1, 190, 10.2 krameṇa sarve viviśuśca tat sado maharṣabhā goṣṭham ivābhinandinaḥ //
MBh, 2, 57, 4.2 dviṣadbhistvaṃ saṃprayogābhinandī muhur dveṣaṃ yāsi naḥ saṃpramohāt //
MBh, 3, 36, 16.2 sarve hi vyasanaṃ prāptāḥ sarve yuddhābhinandinaḥ //
MBh, 5, 73, 4.2 vadhābhinandinaḥ krūrān dhārtarāṣṭrān mimardiṣuḥ //
MBh, 5, 154, 11.1 etān sapta maheṣvāsān vīrān yuddhābhinandinaḥ /
MBh, 5, 162, 13.2 droṇe ca puruṣavyāghre sthite yuddhābhinandini //
MBh, 5, 195, 16.2 sarve divyāstraviduṣaḥ sarve yuddhābhinandinaḥ //
MBh, 6, 1, 4.1 vedādhyayanasampannāḥ sarve yuddhābhinandinaḥ /
MBh, 6, 5, 3.1 saṃjayeme mahīpālāḥ śūrā yuddhābhinandinaḥ /
MBh, 6, 48, 44.1 ubhau paramasaṃhṛṣṭāvubhau yuddhābhinandinau /
MBh, 7, 23, 10.1 madhye rājñāṃ mahābāhuṃ sadā yuddhābhinandinam /
MBh, 7, 24, 47.1 rājānaṃ tu tathāmbaṣṭham ekaṃ yuddhābhinandinam /
MBh, 7, 50, 31.2 yuddhābhinandinaṃ nityaṃ dviṣatām aghavardhanam //
MBh, 8, 28, 1.2 māriṣādhiratheḥ śrutvā vaco yuddhābhinandinaḥ /
MBh, 8, 34, 11.1 dṛṣṭvā tvaritam āyāntaṃ bhīmaṃ yuddhābhinandinam /
MBh, 8, 34, 16.1 tathāgataṃ tu samprekṣya bhīmaṃ yuddhābhinandinam /
MBh, 9, 4, 48.1 tato vāhān samāśvāsya sarve yuddhābhinandinaḥ /
MBh, 9, 5, 1.2 atha haimavate prasthe sthitvā yuddhābhinandinaḥ /
MBh, 11, 16, 50.1 viśiraskān atho kāyān dṛṣṭvā ghorābhinandinaḥ /
MBh, 12, 276, 9.1 tāṃstu viprasthitān dṛṣṭvā śāstraiḥ śāstrābhinandinaḥ /