Occurrences

Atharvaprāyaścittāni
Bṛhadāraṇyakopaniṣad
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Jaiminigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Kauśikasūtra
Kāṭhakagṛhyasūtra
Mānavagṛhyasūtra
Pāraskaragṛhyasūtra
Vārāhagṛhyasūtra
Āśvalāyanagṛhyasūtra
Śāṅkhāyanagṛhyasūtra

Atharvaprāyaścittāni
AVPr, 4, 2, 2.0 samāpyāmo 'ham asmi sā tvam iti tasyā dakṣiṇaṃ hastam anvālabhyopāhvayīta //
Bṛhadāraṇyakopaniṣad
BĀU, 6, 4, 20.2 amo 'ham asmi sā tvam /
BĀU, 6, 4, 20.3 sā tvam asy amo 'ham /
Gobhilagṛhyasūtra
GobhGS, 3, 8, 21.0 ācāntodakāḥ pratyabhimṛśeran mukhaṃ śiro 'ṅgānīty anulomam amo 'sīti //
Gopathabrāhmaṇa
GB, 2, 3, 20, 4.0 amo nāma sāma //
GB, 2, 3, 20, 17.0 yad vai tat sā cāmaś ca samavadatāṃ tat sāmābhavat //
Jaiminigṛhyasūtra
JaimGS, 1, 21, 6.8 amo 'ham asmi sā tvaṃ sāmāham asmy ṛk tvaṃ mano 'ham asmi vāk tvaṃ dyaur ahaṃ pṛthivī tvaṃ tāvehi saṃbhavāva saha reto dadhāvahai puṃse putrāya vettavai mām anuvratā bhava sahaśayyā mayā bhavāsāviti //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 53, 4.4 atha vā aham amo 'smīti //
JUB, 1, 53, 5.1 tad yat sā cāmaś ca tat sāmābhavat tat sāmnaḥ sāmatvam //
JUB, 1, 54, 6.1 tāṃ sambhaviṣyann āhāmo 'ham asmi sā tvaṃ sā tvam asy amo 'ham /
JUB, 1, 54, 6.1 tāṃ sambhaviṣyann āhāmo 'ham asmi sā tvaṃ sā tvam asy amo 'ham /
JUB, 1, 56, 2.4 atha vā aham amo 'smīti /
JUB, 1, 56, 2.5 tad yat sā cāmaś ca tat sāmnaḥ sāmatvam //
JUB, 1, 57, 4.2 tāṃ sambhaviṣyann ahvayatāmo 'ham asmi sā tvaṃ sā tvam asy amo 'ham iti //
JUB, 1, 57, 4.2 tāṃ sambhaviṣyann ahvayatāmo 'ham asmi sā tvaṃ sā tvam asy amo 'ham iti //
JUB, 4, 23, 3.1 prāṇo vāvāmo vāk sā tat sāma //
Kauśikasūtra
KauśS, 9, 6, 20.2 amo 'si prāṇa tad ṛtaṃ bravīmy amāsi sarvāṅ asi praviṣṭaḥ /
KauśS, 10, 5, 10.0 madughamaṇim aukṣe 'panīyeyaṃ vīrud amo 'ham iti saṃspṛśataḥ //
Kāṭhakagṛhyasūtra
KāṭhGS, 25, 27.2 sā tvam asy amo 'ham amo 'ham asmi sā tvaṃ tā ehi vivahāvahai puṃse putrāya kartave rāyaspoṣāya suprajāstvāya suvīryāyeti //
KāṭhGS, 25, 27.2 sā tvam asy amo 'ham amo 'ham asmi sā tvaṃ tā ehi vivahāvahai puṃse putrāya kartave rāyaspoṣāya suprajāstvāya suvīryāyeti //
Mānavagṛhyasūtra
MānGS, 1, 10, 15.10 amo 'hamasmi sā tvaṃ sā tvam asy āpy amo 'ham /
MānGS, 1, 10, 15.10 amo 'hamasmi sā tvaṃ sā tvam asy āpy amo 'ham /
Pāraskaragṛhyasūtra
PārGS, 1, 6, 3.3 amo 'ham asmi sā tvaṃ sā tvam asy amo 'ham /
PārGS, 1, 6, 3.3 amo 'ham asmi sā tvaṃ sā tvam asy amo 'ham /
Vārāhagṛhyasūtra
VārGS, 14, 13.8 sā tvam asy amo 'ham amo 'hamasmi sā tvam /
VārGS, 14, 13.8 sā tvam asy amo 'ham amo 'hamasmi sā tvam /
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 7, 6.1 pradakṣiṇam agnim udakumbhaṃ ca triḥ pariṇayañ japaty amo 'ham asmi sā tvaṃ sā tvam asy amo 'ham /
ĀśvGS, 1, 7, 6.1 pradakṣiṇam agnim udakumbhaṃ ca triḥ pariṇayañ japaty amo 'ham asmi sā tvaṃ sā tvam asy amo 'ham /
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 13, 4.0 amo 'ham asmi sā tvaṃ sā tvam asy amo 'haṃ dyaur ahaṃ pṛthivī tvam ṛk tvam asi sāmāhaṃ sā mām anuvratā bhava tāv eha vivahāvahai prajāṃ prajanayāvahai putrān vindāvahai bahūṃs te santu jaradaṣṭaya iti //
ŚāṅkhGS, 1, 13, 4.0 amo 'ham asmi sā tvaṃ sā tvam asy amo 'haṃ dyaur ahaṃ pṛthivī tvam ṛk tvam asi sāmāhaṃ sā mām anuvratā bhava tāv eha vivahāvahai prajāṃ prajanayāvahai putrān vindāvahai bahūṃs te santu jaradaṣṭaya iti //
ŚāṅkhGS, 3, 8, 4.1 amo 'si prāṇa tad ṛtaṃ bravīmy amo 'si sarvāṅ asi praviṣṭaḥ /
ŚāṅkhGS, 3, 8, 4.1 amo 'si prāṇa tad ṛtaṃ bravīmy amo 'si sarvāṅ asi praviṣṭaḥ /