Occurrences

Bṛhadāraṇyakopaniṣad
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Muṇḍakopaniṣad
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Śvetāśvataropaniṣad

Bṛhadāraṇyakopaniṣad
BĀU, 4, 3, 7.1 katama ātmeti yo 'yaṃ vijñānamayaḥ prāṇeṣu hṛdy antarjyotiḥ puruṣaḥ sa samānaḥ sann ubhau lokāv anusaṃcarati dhyāyatīva lelāyatīva /
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 45, 4.4 sa upari mūrdhno lelāyati //
JUB, 1, 51, 3.1 tad idaṃ sāma sṛṣṭam ada utkramya lelāyad atiṣṭhat /
JUB, 1, 55, 4.2 so 'dhruva ivāsīd alelāyad iva /
JUB, 1, 58, 7.2 yathā hiraṇyam avikṛtaṃ lelāyad evam //
JUB, 3, 37, 6.4 sa upari mūrdhno lelāyati //
Jaiminīyabrāhmaṇa
JB, 1, 299, 1.0 prajāpatir yasmād yoneḥ prajā asṛjata so 'lelāyad eva //
Kāṭhakasaṃhitā
KS, 8, 2, 10.0 aleled vā iyaṃ pṛthivī //
Maitrāyaṇīsaṃhitā
MS, 1, 8, 6, 26.0 yad aṅgāreṣu vyavaśānteṣu lelāyad vīva bhāti tad devānām āsyam //
MS, 2, 2, 3, 7.0 yad vai lelāyad vīva bhāti taj jyotiḥ //
Muṇḍakopaniṣad
MuṇḍU, 1, 2, 2.1 yadā lelāyate hyarciḥ samiddhe havyavāhane /
Āpastambaśrautasūtra
ĀpŚS, 6, 9, 2.1 yad aṅgāreṣu vyavaśānteṣu lelāyad vīva bhāti tad devānām āsyaṃ tasmāt tathā hotavyaṃ yathāsye 'pidadhāty evaṃ tad iti vijñāyate //
ĀpŚS, 6, 10, 3.1 ādīptāyāṃ juhoti śyāvāyāṃ vā yadā vā samatītārcir lelāyatīva /
Śatapathabrāhmaṇa
ŚBM, 2, 1, 1, 8.3 sā heyam pṛthivy alelāyad yathā puṣkaraparṇam evam /
Śvetāśvataropaniṣad
ŚvetU, 3, 18.1 navadvāre pure dehī haṃso lelāyate bahiḥ /