Occurrences

Atharvaveda (Paippalāda)
Baudhāyanaśrautasūtra
Gopathabrāhmaṇa
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyāraṇyaka

Atharvaveda (Paippalāda)
AVP, 10, 11, 8.2 indraś ca tasmā agniś cācchambaṭkāram asyatām //
Baudhāyanaśrautasūtra
BaudhŚS, 16, 13, 9.0 tenaikāṣṭakāṃ na chambatkurvanti //
Gopathabrāhmaṇa
GB, 2, 1, 11, 2.0 yat pūrvayā saṃprati yajetottarayā chambaṭkuryāt //
GB, 2, 1, 11, 3.0 yad uttarayā saṃprati yajeta pūrvayā chambaṭkuryāt //
Kāṭhakasaṃhitā
KS, 12, 4, 11.0 acchambaṭkāram //
KS, 12, 4, 12.0 yasya nāvadyati cchambaṭkaroti //
KS, 13, 10, 26.0 acchambaṭkāram //
Maitrāyaṇīsaṃhitā
MS, 1, 5, 5, 19.0 ubhā vām indrāgnī āhuvadhyā ity ubhau hy etau sahāmuṃ vā ayaṃ divā bhūte praviśati tasmād asau divā rocata imām asau naktaṃ tasmād ayaṃ naktaṃ yad ubhā vām ity āhobhā evainā achambaṭkāram upatiṣṭhata ubhayor lokayo rocate 'smiṃś cāmuṣmiṃś ca //
MS, 1, 8, 5, 12.0 sthāṇum eva chambaṭkaroti //
MS, 1, 8, 7, 24.0 prajananaṃ tu chambaṭkaroti //
MS, 2, 4, 5, 26.0 yāvatā hi na prāpnuyāt tāvatā chambaṭkuryāt //
Pañcaviṃśabrāhmaṇa
PB, 4, 10, 4.0 tad vāhur yan madhyata upayanty ardham annādyasyāpnuvanty ardhaṃ chambaṭkurvantīty upariṣṭād eva saṃvvatsarasyopetyaṃ saṃvvatsare vā annaṃ sarvaṃ pacyate //
PB, 5, 9, 13.0 teṣām ekāṣṭakāyāṃ krayaḥ sampadyate tenaikāṣṭakāṃ na saṃvaṭkurvanti //
Taittirīyabrāhmaṇa
TB, 1, 1, 3, 7.9 asyām evāchambaṭkāram agnim ādhatte /
TB, 1, 2, 1, 3.10 acchambaṭkāram asyāṃ vidhema //
Taittirīyasaṃhitā
TS, 1, 5, 7, 59.1 acchambaṭkāram //
TS, 5, 4, 7, 35.0 acchambaṭkāram //
Taittirīyāraṇyaka
TĀ, 5, 2, 8.9 asyām evāchambaṭkāraṃ yajñasya śiraḥ saṃbharati /