Occurrences

Jaiminīyabrāhmaṇa
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Taittirīyasaṃhitā
Taittirīyāraṇyaka
Śatapathabrāhmaṇa

Jaiminīyabrāhmaṇa
JB, 1, 63, 12.0 sa yo vā tvai gataśrīḥ syād yo vāsmāllokāt kṣipre prajigāṃset sa uditahomī syāt //
JB, 1, 71, 6.0 poṣukā ha tvai bhavanti //
JB, 1, 71, 9.0 yas tvā annam abhīva kāmayate tam evaitad bhūyiṣṭhaṃ dveṣṭi //
JB, 1, 96, 20.0 tad u tvai tan na tathā //
JB, 1, 161, 3.0 tāṃ tvai yajñād bahirdhā kuryuḥ //
JB, 1, 231, 6.0 retassiktir ha tvai pūrvas trivṛt prajātir uttaraḥ //
JB, 1, 244, 9.0 taṃ vā tvai caraṇena bhūyāṃsaṃ kurute taṃ vā kanīyāṃsam //
JB, 1, 356, 22.0 ṣaṣṭhyā vā tvai saptamyā vātiṣṭutam //
JB, 1, 361, 4.0 yo ha tvai saṃsave saṃsavaṃ veda sa haiva saṃsunvator abhibhavati //
Kāṭhakasaṃhitā
KS, 8, 2, 22.0 vamriyas tvai tad vidur yatrāsyā jīvaṃ yajñiyam //
KS, 8, 10, 67.0 uddhṛtena tvā anenābhijayemeti //
KS, 12, 6, 23.0 bhūyas tvā etaṃ varuṇo gṛhṇāti ya etayeṣṭvāparam aśvaṃ pratigṛhṇāti //
KS, 13, 1, 59.0 dvādaśadhā ha tvai sa prāśitrāṇi parijahāra //
KS, 13, 4, 33.0 imam idānīm ālabheya tena tvā ito mucyeyeti //
KS, 14, 6, 12.0 vājapeyayājī tvai pūta iti //
KS, 14, 6, 33.0 vājapeyayājī tvā amuṣmiṃl loke sambhavatīti //
KS, 14, 10, 22.0 bṛhat tvā amuṃ lokam āptum arhati //
KS, 20, 8, 27.0 puruṣo ha tvai sahasraṃ paśūn yacchati //
Maitrāyaṇīsaṃhitā
MS, 1, 6, 13, 5.0 tā abrūtām āhutyā vai tvam āvayor ajaniṣṭhā manos tvai tvam asi taṃ parehīti //
MS, 2, 5, 1, 51.0 dvādaśadhā ha tvai sa prāśitraṃ parijahāra //
Taittirīyasaṃhitā
TS, 1, 7, 1, 31.1 sa tvā iḍām upahvayeta ya iḍāṃ upahūyātmānam iḍāyām upahvayeteti /
TS, 1, 7, 6, 17.1 sa tvai viṣṇukramān krameta ya imāṁ lokān bhrātṛvyasya saṃvidya punar imaṃ lokam pratyavarohed iti //
TS, 2, 2, 4, 8.4 chandobhir evainaṃ svād yoneḥ prajanayaty eṣa vāva so 'gnir ity āhur jyotis tvā asya parāpatitam iti yad agnaye jyotiṣmate nirvapati yad evāsya jyotiḥ parāpatitaṃ tad evāvarunddhe //
TS, 5, 1, 3, 34.1 manasā tvai tām āptum arhati yām adhvaryur anagnāv āhutiṃ juhoti //
TS, 5, 4, 10, 13.0 bhūmā tvā asyāta ūrdhvaḥ kriyate //
TS, 6, 2, 4, 33.0 iyati śakṣyāmīti tvā avamāya yajante //
TS, 6, 4, 3, 1.0 brahmavādino vadanti sa tvā adhvaryuḥ syād yaḥ somam upāvaharant sarvābhyo devatābhya upāvahared iti //
Taittirīyāraṇyaka
TĀ, 5, 10, 2.7 eṣa ha tvai sākṣāt pravargyaṃ bhakṣayati /
Śatapathabrāhmaṇa
ŚBM, 10, 6, 1, 4.8 pādau tvā etau vaiśvānarasya /
ŚBM, 10, 6, 1, 5.8 vastis tvā eṣa vaiśvānarasya /
ŚBM, 10, 6, 1, 6.8 ātmā tvā eṣa vaiśvānarasya /
ŚBM, 10, 6, 1, 7.8 prāṇas tvā eṣa vaiśvānarasya /
ŚBM, 10, 6, 1, 8.8 cakṣus tvā etad vaiśvānarasya /
ŚBM, 10, 6, 1, 9.8 mūrdhā tvā eṣa vaiśvānarasya /
ŚBM, 13, 2, 2, 12.0 tadāhuḥ apāhaivaitaiḥ pāpmānaṃ hatā ity akṛtsnaṃ ca tvai prajāpatiṃ saṃskaroti na cedaṃ sarvamavarunddhe //