Occurrences

Rājanighaṇṭu

Rājanighaṇṭu
RājNigh, Gr., 17.2 ekārthādis tad etais trikaraparicitaiḥ prātibhonmeṣasargaṃ vargair āsādya vaidyo nijamatahṛdaye nistarāṃ niścinotu //
RājNigh, Pipp., 159.3 viśodhanī ca kumbhī ca jñeyā cāgnikarāhvayā //
RājNigh, Mūl., 6.1 eṣu nāgakarāhvā ca pattraśākam athocyate /
RājNigh, Mūl., 9.1 vasukaḥ phañjikādiś ca miśrako 'ṅkakarāhvayaḥ /
RājNigh, Kar., 12.2 gaurīpuṣpaḥ siddhapuṣpo dvikarāhvaḥ prakīrtitaḥ //
RājNigh, Āmr, 11.2 priyāmbuḥ kokilāvāsaḥ sa proktas trikarāhvayaḥ //
RājNigh, Āmr, 263.1 yasyājasravikasvarāmalayaśaḥprāgbhārapuṣpodgamaḥ sāścaryaṃ vibudhepsitāni phalati śrīmān karaḥ svardrumaḥ /
RājNigh, 12, 39.2 vāhlīkaṃ ghusṛṇaṃ vareṇyam aruṇaṃ kāleyakaṃ jāguḍaṃ kāntaṃ vahniśikhaṃ ca kesaravaraṃ gauraṃ karākṣīritam //
RājNigh, 12, 58.2 medhyā manoramā śyāmā rāmā bhūmikarāhvayā //
RājNigh, 13, 53.2 suvarṇakarajaḥ śuddhaḥ sindūro maṅgalapradaḥ //
RājNigh, Kṣīrādivarga, 82.2 kaṣāyaṃ laghu viṣṭambhi tiktaṃ cāgnikaraṃ param //
RājNigh, Manuṣyādivargaḥ, 53.0 pāṇis tu pañcaśākhaḥ syāt karo hastaḥ śayastathā //
RājNigh, Manuṣyādivargaḥ, 54.0 karamūle maṇibandho bhujamadhye kūrparaḥ kaphoṇiśca //
RājNigh, Manuṣyādivargaḥ, 59.1 karasyādhaḥ prapāṇiḥ syādūrdhvaṃ karatalaṃ smṛtam /
RājNigh, Manuṣyādivargaḥ, 59.1 karasyādhaḥ prapāṇiḥ syādūrdhvaṃ karatalaṃ smṛtam /
RājNigh, Manuṣyādivargaḥ, 82.1 karo bhavet saṃhitavistṛtāṅgulas talaś capeṭaḥ pratalaḥ prahastakaḥ /