Occurrences

Bhāratamañjarī

Bhāratamañjarī
BhāMañj, 1, 171.2 tatkartāraṃ śaśāpeti kampamānakarādharaḥ //
BhāMañj, 1, 312.2 kareṇādāya lolākṣīṃ punarviṣṇurivāvanim //
BhāMañj, 1, 541.2 kareṇānetumākṛṣṭāmapūrveṇa dvijanmanā //
BhāMañj, 1, 576.2 apyākulālikulahuṃkṛtibhir latābhir bhītyeva pallavakarairvidhutairniṣiddhaḥ //
BhāMañj, 1, 679.1 tataḥ kāntākarādhūtasitacāmaravījitaḥ /
BhāMañj, 1, 681.2 viveśādhirathiḥ sūto yaṣṭivyagrakaraḥ skhalan //
BhāMañj, 1, 847.1 ayaṃ na bhavasītyuktvā karābhyāṃ kālasaṃnibhaḥ /
BhāMañj, 1, 887.2 karākīrṇāmbudhārābhiścakāra hariṇīdṛśām //
BhāMañj, 1, 1114.1 putryāstava vayaṃ sarve grahīṣyāmaḥ karaṃ nṛpa /
BhāMañj, 1, 1279.1 karapallavinī śyāmā kaṭākṣabhramarākulā /
BhāMañj, 5, 407.2 spṛśankarikarākāram ūrum ūrīkṛtānayaḥ //
BhāMañj, 5, 422.1 paścimāṃ ca tato gatvā paścādyatra raviḥ karān /
BhāMañj, 5, 427.1 tataḥ prabhāte visrastapakṣaḥ śīrṇakarānanaḥ /
BhāMañj, 5, 542.2 rukmī nāma kare yasya māhendravijayaṃ dhanuḥ //
BhāMañj, 6, 36.2 karādutsṛjya gāṇḍīvaṃ niṣasāda viṣādavān //
BhāMañj, 6, 186.2 jaitrī triśūlakaraśiṣyamunerudagrā gāṅgeyaśātaviśikhāvalir ullalāsa //
BhāMañj, 6, 197.1 teṣāṃ kaṅkaṇaratnāṃśupaṭalāḥ karanirgatāḥ /
BhāMañj, 7, 156.2 saratnamukuṭaiḥ śīrṣaiḥ saprāsāsiśaraiḥ karaiḥ //
BhāMañj, 7, 473.2 nardankarebhyo vīrāṇāmāyudhāni nyapātayat //
BhāMañj, 7, 518.1 tyaktvā vāmakarākṛṣṭāṃ sātyakermūrdhajāvalīm /
BhāMañj, 10, 41.2 svakarānniḥsṛtaṃ bhasma tenābhūnnirmado muniḥ //
BhāMañj, 10, 108.1 tato gurusutaḥ kopādviniṣpiṣya kare karam /
BhāMañj, 10, 108.1 tato gurusutaḥ kopādviniṣpiṣya kare karam /
BhāMañj, 13, 104.1 tatastasya karacchedamādideśa mahīpatiḥ /
BhāMañj, 13, 105.1 tadgirā ca punarnadyāṃ snātvā jātakaradvayaḥ /
BhāMañj, 13, 647.1 karābhyāṃ śiśunānena vitīrṇaṃ salilāñjalim /
BhāMañj, 13, 675.2 sa babhūva trinetrasya brahmavākyātkarāgragaḥ //
BhāMañj, 13, 1211.1 karairgṛhītvā tyajati payo bhūmau praviśya ca /
BhāMañj, 13, 1212.3 dṛṣṭo mayā mahāsattvo ravistasyāgrahītkaram //
BhāMañj, 13, 1234.1 na hi nāma svayaṃ kaścitkareṇākṛṣya mṛtyunā /
BhāMañj, 13, 1730.2 netre karābhyāṃ pidadhe sa tenābhūttrilocanaḥ //
BhāMañj, 19, 27.2 manuṃ svāyaṃbhuvaṃ vatsaṃ kṛtvā karapuṭodare //