Occurrences

Gautamadharmasūtra
Vaikhānasagṛhyasūtra
Vasiṣṭhadharmasūtra
Ṛgveda
Ṛgvedakhilāni
Avadānaśataka
Aṣṭādhyāyī
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Saṅghabhedavastu
Vṛddhayamasmṛti
Agnipurāṇa
Amarakośa
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Bhallaṭaśataka
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kātyāyanasmṛti
Kāvyādarśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Nāṭyaśāstra
Suśrutasaṃhitā
Sūryaśataka
Tantrākhyāyikā
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Śatakatraya
Ṛtusaṃhāra
Ṭikanikayātrā
Abhidhānacintāmaṇi
Bhadrabāhucarita
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Gītagovinda
Hitopadeśa
Kathāsaritsāgara
Kālikāpurāṇa
Kṛṣiparāśara
Kṛṣṇāmṛtamahārṇava
Madanapālanighaṇṭu
Mātṛkābhedatantra
Narmamālā
Nāṭyaśāstravivṛti
Parāśarasmṛtiṭīkā
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasārṇava
Ratnadīpikā
Rājanighaṇṭu
Sarvadarśanasaṃgraha
Skandapurāṇa
Sūryaśatakaṭīkā
Tantrasāra
Tantrāloka
Toḍalatantra
Vātūlanāthasūtravṛtti
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śivapurāṇa
Śukasaptati
Śyainikaśāstra
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Abhinavacintāmaṇi
Agastīyaratnaparīkṣā
Bhāvaprakāśa
Caurapañcaśikā
Dhanurveda
Gheraṇḍasaṃhitā
Gokarṇapurāṇasāraḥ
Gorakṣaśataka
Gūḍhārthadīpikā
Haribhaktivilāsa
Haṃsadūta
Haṭhayogapradīpikā
Kokilasaṃdeśa
Mugdhāvabodhinī
Nāḍīparīkṣā
Paraśurāmakalpasūtra
Parāśaradharmasaṃhitā
Rasakāmadhenu
Rasaratnasamuccayaṭīkā
Rasasaṃketakalikā
Rasataraṅgiṇī
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Uḍḍāmareśvaratantra
Yogaratnākara

Gautamadharmasūtra
GautDhS, 1, 9, 45.1 sopānatkaraścāsanābhivādananamaskārān varjayet //
Vaikhānasagṛhyasūtra
VaikhGS, 1, 2, 9.0 indro 'ham ubhayābhyām iti karāvāpaḥ pādāvasminkula iti pādau ca tathā prakṣālyāpaḥ punantviti punastathācāmati //
VaikhGS, 1, 9, 5.0 ghṛtapratīka iti prajvālyāyurdā iti praṇamyopāvaroheti nidhāyāgna āyāhyayaṃ te yoniriti prajvālya mayi gṛhṇāmītyabhivandya karmaṇe vāmiti karau prakṣālayati //
VaikhGS, 1, 14, 1.0 gāyatryā samidhaḥ prokṣyaikaviṃśatir āhutipramāṇāḥ karasampūrṇā vā samidho gṛhītvā mūlāgrābhyāṃ ghṛtaṃ sparśayitvābhyarcyākṣatājyacarubhirimā me agna iti mūlamadhyāgrāṇi spṛśannadho nītvordhvabhāge madhye ca saṃdadhāti //
VaikhGS, 2, 18, 11.0 dakṣiṇena karāṅguṣṭhāgreṇāṇor aṇīyāniti dakṣiṇapādāṅguṣṭhe saṃsrāvayet //
Vasiṣṭhadharmasūtra
VasDhS, 6, 18.1 ekā liṅge kare tisra ubhayor mṛddvayaṃ smṛtam /
Ṛgveda
ṚV, 1, 116, 13.1 ajohavīn nāsatyā karā vām mahe yāman purubhujā purandhiḥ /
ṚV, 10, 67, 6.1 indro valaṃ rakṣitāraṃ dughānāṃ kareṇeva vi cakartā raveṇa /
Ṛgvedakhilāni
ṚVKh, 2, 12, 3.1 uraś ca pṛṣṭhaś ca karau ca bāhū jaṅghe corū udaraṃ śiraś ca /
Avadānaśataka
AvŚat, 1, 4.1 athāyuṣmān ānandaḥ kṛtakarapuṭo bhagavantaṃ papraccha kuta idaṃ bhadanta nimantraṇam āyātam iti /
AvŚat, 1, 7.8 balacakravartirājyaṃ vyākartukāmo bhavati vāme karatale 'ntardhīyante /
AvŚat, 1, 7.9 cakravartirājyaṃ vyākartukāmo bhavati dakṣiṇe karatale 'ntardhīyante /
AvŚat, 1, 8.2 athāyuṣmān ānandaḥ kṛtakarapuṭo bhagavantaṃ papraccha /
AvŚat, 2, 8.8 balacakravartirājyaṃ vyākartukāmo bhavati vāme karatale 'ntardhīyante /
AvŚat, 2, 8.9 cakravartirājyaṃ vyākartukāmo bhavati dakṣiṇe karatale 'ntardhīyante /
AvŚat, 2, 9.2 athāyuṣmān ānandaḥ kṛtakarapuṭo bhagavantaṃ papraccha /
AvŚat, 3, 2.5 sa kare kapolaṃ dattvā cintāparo vyavasthitaḥ anekadhanasamuditaṃ me gṛham /
AvŚat, 3, 6.4 atha sa gṛhapatis tām evāvasthāṃ dṛṣṭvā suṣṭhutaram utkaṇṭhitaḥ kare kapolaṃ dattvā cintāparo vyavasthitaḥ /
AvŚat, 3, 11.8 balacakravartirājyaṃ vyākartukāmo bhavati vāme karatale 'ntardhīyante /
AvŚat, 3, 11.9 cakravartirājyaṃ vyākartukāmo bhavati dakṣiṇe karatale 'ntardhīyante /
AvŚat, 3, 12.2 athāyuṣmān ānandaḥ kṛtakarapuṭo bhagavantaṃ papraccha /
AvŚat, 4, 9.8 balacakravartirājyaṃ vyākartukāmo bhavati vāme karatale 'ntardhīyante /
AvŚat, 4, 9.9 cakravartirājyaṃ vyākartukāmo bhavati dakṣiṇe karatale 'ntardhīyante /
AvŚat, 4, 10.2 athāyuṣmān ānandaḥ kṛtakarapuṭo bhagavantaṃ papraccha /
AvŚat, 6, 9.8 balacakravartirājyaṃ vyākartukāmo bhavati vāme karatale 'ntardhīyante /
AvŚat, 6, 9.9 cakravartirājyaṃ vyākartukāmo bhavati dakṣiṇe karatale 'ntardhīyante /
AvŚat, 6, 10.2 athāyuṣmān ānandaḥ kṛtakarapuṭo bhagavantaṃ papraccha /
AvŚat, 7, 7.1 atha sa ārāmikas tat pratihāryaṃ dṛṣṭvā mūlanikṛtta iva drumo bhagavataḥ pādayor nipatya kṛtakarapuṭaś cetanāṃ puṣṇāti praṇidhiṃ ca kartum ārabdhaḥ anenāhaṃ kuśalamūlena cittotpādena deyadharmaparityāgena ca andhe loke anāyake apariṇāyake buddho bhūyāsam atīrṇānāṃ sattvānāṃ tārayitāmuktānāṃ mocayitā anāśvastānām āśvāsayitā aparinirvṛtānāṃ parinirvāpayiteti //
AvŚat, 7, 10.8 balacakravartirājyaṃ vyākartukāmo bhavati vāme karatale 'ntardhīyante /
AvŚat, 7, 10.9 cakravartirājyaṃ vyākartukāmo bhavati dakṣiṇe karatale 'ntardhīyante /
AvŚat, 7, 11.2 athāyuṣmān ānandaḥ kṛtakarapuṭo bhagavantaṃ papraccha /
AvŚat, 8, 7.8 balacakravartirājyaṃ vyākartukāmo bhavati vāme karatale 'ntardhīyante /
AvŚat, 8, 7.9 cakravartirājyaṃ vyākartukāmo bhavati dakṣiṇe karatale 'ntardhīyante /
AvŚat, 8, 8.2 athāyuṣmān ānandaḥ kṛtakarapuṭo bhagavantaṃ papraccha /
AvŚat, 9, 4.1 tato mahājanakāyena kilakilāprakṣveḍoccair nādo muktaḥ yam abhivīkṣya tīrthyopāsakas tuṣṇībhūto maṅkubhūtaḥ srastaskandho 'dhomukho niṣpratibhānaḥ pradhyānaparamaḥ kare kapolaṃ dattvā cintāparo vyavasthitaḥ //
AvŚat, 9, 9.8 balacakravartirājyaṃ vyākartukāmo bhavati vāme karatale 'ntardhīyante /
AvŚat, 9, 9.9 cakravartirājyaṃ vyākartukāmo bhavati dakṣiṇe karatale 'ntardhīyante /
AvŚat, 9, 10.2 athāyuṣmān ānandaḥ kṛtakarapuṭo bhagavantaṃ papraccha /
AvŚat, 10, 3.1 atha rājā prasenajit kauśalaḥ śokāgāraṃ praviśya kare kapolaṃ dattvā cintāparo vyavasthitaḥ /
AvŚat, 10, 8.8 balacakravartirājyaṃ vyākartukāmo bhavati vāme karatale 'ntardhīyante /
AvŚat, 10, 8.9 cakravartirājyaṃ vyākartukāmo bhavati dakṣiṇe karatale 'ntardhīyante /
AvŚat, 10, 9.2 athāyuṣmān ānandaḥ kṛtakarapuṭo bhagavantaṃ papraccha /
AvŚat, 17, 8.8 balacakravartirājyaṃ vyākartukāmo bhavati vāme karatale 'ntardhīyante /
AvŚat, 17, 8.9 cakravartirājyaṃ vyākartukāmo bhavati dakṣiṇe karatale 'ntardhīyante /
AvŚat, 17, 9.2 athāyuṣmān ānandaḥ kṛtakarapuṭo bhagavantaṃ papraccha /
AvŚat, 20, 4.8 balacakravartirājyaṃ vyākartukāmo bhavati vāme karatale 'ntardhīyante /
AvŚat, 20, 4.9 cakravartirājyaṃ vyākartukāmo bhavati dakṣiṇe karatale 'ntardhīyante /
AvŚat, 20, 5.2 athāyuṣmān ānandaḥ kṛtakarapuṭo bhagavantaṃ papraccha /
AvŚat, 22, 4.8 balacakravartirājyaṃ vyākartukāmo bhavati vāme karatale 'ntardhīyante /
AvŚat, 22, 4.9 cakravartirājyaṃ vyākartukāmo bhavati dakṣiṇe karatale 'ntardhīyante /
AvŚat, 22, 5.2 athāyuṣmān ānandaḥ kṛtakarapuṭo bhagavantaṃ papraccha /
AvŚat, 23, 6.8 balacakravartirājyaṃ vyākartukāmo bhavati vāme karatale 'ntardhīyante /
AvŚat, 23, 6.9 cakravartirājyaṃ vyākartukāmo bhavati dakṣiṇe karatale 'ntardhīyante /
AvŚat, 23, 7.2 athāyuṣmān ānandaḥ kṛtakarapuṭo bhagavantaṃ papraccha /
Aṣṭādhyāyī
Aṣṭādhyāyī, 4, 4, 143.0 śivaśamariṣṭasya kare //
Buddhacarita
BCar, 2, 30.1 kalairhi cāmīkarabaddhakakṣair nārīkarāgrābhihatairmṛdaṅgaiḥ /
BCar, 4, 2.2 cakrire samudācāraṃ padmakośanibhaiḥ karaiḥ //
BCar, 5, 48.1 abhavacchayitā hi tatra kācidviniveśya pracale kare kapolam /
BCar, 5, 49.1 vibabhau karalagnaveṇuranyā stanavisrastasitāṃśukā śayānā /
BCar, 5, 74.1 upaguhya sa taṃ viśālavakṣāḥ kamalābhena ca sāntvayan kareṇa /
BCar, 5, 81.2 avanatatanavastato 'sya yakṣāścakitagatair dadhire khurān karāgraiḥ //
BCar, 8, 28.2 urāṃsi jaghnuḥ kamalopamaiḥ karaiḥ svapallavairvātacalā latā iva //
BCar, 8, 29.1 karaprahārapracalaiśca tā babhustathāpi nāryaḥ sahitonnataiḥ stanaiḥ /
BCar, 8, 30.1 yathā ca vakṣāṃsi karairapīḍayaṃstathaiva vakṣobhirapīḍayan karān /
BCar, 8, 30.1 yathā ca vakṣāṃsi karairapīḍayaṃstathaiva vakṣobhirapīḍayan karān /
BCar, 8, 30.2 akārayaṃstatra parasparaṃ vyathāḥ karāgravakṣāṃsyabalā dayālasāḥ //
BCar, 10, 5.1 kaścittamānarca janaḥ karābhyāṃ satkṛtya kaścicchirasā vavande /
BCar, 10, 8.1 bhruvau lalāṭaṃ mukhamīkṣaṇe vā vapuḥ karau vā caraṇau gatiṃ vā /
BCar, 13, 8.2 viṣajya savyaṃ karamāyudhāgre krīḍan śareṇedamuvāca māraḥ //
Carakasaṃhitā
Ca, Nid., 4, 47.1 trayastu khalu doṣāḥ prakupitāḥ pramehānabhinirvartayiṣyanta imāni pūrvarūpāṇi darśayanti tadyathājaṭilībhāvaṃ keśeṣu mādhuryamāsyasya karapādayoḥ suptatādāhau mukhatālukaṇṭhaśoṣaṃ pipāsām ālasyaṃ malaṃ kāye kāyacchidreṣūpadehaṃ paridāhaṃ suptatāṃ cāṅgeṣu ṣaṭpadapipīlikābhiśca śarīramūtrābhisaraṇaṃ mūtre ca mūtradoṣān visraṃ śarīragandhaṃ nidrāṃ tandrāṃ ca sarvakālamiti //
Ca, Indr., 11, 18.1 samīpe cakṣuṣoḥ kṛtvā mṛgayetāṅgulīkaram /
Ca, Indr., 11, 20.2 śītapādakarocchvāso yo naro na sa jīvati //
Ca, Cik., 1, 3, 3.0 karapracitānāṃ yathoktaguṇānām āmalakānāmuddhṛtāsthnāṃ śuṣkacūrṇitānāṃ punarmāghe phālgune vā māse triḥsaptakṛtvaḥ svarasaparipītānāṃ punaḥ śuṣkacūrṇīkṛtānām āḍhakam ekaṃ grāhayet atha jīvanīyānāṃ bṛṃhaṇīyānāṃ stanyajananānāṃ śukrajananānāṃ vayaḥsthāpanānāṃ ṣaḍvirecanaśatāśritīyoktānām auṣadhagaṇānāṃ candanāgurudhavatiniśakhadiraśiṃśapāsanasārāṇāṃ cāṇuśaḥ kṛttānām abhayāvibhītakapippalīvacācavyacitrakaviḍaṅgānāṃ ca samastānāmāḍhakamekaṃ daśaguṇenāmbhasā sādhayet tasminnāḍhakāvaśeṣe rase supūte tāny āmalakacūrṇāni dattvā gomayāgnibhir vaṃśavidalaśaratejanāgnibhir vā sādhayed yāvad apanayādrasasya tam anupadagdham upahṛtyāyasīṣu pātrīṣvāstīrya śoṣayet suśuṣkaṃ tat kṛṣṇājinasyopari dṛṣadi ślakṣṇapiṣṭam ayaḥsthālyāṃ nidhāpayet samyak taccūrṇam ayaś cūrṇāṣṭabhāgasamprayuktaṃ madhusarpirbhyām agnibalam abhisamīkṣya prayojayediti //
Lalitavistara
LalVis, 2, 18.2 karatalavareṇa dharaṇīṃ parāhanitvā jinahi māram //
LalVis, 3, 31.6 rājñaśca śuddhodanasya māyā nāma devī suprabuddhasya śākyādhipaterduhitā navataruṇī rūpayauvanasampannā aprasūtā apagataputraduhitṛkā surūpā salekhyavicitreva darśanīyā devakanyeva sarvālaṃkārabhūṣitā apagatamātṛgrāmadoṣā satyavādinyakarkaśā aparuṣā acapalānavadyā kokilasvarā apralāpinī madhurapriyavādinī vyapagatākhilakrodhamadamānadarpapratighā anīrṣukā kālavādinī tyāgasampannā śīlavatī patisaṃtuṣṭā pativratā parapuruṣacintāmanaskārāpagatā samasaṃhataśiraḥkarṇanāsā bhramaravarasadṛśakeśī sulalāṭī subhrūr vyapagatabhrukuṭikā smitamukhī pūrvābhilāpinī ślakṣṇamadhuravacanā pradakṣiṇagrāhiṇī ṛjvī akuṭilā aśaṭhā amāyāvinī hryapatrāpyasampannā acapalā acañcalā amukharā avikīrṇavacanā mandarāgadveṣamohā kṣāntisaurabhyasampannā karacaraṇanayanasvārakṣitabuddhiḥ mṛdutaruṇahastapādā kācilindikasukhasaṃsparśā navanalinendīvarapatrasuviśuddhanayanā raktatuṅganāsā supratiṣṭhitāṅgī sendrāyudhamiva yaṣṭiḥ suvinītā suvibhaktāṅgapratyaṅgā aninditāṅgī bimboṣṭhī cārudaśanā anupūrvagrīvā svalaṃkṛtā sumanā vārṣikī suviśuddhadarśanā suvinītāṃsā anupūrvasujātabāhuścāpodarī anupahatapārśvā gambhīranābhimaṇḍalā vṛttasuvistīrṇaślakṣṇakaṭhinakaṭirvajrasaṃhananakalpasadṛśamātrā gajabhujasamasamāhitasadṛśorū aiṇeyamṛgasadṛśajaṅghā lākṣārasasadṛśapāṇipādā jagati nayanābhiramyā apratihatacakṣurindriyā manāpapriyadarśanā strīratnarūpaprativiśiṣṭā māyānirmitamiva bimbaṃ māyānāmasaṃketā kalāvicakṣaṇā nandana ivāpsaraḥprakāśā śuddhodanasya mahārājasyāntaḥpuramadhyagatā /
LalVis, 7, 26.1 atha khalu māyādevī lumbinīvanamanupraviśya tasmādrathavarādavatīrya naramarukanyāparivṛtā vṛkṣeṇa vṛkṣaṃ paryaṭantī vanādvanaṃ caṅkramyamāṇā drumād drumaṃ nirīkṣamāṇā anupūrveṇa yenāsau plakṣo mahādrumaratnavarapravaraḥ suvibhaktaśākhaḥ samapatramañjarīdharo divyamānuṣyanānāpuṣpasaṃpuṣpito varapravarasurabhigandhinānāgandhinānāraṅgavastrābhipralambito vividhamaṇivicitraprabhojjvalitaḥ sarvaratnamūladaṇḍaśākhāpatrasamalaṃkṛtaḥ suvibhaktavistīrṇaśākhaḥ karatalanibhe bhūmibhāge suvibhaktavistīrṇanīlatṛṇamayūragrīvāsaṃnibhe kācilindikasukhasaṃsparśe dharaṇītale saṃsthitaḥ pūrvajinajanetryābhinivāsitaḥ devasaṃgītyanugītaḥ śubhavimalaviśuddhaḥ śuddhāvāsadevaśatasahasraiḥ praśāntacittair abhinatajaṭāmakuṭāvalambitāvanatamūrdhabhir abhinandyamānastaṃ plakṣavṛkṣamupajagāma //
LalVis, 10, 2.3 taṃ tathā prapatitaṃ dṛṣṭvā śubhāṅgo nāma tuṣitakāyiko devaputro dakṣiṇena karatalena parigṛhyotthāpayati sma /
Mahābhārata
MBh, 1, 17, 21.1 tad āgataṃ jvalitahutāśanaprabhaṃ bhayaṃkaraṃ karikarabāhur acyutaḥ /
MBh, 1, 17, 22.2 vidārayad ditidanujān sahasraśaḥ kareritaṃ puruṣavareṇa saṃyuge //
MBh, 1, 25, 22.1 taṃ dṛṣṭvāveṣṭitakaraḥ patatyeṣa gajo jalam /
MBh, 1, 33, 17.2 tasmin hate yajñakare kratuḥ sa na bhaviṣyati //
MBh, 1, 46, 33.3 paryatapyata duḥkhārtaḥ pratyapiṃṣat kare karam //
MBh, 1, 46, 33.3 paryatapyata duḥkhārtaḥ pratyapiṃṣat kare karam //
MBh, 1, 63, 25.2 saṃkocyāgrakarān bhītāḥ pradravanti sma vegitāḥ //
MBh, 1, 68, 4.2 cakrāṅkitakaraḥ śrīmān mahāmūrdhā mahābalaḥ /
MBh, 1, 68, 13.85 karāntamitamadhyāṃ tāṃ sukeśīṃ saṃhatastanīm /
MBh, 1, 68, 13.86 jaghanaṃ suviśālaṃ vai ūrū karikaropamau /
MBh, 1, 78, 17.5 gṛhītvā tu kare roṣāccharmiṣṭhāṃ punar abravīt /
MBh, 1, 120, 9.1 dhanuśca hi śarāścāsya karābhyāṃ prāpatan bhuvi /
MBh, 1, 127, 19.1 tato duryodhanaḥ karṇam ālambyātha kare nṛpa /
MBh, 1, 138, 14.8 vikṣiptakarapādāṃśca dīrghocchvāsamahāravān /
MBh, 1, 138, 29.11 karaṃ kareṇa niṣpiṣya niḥśvasan dīnamānasaḥ /
MBh, 1, 138, 29.11 karaṃ kareṇa niṣpiṣya niḥśvasan dīnamānasaḥ /
MBh, 1, 145, 29.5 mām eva preṣaya tvaṃ tu bakāya karam adya vai /
MBh, 1, 151, 8.1 tataḥ sa bhairavaṃ kṛtvā samudyamya karāvubhau /
MBh, 1, 176, 29.16 dūrvāmadhūkaracitaṃ mālyaṃ tasyā daduḥ kare /
MBh, 1, 176, 29.49 kaścid vyāpārayāmāsa kararatnāṅgulīyakam /
MBh, 1, 179, 9.1 kecid āhur yuvā śrīmān nāgarājakaropamaḥ /
MBh, 1, 187, 25.2 ānupūrvyeṇa sarveṣāṃ gṛhṇātu jvalane karam //
MBh, 1, 188, 20.3 kare gṛhītvā rājānaṃ rājaveśma samāviśat //
MBh, 1, 190, 13.1 krameṇa cānena narādhipātmajā varastriyāste jagṛhustadā karam /
MBh, 1, 204, 13.1 dakṣiṇe tāṃ kare subhrūṃ sundo jagrāha pāṇinā /
MBh, 1, 215, 11.123 karaistu kariṇaḥ śīghraṃ jalam ādāya satvarāḥ /
MBh, 1, 216, 25.8 pradakṣiṇaṃ parikramya kareṇa ratham aspṛśat /
MBh, 2, 25, 2.2 vyajayat pāṇḍavaśreṣṭhaḥ kare caiva nyaveśayat //
MBh, 2, 28, 3.2 jigāya karadaṃ caiva svarājye saṃnyaveśayat //
MBh, 2, 60, 21.1 tataḥ samutthāya sudurmanāḥ sā vivarṇam āmṛjya mukhaṃ kareṇa /
MBh, 2, 61, 43.2 krodhād visphuramāṇoṣṭho viniṣpiṣya kare karam //
MBh, 2, 61, 43.2 krodhād visphuramāṇoṣṭho viniṣpiṣya kare karam //
MBh, 3, 11, 28.2 ūruṃ gajakarākāraṃ kareṇābhijaghāna saḥ //
MBh, 3, 11, 28.2 ūruṃ gajakarākāraṃ kareṇābhijaghāna saḥ //
MBh, 3, 12, 17.1 duḥśāsanakarotsṛṣṭaviprakīrṇaśiroruhā /
MBh, 3, 13, 94.2 saṃhatya bhīmasenāya vyākṣipat sahasā karam //
MBh, 3, 22, 25.1 tataḥ śārṅgaṃ dhanuḥśreṣṭhaṃ karāt prapatitaṃ mama /
MBh, 3, 23, 35.1 tasmin nipatite saubhe cakram āgāt karaṃ mama /
MBh, 3, 41, 4.1 etat tad eva gāṇḍīvaṃ tava pārtha karocitam /
MBh, 3, 44, 23.2 pasparśa puṇyagandhena kareṇa parisāntvayan //
MBh, 3, 44, 25.1 vajragrahaṇacihnena kareṇa balasūdanaḥ /
MBh, 3, 62, 8.3 kecid dantaiḥ karaiḥ kecit kecit padbhyāṃ hatā narāḥ //
MBh, 3, 81, 98.2 kṣataḥ kila kare rājaṃs tasya śākaraso 'sravat //
MBh, 3, 81, 104.2 kiṃ na paśyasi me deva karācchākarasaṃ srutam /
MBh, 3, 99, 14.2 yathā mahāñśailavaraḥ purastāt sa mandaro viṣṇukarāt pramuktaḥ //
MBh, 3, 99, 15.2 vajraṃ na mene svakarāt pramuktaṃ vṛtraṃ hataṃ cāpi bhayān na mene //
MBh, 3, 128, 3.2 taṃ mātaraḥ pratyakarṣan gṛhītvā dakṣiṇe kare /
MBh, 3, 144, 4.1 ālambamānā sahitāvūrū gajakaropamau /
MBh, 3, 144, 17.2 spṛśyamānā karaiḥ śītaiḥ pāṇḍavaiś ca muhur muhuḥ //
MBh, 3, 144, 20.2 karābhyāṃ kiṇajātābhyāṃ śanakaiḥ saṃvavāhatuḥ //
MBh, 3, 160, 3.1 tato yudhiṣṭhiraṃ dhaumyo gṛhītvā dakṣiṇe kare /
MBh, 3, 178, 34.2 karān mama prayacchanti sarve trailokyavāsinaḥ //
MBh, 3, 225, 19.1 sa tena kopena vidīryamāṇaḥ karaṃ kareṇābhinipīḍya vīraḥ /
MBh, 3, 225, 19.1 sa tena kopena vidīryamāṇaḥ karaṃ kareṇābhinipīḍya vīraḥ /
MBh, 3, 255, 20.2 preṣayāmāsa sakrodham abhyucchritakaraṃ tataḥ //
MBh, 3, 263, 26.1 yadṛcchayātha tad rakṣaḥ kare jagrāha lakṣmaṇam /
MBh, 3, 271, 14.1 tasyābhidravatastūrṇaṃ kṣurābhyām ucchritau karau /
MBh, 3, 286, 16.1 nāhatvā hi mahābāho śatrūn eti karaṃ punaḥ /
MBh, 3, 291, 5.1 sāham adya bhṛśaṃ bhītā gṛhītā ca kare bhṛśam /
MBh, 3, 294, 24.1 amoghā hanti śataśaḥ śatrūn mama karacyutā /
MBh, 4, 2, 20.39 talāṅgulitrābhyucitau nāgarājakaropamau /
MBh, 4, 7, 1.3 khajaṃ ca darvīṃ ca kareṇa dhārayann asiṃ ca kālāṅgam akośam avraṇam //
MBh, 4, 19, 23.2 ityasya darśayāmāsa kiṇabaddhau karāvubhau //
MBh, 4, 19, 29.1 tatastasyāḥ karau śūnau kiṇabaddhau vṛkodaraḥ /
MBh, 4, 30, 21.1 vīrāṅgarūpāḥ puruṣā nāgarājakaropamāḥ /
MBh, 4, 39, 22.2 lohitākṣa mahābāho nāgarājakaropama /
MBh, 5, 49, 43.2 karakarṣeṇa sahitastābhyāṃ vaste 'bhyayuñjata //
MBh, 5, 80, 36.1 ayaṃ te puṇḍarīkākṣa duḥśāsanakaroddhṛtaḥ /
MBh, 5, 103, 37.2 ūruṃ gajakarākāraṃ tāḍayann idam abravīt //
MBh, 5, 150, 20.1 uṣṇīṣāṇi niyacchantaḥ puṇḍarīkanibhaiḥ karaiḥ /
MBh, 5, 154, 21.1 tatastaṃ pāṇḍavo rājā kare pasparśa pāṇinā /
MBh, 6, 41, 31.1 tam uvāca tataḥ pādau karābhyāṃ pīḍya pāṇḍavaḥ /
MBh, 6, 44, 28.2 sāśvārohān hayāñ jaghnuḥ karaiḥ sacaraṇaistathā //
MBh, 6, 44, 29.1 kecid ākṣipya kariṇaḥ sāśvān api rathān karaiḥ /
MBh, 6, 45, 40.2 vāraṇendrasya vikramya cichedātha mahākaram //
MBh, 6, 50, 51.1 chinnagātrāvarakarair nihataiścāpi vāraṇaiḥ /
MBh, 6, 69, 8.1 dhanuḥ prapīḍya vāmena kareṇāmitrakarśanaḥ /
MBh, 6, 84, 20.1 dhanuḥ prapīḍya vāmena kareṇāmitrakarśanaḥ /
MBh, 6, 92, 66.2 karaiḥ śabdaṃ vimuñcadbhiḥ śīkaraṃ ca muhur muhuḥ /
MBh, 7, 25, 21.1 śravaṇābhyām atho padbhyāṃ saṃhatena kareṇa ca /
MBh, 7, 25, 48.2 prasāritakaraḥ prāyāt stabdhakarṇekṣaṇo drutam //
MBh, 7, 63, 3.1 visphārya ca dhanūṃṣyājau jyāḥ karaiḥ parimṛjya ca /
MBh, 7, 91, 21.2 viśīrṇakarṇāsyakarā viniyantṛpatākinaḥ //
MBh, 7, 91, 25.1 rukmavarṇakaraḥ śūrastapanīyāṅgadaḥ śuciḥ /
MBh, 7, 114, 22.1 karābhyām ādadānasya saṃdadhānasya cāśugān /
MBh, 7, 134, 43.2 tasya viddhasya vegena karāccāpaṃ papāta ha //
MBh, 7, 141, 33.2 dhanuḥ prapīḍya vāmena kareṇāmitrakarśanaḥ //
MBh, 7, 154, 23.1 na cādadāno na ca saṃdadhāno na ceṣudhī spṛśamānaḥ karāgraiḥ /
MBh, 7, 170, 48.1 paśyadhvaṃ me dṛḍhau bāhū nāgarājakaropamā /
MBh, 8, 2, 4.2 prābhraśyanta karāgrebhyo dṛṣṭvā droṇaṃ nipātitam //
MBh, 8, 8, 24.1 sa tomaraprāsakaraś cārumauliḥ svalaṃkṛtaḥ /
MBh, 8, 8, 30.1 samudyatakarābhyāṃ tau dvipābhyāṃ kṛtināv ubhau /
MBh, 8, 12, 30.2 bāhvoḥ karābhyām uraso vadanaghrāṇanetrataḥ //
MBh, 8, 12, 39.1 bhallaiś chinnāḥ karāḥ petuḥ kariṇāṃ madakarṣiṇām /
MBh, 8, 12, 60.1 teṣāṃ dvipānāṃ vicakarta pārtho varmāṇi marmāṇi karān niyantṝn /
MBh, 8, 13, 7.2 dvipāṃś ca padbhyāṃ caraṇaiḥ kareṇa ca dvipāsthito hanti sa kālacakravat //
MBh, 8, 17, 16.1 divākarakaraprakhyān aṅgaś cikṣepa tomarān /
MBh, 8, 22, 7.2 karaṃ kareṇābhipīḍya prekṣamāṇas tavātmajam //
MBh, 8, 22, 7.2 karaṃ kareṇābhipīḍya prekṣamāṇas tavātmajam //
MBh, 8, 24, 161.1 paśya hy asya bhujau pīnau nāgarājakaropamau /
MBh, 8, 61, 9.1 ye cāpi tatrāpatitā manuṣyās teṣāṃ karebhyaḥ patitaṃ ca śastram /
MBh, 8, 64, 17.1 varāyudhān pāṇigatān karaiḥ saha kṣurair nyakṛntaṃs tvaritāḥ śirāṃsi ca /
MBh, 8, 64, 20.1 athābravīd droṇasutas tavātmajaṃ karaṃ kareṇa pratipīḍya sāntvayan /
MBh, 8, 64, 20.1 athābravīd droṇasutas tavātmajaṃ karaṃ kareṇa pratipīḍya sāntvayan /
MBh, 9, 2, 2.1 sadhūmam iva niḥśvasya karau dhunvan punaḥ punaḥ /
MBh, 9, 8, 17.1 bahavo bāhavaśchinnā nāgarājakaropamāḥ /
MBh, 9, 15, 40.1 punaścāsya dhanuścitraṃ gajarājakaropamam /
MBh, 9, 24, 28.2 kareṇa gṛhya mahatīṃ gadām abhyapatad balī /
MBh, 9, 27, 12.1 bhujaiśchinnair mahārāja nāgarājakaropamaiḥ /
MBh, 9, 37, 34.2 kṣataḥ kila kare rājaṃstasya śākaraso 'sravat /
MBh, 9, 37, 39.2 kiṃ na paśyasi me brahman karācchākarasaṃ srutam /
MBh, 9, 44, 103.1 pāśodyatakarāḥ kecid vyāditāsyāḥ kharānanāḥ /
MBh, 9, 47, 58.1 sa tu jagrāha tad retaḥ kareṇa japatāṃ varaḥ /
MBh, 10, 7, 29.1 mahāpāśodyatakarāstathā laguḍapāṇayaḥ /
MBh, 10, 7, 35.1 ratnacitrāṅgadadharāḥ samudyatakarāstathā /
MBh, 11, 8, 4.1 paspṛśuśca karair gātraṃ vījamānāśca yatnataḥ /
MBh, 11, 18, 5.1 eṣānyā tvanavadyāṅgī karasaṃmitamadhyamā /
MBh, 11, 24, 16.1 bhāryā yūpadhvajasyaiṣā karasaṃmitamadhyamā /
MBh, 11, 24, 17.2 nābhyūrujaghanasparśī nīvīvisraṃsanaḥ karaḥ //
MBh, 12, 24, 19.2 karau pracchedayāmāsa dhṛtadaṇḍo jagāma saḥ //
MBh, 12, 24, 24.1 prādurāstāṃ tatastasya karau jalajasaṃnibhau /
MBh, 12, 24, 24.2 tataḥ sa vismito bhrātur darśayāmāsa tau karau //
MBh, 12, 49, 57.1 kṣatriyāṇāṃ tu śeṣārthaṃ kareṇoddiśya kaśyapaḥ /
MBh, 12, 53, 25.3 ṛṣīn abhyarcayāmāsuḥ karān udyamya dakṣiṇān //
MBh, 12, 267, 20.2 gamanendriyaṃ tathā pādau karmaṇaḥ karaṇe karau //
MBh, 12, 273, 5.2 vajrodyatakaraḥ śakrastaṃ daityaṃ pratyavaikṣata //
MBh, 12, 278, 33.2 bhavo roṣasamāviṣṭaḥ śūlodyatakaraḥ sthitaḥ //
MBh, 12, 304, 22.1 tailapātraṃ yathā pūrṇaṃ karābhyāṃ gṛhya pūruṣaḥ /
MBh, 12, 330, 46.2 jagāma śaṃkarakaraṃ nārāyaṇasamāhatam //
MBh, 13, 2, 59.2 karābhyāṃ tena vipreṇa spṛṣṭā bhartṛvratā satī //
MBh, 13, 14, 89.2 āveṣṭitakaraṃ raudraṃ caturdaṃṣṭraṃ mahāgajam //
MBh, 13, 14, 134.2 karasthenaiva govinda lavaṇasyeha rakṣasaḥ //
MBh, 13, 42, 17.2 cakravat parivartantaṃ gṛhītvā pāṇinā karam //
MBh, 13, 53, 52.1 sukumārau ca tau vidvān karābhyāṃ munisattamaḥ /
MBh, 13, 85, 9.2 prāsyat pūṣā karābhyāṃ vai tasminn eva hutāśane //
MBh, 13, 128, 7.2 devakāryārthasiddhyarthaṃ pinākaṃ me kare sthitam //
MBh, 13, 150, 9.1 tatra kaścinnayet prājño gṛhītvaiva kare naram /
MBh, 14, 4, 15.2 tataḥ pradadhmau sa karaṃ prādurāsīt tato balam //
MBh, 14, 55, 12.2 jagrāhāśrūṇi suśroṇī kareṇa pṛthulocanā /
MBh, 14, 55, 13.1 tasyā nipetatur dagdhau karau tair aśrubindubhiḥ /
MBh, 14, 64, 14.1 teṣāṃ lakṣaṇam apyāsīnmahān karapuṭastathā /
MBh, 14, 73, 22.1 sa tena vijayastūrṇam asyan viddhaḥ kare bhṛśam /
MBh, 14, 73, 23.1 dhanuṣaḥ patatastasya savyasācikarād vibho /
MBh, 14, 73, 25.1 tato roṣānvito jiṣṇuḥ pramṛjya rudhiraṃ karāt /
MBh, 14, 76, 21.2 mohāt papāta gāṇḍīvam āvāpaśca karād api //
MBh, 14, 90, 31.1 catuścityaḥ sa tasyāsīd aṣṭādaśakarātmakaḥ /
MBh, 15, 15, 7.1 uttarīyaiḥ karaiścāpi saṃchādya vadanāni te /
Manusmṛti
ManuS, 5, 136.1 ekā liṅge gude tisras tathaikatra kare daśa /
Rāmāyaṇa
Rām, Bā, 55, 18.2 prājvalad brahmadaṇḍaś ca vasiṣṭhasya karodyataḥ //
Rām, Ay, 39, 15.2 karābhyāṃ mṛdupīnābhyāṃ caraṇau pīḍayiṣyati //
Rām, Ay, 57, 26.2 karābhyāṃ saśaraṃ cāpaṃ vyathitasyāpatad bhuvi //
Rām, Ay, 86, 15.2 kausalyā tatra jagrāha karābhyāṃ caraṇau muneḥ //
Rām, Ār, 19, 15.2 prāṇāṃs tyakṣyasi vīryaṃ ca dhanuś ca karapīḍitam //
Rām, Ār, 24, 20.2 bahūn sahastābharaṇān ūrūn karikaropamān //
Rām, Ār, 25, 9.1 sa karābhyāṃ vikīrṇābhyāṃ papāta bhuvi dūṣaṇaḥ /
Rām, Ār, 44, 18.1 viśālaṃ jaghanaṃ pīnam ūrū karikaropamau /
Rām, Ār, 47, 16.1 vāmena sītāṃ padmākṣīṃ mūrdhajeṣu kareṇa saḥ /
Rām, Ār, 55, 15.1 gṛhītvā ca karaṃ savyaṃ lakṣmaṇaṃ raghunandanaḥ /
Rām, Ār, 65, 19.2 karābhyāṃ vividhān gṛhya ṛkṣān pakṣigaṇān mṛgān //
Rām, Ār, 70, 19.2 puṣpopahāraṃ kurvanti śramād udvepibhiḥ karaiḥ //
Rām, Ki, 52, 9.1 tataḥ saṃmīlitāḥ sarve sukumārāṅgulaiḥ karaiḥ /
Rām, Su, 8, 16.1 saṃhatau parighākārau vṛttau karikaropamau /
Rām, Su, 21, 5.2 āmantrya krodhatāmrākṣī sītāṃ karatalodarīm //
Rām, Su, 34, 3.1 gṛhītvā prekṣamāṇā sā bhartuḥ karavibhūṣaṇam /
Rām, Su, 62, 5.1 sa tān upāgamad vīro baddhvā karapuṭāñjalim /
Rām, Yu, 4, 52.1 karāgraiścaraṇāgraiśca vānarair uddhataṃ rajaḥ /
Rām, Yu, 14, 9.1 mahābhogāni matsyānāṃ kariṇāṃ ca karān iha /
Rām, Yu, 35, 20.2 nānirbhinnaṃ na cāstabdham ā karāgrād ajihmagaiḥ //
Rām, Yu, 38, 10.1 śaṅkhe netre karau pādau gulphāvūrū ca me citau /
Rām, Yu, 47, 68.2 kareṇaikena śailāgraṃ rakṣo'dhipataye 'sṛjat //
Rām, Yu, 55, 67.1 tataḥ karāgraiḥ sahasā sametya rājā harīṇām amarendraśatroḥ /
Rām, Yu, 55, 114.2 utpāṭayāmāsa kareṇa vṛkṣaṃ tato 'bhidudrāva raṇe narendram //
Rām, Yu, 61, 48.2 samīkṣamāṇaḥ sahasā jagāma cakraṃ yathā viṣṇukarāgramuktam //
Rām, Yu, 65, 17.1 prabhraṣṭo 'tha karāt tasya pratodaḥ sārathestadā /
Rām, Yu, 66, 31.1 tam āpatantaṃ jvalitaṃ kharaputrakarāccyutam /
Rām, Yu, 86, 17.2 kareṇaikena jagrāha sumahāntaṃ paraśvadham //
Rām, Yu, 88, 16.1 tasya bāṇaiśca cicheda dhanur gajakaropamam /
Rām, Yu, 88, 41.2 tāṃ karābhyāṃ parāmṛśya rāmaḥ śaktiṃ bhayāvahām /
Rām, Yu, 89, 5.1 lajjatīva hi me vīryaṃ bhraśyatīva karād dhanuḥ /
Rām, Utt, 6, 26.2 śiraḥ karaṃ ca dhunvāna idaṃ vacanam abravīt //
Rām, Utt, 7, 25.1 utkṣipya hemābharaṇaṃ karaṃ karam iva dvipaḥ /
Rām, Utt, 7, 25.1 utkṣipya hemābharaṇaṃ karaṃ karam iva dvipaḥ /
Rām, Utt, 8, 11.1 skandotsṛṣṭeva sā śaktir govindakaraniḥsṛtā /
Rām, Utt, 17, 22.2 mūrdhajeṣu ca tāṃ rakṣaḥ karāgreṇa parāmṛśat //
Rām, Utt, 22, 30.2 karaspṛṣṭo balavatā daṇḍaḥ kruddhaḥ sudāruṇaḥ //
Rām, Utt, 26, 11.2 ūrū karikarākārau karau pallavakomalau /
Rām, Utt, 26, 11.2 ūrū karikarākārau karau pallavakomalau /
Rām, Utt, 26, 12.2 kare gṛhītvā gacchantīṃ smayamāno 'bhyabhāṣata //
Rām, Utt, 26, 32.1 sā vepamānā lajjantī bhītā karakṛtāñjaliḥ /
Rām, Utt, 32, 11.1 savyetarakarāṅgulyā saśabdaṃ ca daśānanaḥ /
Rām, Utt, 34, 16.1 drakṣyantyariṃ mamāṅkasthaṃ sraṃsitorukarāmbaram /
Rām, Utt, 34, 41.1 anyonyaṃ lambitakarau tatastau harirākṣasau /
Rām, Utt, 36, 11.1 matkarotsṛṣṭavajreṇa hanur asya yathā kṣataḥ /
Rām, Utt, 53, 9.2 taṃ śūlaṃ bhasmasāt kṛtvā punar eṣyati te karam //
Rām, Utt, 53, 14.1 yāvat karasthaḥ śūlo 'yaṃ bhaviṣyati sutasya te /
Rām, Utt, 59, 21.2 bhasmīkṛtya nṛpaṃ bhūyo lavaṇasyāgamat karam //
Rām, Utt, 61, 31.1 taṃ śaraṃ divyasaṃkāśaṃ śatrughnakaradhāritam /
Saundarānanda
SaundĀ, 2, 53.2 digvāraṇakarādhūtād vanāccaitrarathādiva //
SaundĀ, 4, 16.1 cikṣepa karṇotpalamasya cāṃse kareṇa savyena madālasena /
SaundĀ, 4, 41.2 kākṣeṇa paśyan na tatarpa nandaḥ pibannivaikena jalaṃ kareṇa //
SaundĀ, 5, 12.2 jagrāha cāpagrahaṇakṣamābhyāṃ padmopamābhyāṃ prayataḥ karābhyām //
SaundĀ, 5, 21.2 kareṇa cakrāṅkatalena mūrdhni pasparśa caivedamuvāca cainam //
SaundĀ, 6, 10.2 kṛtvā kare vaktramupopaviṣṭā cintānadīṃ śokajalāṃ tatāra //
SaundĀ, 6, 27.2 vibhūṣaṇaśrīnihite prakoṣṭhe tāmre karāgre ca vinirdudhāva //
SaundĀ, 8, 7.2 avalambya kare kareṇa taṃ praviveśānyatarad vanāntaram //
SaundĀ, 8, 7.2 avalambya kare kareṇa taṃ praviveśānyatarad vanāntaram //
SaundĀ, 9, 32.1 yathā hi nṛbhyāṃ karapatramīritaṃ samucchritaṃ dāru bhinattyanekadhā /
Saṅghabhedavastu
SBhedaV, 1, 183.0 upasaṃkramya pādayor nipatya vijñāpayati tātānujānīhi māṃ pravrajāmi śraddhayā agārād anagārikām iti sa kathayati putra yasyārthe yajñā ijyante homā hūyante tapāṃsi tapyante tat tava karatalagataṃ rājyaṃ mamātyayād rājā bhaviṣyasi //
SBhedaV, 1, 197.0 teṣām apaścimako virūḍhako nāma ikṣvākurājo 'bhūd virūḍhakasya gautamā ikṣvākurājasya catvāraḥ putrāḥ ulkāmukhaḥ karakarṇī hastiniyaṃsaḥ nūpurakaś ca tasyāpareṇa samayenāgramahiṣī kālagatā sa kare kapolaṃ dattvā cintāparo vyavasthitaḥ amātyāḥ kathayanti kimarthaṃ deva kare kapolaṃ dattvā cintāparas tiṣṭhati sa kathayati mamāgramahiṣī kālagatā kathaṃ na cintāparas tiṣṭhāmīti deva yady evaṃ kimarthaṃ devasyāgramahiṣī na samanviṣyate saṃvidyante pratisāmāntakānāṃ rājñāṃ duhitaraḥ rājā kathayati ime rājyābhinandinaḥ kumārāḥ eṣu saṃvidyamāneṣu pratyanīkabhūteṣu ko me duhitaraṃ dāsyati devaś cittaṃ karotu vayaṃ samanveṣāmaḥ yāvad anyatamasya rājñaḥ duhitā abhirūpā darśanīyā prāsādikā pratirūpā devītvena te tāṃ samupalabhya tasya rājñaḥ sakāśaṃ gatāḥ taiḥ pāraṃparyeṇa rājño niveditaṃ rājñā ājñā dattā āhūyatām iti tatas te rājñaḥ sakāśaṃ preṣitāḥ pādayor nipatya kathālāpapūrvakaṃ niṣaṇṇāḥ ālāpāvasaraprāptā rājānaṃ saṃmukhaṃ dṛṣṭvā kathayanti deva svasti svastīti rājā kathayati bhavantaḥ kiṃ yācadhve virūḍhakasyekṣvākurājasyāgramahiṣī kālagatā tasyārthāya kanyāṃ bhikṣāṃ rājā kathayati śobhanaṃ pratirūpo varaḥ kiṃtu samayato 'nuprayacchāmi yadi me duhituḥ putro bhavati taṃ yadi rājyaiśvaryādhipatye pratiṣṭhāpayati deva evaṃ bhavatu gacchāmaḥ devaṃ śrāvayāmaḥ tair gatvā virūḍhakasyekṣvākurājasya yathāvṛttam ārocitaṃ rājā kathayati bhavanto naitat pratirūpaṃ jyeṣṭhatarān rājyābhinandinaḥ kumārān pratyākhyāya kanīyasaḥ pratiṣṭhāpanaṃ deva saṃdigdho 'yam arthaḥ ānīyatāṃ tāvad devī tayā sārdhaṃ devaḥ krīḍatu ramatāṃ paricārayatu na jñāyate kim asau kumāraṃ janayiṣyatīty āhosvit kumārikāṃ vandhyā vā bhaviṣyatīti rājā kathayati bhavanto yady evaṃ gacchata tataḥ pratiṣṭhā bhavatu tair gatvā pratigṛhītā yāvad rājñā mahatā śrīsamudāyena pariṇītā sā ca rājño 'bhimatā saṃvṛttā sa tayā sārdhaṃ krīḍati ramate paricārayati tasya krīḍato ramamāṇasya paricārayataḥ kālāntare devī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārako jātaḥ abhirūpo darśanīyaḥ prāsādikaḥ tasya jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārakasya nāmeti amātyā deva yasmād ayam ajāta eva rājyam abhinandati tasmād bhavatu dārakasya rājyābhinandīti sa dārakaḥ aṣṭābhyo dhātrībhyaḥ anupradattaḥ pūrvavad yāvad āśu vardhate hradastham iva paṅkajaṃ taṃ rājā yauvarājye na pratiṣṭhāpayati tasya mātāmahena rājñā śrutaṃ tena tasya dūto 'nupreṣitaḥ sakarkaśaṃ ca likhitaṃ tvayā pūrvam anujñātam eva yadi yathāpratijñātaṃ karoṣi ity evaṃ kuśalaṃ no ced yat te balaṃ vīryaṃ parākramas tenāvatiṣṭhasva eṣo 'ham āgataḥ rāṣṭrāpamardaṃ karomīti mahābalasamudito 'sau rājā sa śrutvā vyathitaḥ amātyān saṃnipātya pṛcchati bhavantaḥ mama tena rājñā evaṃ likhitaṃ katham atra pratipattavyam iti te kathayanti deva abhiṣicyatāṃ rājyābhinandī yauvarājye sa kathayati bhavantaḥ naitad yuktaṃ jyeṣṭhān rājyābhinandinaḥ kumārān pratyākhyāya kanīyaso rājyābhiṣecanaṃ te kathayanti deva udīrṇabalavāhano 'sau rājā sthānam etad vidyate yad āgatya niyataṃ rāṣṭrāpamardaṃ kariṣyati abhiṣicyatāṃ rājyābhinandī rājyaiśvaryādhipatye pravāsyantāṃ kumārā rājyād rājā kathayati bhavantaḥ katham adūṣiṇo 'napakāriṇaḥ kumārā nirvāsyante deva vayam amātyā hitādhānatatparāḥ adūṣiṇo 'napakāriṇaḥ pravāsayāmaḥ dūṣiṇam apakāriṇaṃ pratiṣṭhāpayāmaḥ rājā apy upekṣya tūṣṇīm avasthitaḥ amātyāḥ saṃnipatya parasparaṃ saṃjalpaṃ kartum ārabdhāḥ bhavanta upāyasaṃvidhānaṃ kartavyaṃ yena rājā kumāreṣu vimukhībhavati tatas tair udyānaṃ śodhayitvā citram upacitraṃ kāritaṃ surabhidhūpaghaṭikopanibaddham āmuktadāmapaṭṭakalāpaṃ nānāpuṣpāvakīrṇaṃ ramaṇīyaṃ tatas tair amātyais tad udyānaṃ tathābhisaṃskṛtaṃ dūrād dṛṣṭaṃ te kumārāś capalād udyānābhimukhaṃ samprasthitāḥ amātyā udyānaśobhāṃ kārayitvā nirgatāḥ kumāraiḥ pṛṣṭāḥ kasyedam udyānam iti te kathayanti devasya te pratinivartitum ārabdhāḥ amātyāḥ kathayanti kumārāḥ praviśata kimarthaṃ nivartatha iti te kathayanti devakīyam udyānaṃ kathaṃ praviśāma iti amātyāḥ kathayanti devo vā krīḍet kumāro vā ko 'tra virodhaḥ te praviśya krīḍitum ārabdhāḥ amātyai rājābhihitaḥ deva udyānaṃ śobhanaṃ parikarmīkṛtaṃ kālo devasya draṣṭum iti rājā samprasthitaḥ aśrauṣīd udyāne kolāhalaṃ śabdaṃ śrutvā ca punar amātyān pṛcchati bhavanta udyāne kolāhalaḥ śabdaḥ śrūyate ko 'trāvatiṣṭhate amātyāḥ kathayanti deva kumārāḥ yady evaṃ parityaktā mayā kumārāḥ amātyāḥ pādayor nipatya kathayanti deva kṣamyatāṃ kumārāṇāṃ mā parityajyantām iti rājā kathayati evaṃ bhavatv iti te pravāsayitum ārabdhāḥ rājñaḥ pādayor nipatya kathayanti deva yady evaṃ yo 'smābhiḥ sārdhaṃ parijano gacchati sa yathā na nivāryate tathājñāṃ dātum arhasi rājñā ājñā dattā te samprasthitāḥ anuraktajanapadās te taiḥ sārdhaṃ mahājanakāyaḥ samprasthitaḥ saptadivasaṃ potalakasya nagaradvāram apāvṛtaṃ sthitaṃ janakāyasya nirgacchataḥ amātyai rājñe niveditaṃ deva yadi nagarasya dvāraṃ nāvriyate nacirāt potalakaṃ nirāvāsaṃ bhavatīti yady evaṃ dvārāṇy āvṛṇuta tatas te kumārāḥ svakasvakā bhaginīr ādāyānupūrveṇa himavatpārśvaṃ nadyā bhagīrathyās tīraṃ kapilasya riṣer āśramapadasya nātidūram anuprāptāḥ te tasmiñśākhāparṇakuṭīrakāṇi kṛtvā vāsaṃ kalpitavantaḥ mṛgāṃś ca praghātya praghātya jīvikāṃ kalpayanti triṣkālaṃ ca kapilasya riṣer āśramapadam upasaṃkrāmanti abhinavayauvanamadākṣiptāḥ kāmarāgeṇātyarthaṃ bādhyamānāḥ utpāṇḍūtpāṇḍukāḥ kṛśālakāḥ saṃvṛttāḥ yāvad apareṇa samayena kapilena riṣiṇā tathāvidhā dṛṣṭāḥ pṛṣṭāś ca kasmād yūyam utpāṇḍūtpāṇḍukāḥ te kathayanti maharṣe kāmarāgeṇātīva bādhyāmahe sa kathayati svakasvakā bhaginīs tyaktvā vaimātṛkābhir bhaginībhiḥ sārdhaṃ vāsaṃ kalpayata labhyaṃ maharṣe asmābhir evaṃ kartuṃ labhyaṃ bhavanto yathāpitat kṣatriyai rājyaparibhraṣṭaiḥ tatas te riṣivacanaṃ pramāṇam iti kṛtvā kāmarāgādhyavasitāḥ prītiprāmodyajātāḥ vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ tābhiḥ saṃkrīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ te vṛddhiṃ gatāḥ //
SBhedaV, 1, 197.0 teṣām apaścimako virūḍhako nāma ikṣvākurājo 'bhūd virūḍhakasya gautamā ikṣvākurājasya catvāraḥ putrāḥ ulkāmukhaḥ karakarṇī hastiniyaṃsaḥ nūpurakaś ca tasyāpareṇa samayenāgramahiṣī kālagatā sa kare kapolaṃ dattvā cintāparo vyavasthitaḥ amātyāḥ kathayanti kimarthaṃ deva kare kapolaṃ dattvā cintāparas tiṣṭhati sa kathayati mamāgramahiṣī kālagatā kathaṃ na cintāparas tiṣṭhāmīti deva yady evaṃ kimarthaṃ devasyāgramahiṣī na samanviṣyate saṃvidyante pratisāmāntakānāṃ rājñāṃ duhitaraḥ rājā kathayati ime rājyābhinandinaḥ kumārāḥ eṣu saṃvidyamāneṣu pratyanīkabhūteṣu ko me duhitaraṃ dāsyati devaś cittaṃ karotu vayaṃ samanveṣāmaḥ yāvad anyatamasya rājñaḥ duhitā abhirūpā darśanīyā prāsādikā pratirūpā devītvena te tāṃ samupalabhya tasya rājñaḥ sakāśaṃ gatāḥ taiḥ pāraṃparyeṇa rājño niveditaṃ rājñā ājñā dattā āhūyatām iti tatas te rājñaḥ sakāśaṃ preṣitāḥ pādayor nipatya kathālāpapūrvakaṃ niṣaṇṇāḥ ālāpāvasaraprāptā rājānaṃ saṃmukhaṃ dṛṣṭvā kathayanti deva svasti svastīti rājā kathayati bhavantaḥ kiṃ yācadhve virūḍhakasyekṣvākurājasyāgramahiṣī kālagatā tasyārthāya kanyāṃ bhikṣāṃ rājā kathayati śobhanaṃ pratirūpo varaḥ kiṃtu samayato 'nuprayacchāmi yadi me duhituḥ putro bhavati taṃ yadi rājyaiśvaryādhipatye pratiṣṭhāpayati deva evaṃ bhavatu gacchāmaḥ devaṃ śrāvayāmaḥ tair gatvā virūḍhakasyekṣvākurājasya yathāvṛttam ārocitaṃ rājā kathayati bhavanto naitat pratirūpaṃ jyeṣṭhatarān rājyābhinandinaḥ kumārān pratyākhyāya kanīyasaḥ pratiṣṭhāpanaṃ deva saṃdigdho 'yam arthaḥ ānīyatāṃ tāvad devī tayā sārdhaṃ devaḥ krīḍatu ramatāṃ paricārayatu na jñāyate kim asau kumāraṃ janayiṣyatīty āhosvit kumārikāṃ vandhyā vā bhaviṣyatīti rājā kathayati bhavanto yady evaṃ gacchata tataḥ pratiṣṭhā bhavatu tair gatvā pratigṛhītā yāvad rājñā mahatā śrīsamudāyena pariṇītā sā ca rājño 'bhimatā saṃvṛttā sa tayā sārdhaṃ krīḍati ramate paricārayati tasya krīḍato ramamāṇasya paricārayataḥ kālāntare devī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārako jātaḥ abhirūpo darśanīyaḥ prāsādikaḥ tasya jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārakasya nāmeti amātyā deva yasmād ayam ajāta eva rājyam abhinandati tasmād bhavatu dārakasya rājyābhinandīti sa dārakaḥ aṣṭābhyo dhātrībhyaḥ anupradattaḥ pūrvavad yāvad āśu vardhate hradastham iva paṅkajaṃ taṃ rājā yauvarājye na pratiṣṭhāpayati tasya mātāmahena rājñā śrutaṃ tena tasya dūto 'nupreṣitaḥ sakarkaśaṃ ca likhitaṃ tvayā pūrvam anujñātam eva yadi yathāpratijñātaṃ karoṣi ity evaṃ kuśalaṃ no ced yat te balaṃ vīryaṃ parākramas tenāvatiṣṭhasva eṣo 'ham āgataḥ rāṣṭrāpamardaṃ karomīti mahābalasamudito 'sau rājā sa śrutvā vyathitaḥ amātyān saṃnipātya pṛcchati bhavantaḥ mama tena rājñā evaṃ likhitaṃ katham atra pratipattavyam iti te kathayanti deva abhiṣicyatāṃ rājyābhinandī yauvarājye sa kathayati bhavantaḥ naitad yuktaṃ jyeṣṭhān rājyābhinandinaḥ kumārān pratyākhyāya kanīyaso rājyābhiṣecanaṃ te kathayanti deva udīrṇabalavāhano 'sau rājā sthānam etad vidyate yad āgatya niyataṃ rāṣṭrāpamardaṃ kariṣyati abhiṣicyatāṃ rājyābhinandī rājyaiśvaryādhipatye pravāsyantāṃ kumārā rājyād rājā kathayati bhavantaḥ katham adūṣiṇo 'napakāriṇaḥ kumārā nirvāsyante deva vayam amātyā hitādhānatatparāḥ adūṣiṇo 'napakāriṇaḥ pravāsayāmaḥ dūṣiṇam apakāriṇaṃ pratiṣṭhāpayāmaḥ rājā apy upekṣya tūṣṇīm avasthitaḥ amātyāḥ saṃnipatya parasparaṃ saṃjalpaṃ kartum ārabdhāḥ bhavanta upāyasaṃvidhānaṃ kartavyaṃ yena rājā kumāreṣu vimukhībhavati tatas tair udyānaṃ śodhayitvā citram upacitraṃ kāritaṃ surabhidhūpaghaṭikopanibaddham āmuktadāmapaṭṭakalāpaṃ nānāpuṣpāvakīrṇaṃ ramaṇīyaṃ tatas tair amātyais tad udyānaṃ tathābhisaṃskṛtaṃ dūrād dṛṣṭaṃ te kumārāś capalād udyānābhimukhaṃ samprasthitāḥ amātyā udyānaśobhāṃ kārayitvā nirgatāḥ kumāraiḥ pṛṣṭāḥ kasyedam udyānam iti te kathayanti devasya te pratinivartitum ārabdhāḥ amātyāḥ kathayanti kumārāḥ praviśata kimarthaṃ nivartatha iti te kathayanti devakīyam udyānaṃ kathaṃ praviśāma iti amātyāḥ kathayanti devo vā krīḍet kumāro vā ko 'tra virodhaḥ te praviśya krīḍitum ārabdhāḥ amātyai rājābhihitaḥ deva udyānaṃ śobhanaṃ parikarmīkṛtaṃ kālo devasya draṣṭum iti rājā samprasthitaḥ aśrauṣīd udyāne kolāhalaṃ śabdaṃ śrutvā ca punar amātyān pṛcchati bhavanta udyāne kolāhalaḥ śabdaḥ śrūyate ko 'trāvatiṣṭhate amātyāḥ kathayanti deva kumārāḥ yady evaṃ parityaktā mayā kumārāḥ amātyāḥ pādayor nipatya kathayanti deva kṣamyatāṃ kumārāṇāṃ mā parityajyantām iti rājā kathayati evaṃ bhavatv iti te pravāsayitum ārabdhāḥ rājñaḥ pādayor nipatya kathayanti deva yady evaṃ yo 'smābhiḥ sārdhaṃ parijano gacchati sa yathā na nivāryate tathājñāṃ dātum arhasi rājñā ājñā dattā te samprasthitāḥ anuraktajanapadās te taiḥ sārdhaṃ mahājanakāyaḥ samprasthitaḥ saptadivasaṃ potalakasya nagaradvāram apāvṛtaṃ sthitaṃ janakāyasya nirgacchataḥ amātyai rājñe niveditaṃ deva yadi nagarasya dvāraṃ nāvriyate nacirāt potalakaṃ nirāvāsaṃ bhavatīti yady evaṃ dvārāṇy āvṛṇuta tatas te kumārāḥ svakasvakā bhaginīr ādāyānupūrveṇa himavatpārśvaṃ nadyā bhagīrathyās tīraṃ kapilasya riṣer āśramapadasya nātidūram anuprāptāḥ te tasmiñśākhāparṇakuṭīrakāṇi kṛtvā vāsaṃ kalpitavantaḥ mṛgāṃś ca praghātya praghātya jīvikāṃ kalpayanti triṣkālaṃ ca kapilasya riṣer āśramapadam upasaṃkrāmanti abhinavayauvanamadākṣiptāḥ kāmarāgeṇātyarthaṃ bādhyamānāḥ utpāṇḍūtpāṇḍukāḥ kṛśālakāḥ saṃvṛttāḥ yāvad apareṇa samayena kapilena riṣiṇā tathāvidhā dṛṣṭāḥ pṛṣṭāś ca kasmād yūyam utpāṇḍūtpāṇḍukāḥ te kathayanti maharṣe kāmarāgeṇātīva bādhyāmahe sa kathayati svakasvakā bhaginīs tyaktvā vaimātṛkābhir bhaginībhiḥ sārdhaṃ vāsaṃ kalpayata labhyaṃ maharṣe asmābhir evaṃ kartuṃ labhyaṃ bhavanto yathāpitat kṣatriyai rājyaparibhraṣṭaiḥ tatas te riṣivacanaṃ pramāṇam iti kṛtvā kāmarāgādhyavasitāḥ prītiprāmodyajātāḥ vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ tābhiḥ saṃkrīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ te vṛddhiṃ gatāḥ //
Vṛddhayamasmṛti
Vṛddhayamasmṛti, 1, 5.2 śiraḥ prāvṛtya vastreṇa pidhāyāsyaṃ kareṇa ca //
Vṛddhayamasmṛti, 1, 14.1 liṅgeti saḥ kare vāme daśāsapta ca dakṣiṇe /
Vṛddhayamasmṛti, 1, 15.2 ekāliṅge kare tisraḥ dve vā pañca ca hastayoḥ //
Vṛddhayamasmṛti, 1, 19.1 praveśayet karaṃ savyaṃ jale cāmaṇi bandhanam /
Vṛddhayamasmṛti, 1, 24.1 gokarṇavat karaṃ kṛtvā gṛhṇīyād devatīrthataḥ /
Agnipurāṇa
AgniPur, 3, 12.1 amṛtaṃ tatkarād daityāḥ surebhyo 'rdhaṃ pradāya ca /
AgniPur, 18, 12.1 prajārtham ṛṣayo 'thāsya mamanthurdakṣiṇaṃ karaṃ /
AgniPur, 250, 2.1 daśahasto bhavet pāśo vṛttaḥ karamukhas tathā /
AgniPur, 250, 11.1 kareṇādāya lagūḍaṃ dakṣiṇāṅgulakaṃ navaṃ /
Amarakośa
AKośa, 2, 346.1 maṇibandhād ākaniṣṭhaṃ karasya karabho bahiḥ /
AKośa, 2, 351.1 prakoṣṭhe vistṛtakare hasto muṣṭyā tu baddhayā /
AKośa, 2, 458.1 upavītaṃ brahmasūtraṃ proddhṛte dakṣiṇe kare /
Amaruśataka
AmaruŚ, 1, 21.1 parimlāne māne mukhaśaśini tasyāḥ karadhṛte mayi kṣīṇopāye praṇipatanamātraikaśaraṇe /
AmaruŚ, 1, 55.1 śrutvā tanvyā niśīthe navaghanarasitaṃ viślathāṅkaṃ patitvā śayyāyāṃ bhūmipṛṣṭhe karataladhṛtayā duḥkhitālījanena /
AmaruŚ, 1, 87.1 kapole patrālī karatalanirodhena mṛditā nipīto niḥśvāsairayamamṛtahṛdyo'dhararasaḥ /
AmaruŚ, 1, 96.1 karakisalayaṃ dhūtvā dhūtvā vimārgati vāsasī kṣipati sumanomālāśeṣaṃ pradīpaśikhāṃ prati /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 8, 36.2 snātaḥ kṣudvān viviktastho dhautapādakarānanaḥ //
AHS, Sū., 17, 21.1 pādauṣṭhatvakkaraiḥ śyāvair atistambhitam ādiśet /
AHS, Sū., 25, 40.2 kālaḥ pākaḥ karaḥ pādo bhayaṃ harṣaś ca tatkriyāḥ //
AHS, Sū., 27, 31.1 gāḍhaṃ karābhyām ā gulphaṃ caraṇe tasya copari /
AHS, Sū., 28, 22.1 athāharet karaprāpyaṃ kareṇaivetarat punaḥ /
AHS, Śār., 5, 86.2 parvapādakarasthā vā mandotsāhaṃ pramehiṇam //
AHS, Nidānasthāna, 8, 21.2 mūrchā śirorug viṣṭambhaḥ śvayathuḥ karapādayoḥ //
AHS, Nidānasthāna, 10, 39.1 śītapriyatvaṃ galatāluśoṣo mādhuryam āsye karapādadāhaḥ /
AHS, Nidānasthāna, 12, 4.1 tenārtāḥ śuṣkatālvoṣṭhāḥ śūnapādakarodarāḥ /
AHS, Cikitsitasthāna, 1, 105.1 prasuptaṃ kṛṣṇasarpaṃ sa karāgreṇa parāmṛśet /
AHS, Cikitsitasthāna, 5, 77.2 uttīrṇaṃ miśrakaiḥ snehair bhūyo 'bhyaktaṃ sukhaiḥ karaiḥ //
AHS, Cikitsitasthāna, 8, 136.1 abhyaktāṃ tatkarāṅguṣṭhasaṃnibhām anulomanīm /
AHS, Cikitsitasthāna, 22, 27.1 priyāḥ priyaṃvadāḥ nāryaścandanārdrakarastanāḥ /
AHS, Kalpasiddhisthāna, 5, 13.2 pṛṣṭhapārśvodaraṃ mṛjyāt karairuṣṇairadhomukham //
AHS, Utt., 12, 25.2 divākarakaraspṛṣṭā bhraṣṭā dṛṣṭipathān malāḥ //
AHS, Utt., 26, 37.1 tatrāntarlohitaṃ śītapādocchvāsakarānanam /
AHS, Utt., 35, 52.1 śophavān satatādhmātaḥ śuṣkapādakaraḥ kṣayī /
AHS, Utt., 36, 34.2 phenaṃ vamati niḥsaṃjñaḥ śyāvapādakarānanaḥ //
Bhallaṭaśataka
BhallŚ, 1, 8.1 māne necchati vārayaty upaśame kṣmām ālikhantyāṃ hriyāṃ svātantrye parivṛtya tiṣṭhati karau vyādhūya dhairyaṃ gate /
BhallŚ, 1, 19.2 itthaṃ niścitavān asi bhramara he yad vāraṇo 'dyāpy asā antaḥśūnyakaro niṣeyata iti bhrātaḥ ka eṣa grahaḥ //
BhallŚ, 1, 60.2 kiṃ kaustubhena vihito bhavato na nāma yācñāprasāritakaraḥ puruṣottamo 'pi //
BhallŚ, 1, 83.1 nāmāpy anyataror nimīlitam abhūt tat tāvad unmīlitaṃ prasthāne skhalataḥ svavartmani vidher apy udgṛhītaḥ karaḥ /
BhallŚ, 1, 100.2 ka evaṃ jānīte nijakarapuṭīkoṭaragataṃ kṣaṇād enaṃ tāmyattiminikaram āpāsyati muniḥ //
Bodhicaryāvatāra
BoCA, 8, 114.1 kāyasyāvayavatvena yathābhīṣṭāḥ karādayaḥ /
BoCA, 8, 138.2 na yuktaṃ syandituṃ svārthamanyadīyaiḥ karādibhiḥ //
BoCA, 9, 82.1 sarvātmanā cetsarvatra sthitaḥ kāyaḥ karādiṣu /
BoCA, 9, 82.2 kāyāstāvanta eva syur yāvantas te karādayaḥ //
BoCA, 9, 83.1 naivāntarna bahiḥ kāyaḥ kathaṃ kāyaḥ karādiṣu /
BoCA, 9, 83.2 karādibhyaḥ pṛthaṅnāsti kathaṃ nu khalu vidyate //
BoCA, 9, 84.1 tan nāsti kāyo mohāttu kāyabuddhiḥ karādiṣu /
BoCA, 9, 85.2 evaṃ karādau sā yāvattāvatkāyo'tra dṛśyate //
BoCA, 10, 18.2 āryāvalokiteśvarakaragalitakṣīradhārābhiḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 3, 14.1 karāmbhoruhasaṃsparśasubhagenātha sāmbhasā /
BKŚS, 3, 14.2 ārāt siṣeca kariṇaṃ kare kuñcitapuṣkare //
BKŚS, 3, 15.1 atha saṃrambhasaṃhārāt saṃvellitakaraḥ karī /
BKŚS, 5, 21.1 mayaum iti pratijñāte saṃdhyāraktataraṃ karam /
BKŚS, 5, 41.1 atha prasāritakaraḥ kubero nalakūbaram /
BKŚS, 5, 42.1 nyastaṃ ca rājaputreṇa rājarājakarodare /
BKŚS, 5, 218.1 adyaiva ca dinaṃ bhadram ato ratnāvalīkaraḥ /
BKŚS, 5, 302.1 tatra saṃkrīḍamānaṃ ca kareṇukaradhāritaiḥ /
BKŚS, 5, 303.1 āsīc ca mama taṃ dṛṣṭvā karāmṛṣṭavaśāmukham /
BKŚS, 5, 309.1 dhanadasyorum ālambya tasya yūthapateḥ karam /
BKŚS, 6, 19.2 baddhamuṣṭikaraḥ krodhād āgato marubhūtikaḥ //
BKŚS, 10, 84.2 vibhrāntagrāhiṇīpāṇi karaprakarapiñjaram //
BKŚS, 10, 146.2 uraḥ spṛśati vaḥ ko vā karābhyāṃ mūḍhadhīr iti //
BKŚS, 10, 165.1 karadvayāvṛtamukhī stambhe lagnā parāṅmukhī /
BKŚS, 10, 184.1 yasyāś ca prathamaṃ tena gṛhītaḥ kampanaḥ karaḥ /
BKŚS, 12, 64.1 kebhyaścit kupitaḥ śāpān kebhyaścid vitaran karān /
BKŚS, 14, 50.1 āsannāgamanaś cāsau dagdhaṃ hi kaṭhinaiḥ karaiḥ /
BKŚS, 14, 77.1 yaś cāsyāḥ ko 'pi dīrghāyur grahīṣyati varaḥ karam /
BKŚS, 15, 49.2 agrahīṣata sasvedān ambhoruharucaḥ karān //
BKŚS, 15, 144.1 śarīraṃ ca sahasrākṣaṃ karaṃ ca kuliśākulam /
BKŚS, 16, 1.1 athāsau mām avanditvā nistriṃśakarakaṅkaṭaḥ /
BKŚS, 16, 75.1 dattako 'pi karāgreṇa pidhāya mukham ātmanaḥ /
BKŚS, 17, 104.1 atha dakṣiṇam utkṣipya karaṃ kañcukinoditam /
BKŚS, 17, 167.2 ślāghyo gandharvadattāyāḥ karaḥ saṃskriyatām iti //
BKŚS, 17, 180.2 karaṃ gandharvadattāyāḥ sasaṃskāram upādade //
BKŚS, 18, 38.2 pibataś ca madhu prītapriyākaratalārpitam //
BKŚS, 18, 305.2 sātha prasārayat svinnaṃ sphurantaṃ dakṣiṇaṃ karam //
BKŚS, 18, 306.2 nṛtyatsu sphuṭaraṭiteṣu nīlakaṇṭheṣv ālambe karam ibhatālutāmram asyāḥ //
BKŚS, 18, 443.2 eṣām anyatamaṃ gāḍhaṃ gṛhṇīdhvaṃ maskaraṃ karaiḥ //
BKŚS, 18, 674.1 aspṛśantaḥ karair enāṃ parastrīm upanaukayā /
BKŚS, 18, 685.1 saṃvāditasvavṛttena gṛhītas tena me karaḥ /
BKŚS, 19, 3.1 kapālaśikhipiñchābhyāṃ virājitakaradvayam /
BKŚS, 19, 9.1 svayam eva ca tat tasya kapālam apatat karāt /
BKŚS, 20, 59.2 yena cāsisanāthena nikṛttāḥ kariṇāṃ karāḥ //
BKŚS, 20, 83.1 nikṣiptaṃ ca tayādūraṃ karacchuritacandrikam /
BKŚS, 20, 90.2 tat taskarakarasparśaparihārārtham etayā //
BKŚS, 20, 121.1 tasyāḥ kararucā tāmre dṛṣṭapātaiḥ sitāsitaiḥ /
BKŚS, 20, 121.2 apaśyaṃ kuṅkumābhe 'pi svakare varṇasaṃkaram //
BKŚS, 20, 238.2 yatra nābhīranārīṇāṃ paribhūtaṃ karādharam //
BKŚS, 20, 423.1 tatkarabhramitaprāsacakraprāntaparāgatāḥ /
BKŚS, 21, 32.1 tad eteṣāṃ sahasreṣu sakṛpāṇakareṣv api /
BKŚS, 22, 103.1 tatrālambitavān vadhvāḥ sphuraccāmīkaraṃ karam /
BKŚS, 22, 103.2 smaran guruvaco dhīryān nirvikārakaro varaḥ //
BKŚS, 22, 145.2 dṛṣṭvā dhutakaraiḥ paurair adhikṣiptaḥ prajāpatiḥ //
BKŚS, 27, 4.1 pipāsor madhuśauṇḍasya madhuśuktiṃ haret karāt /
BKŚS, 27, 83.1 athāsāv oṣadhīgarbhaṃ baddhvā tasyāḥ sphuratkaram /
Daśakumāracarita
DKCar, 1, 1, 54.1 nirjane vane kiṃnimittaṃ rudyate tvayā iti pṛṣṭā sā karasaroruhairaśru pramṛjya sagadgadaṃ māmavocan mune lāvaṇyajitapuṣpasāyake mithilānāyake kīrtivyāptasudharmaṇi nijasuhṛdo magadharājasya sīmantinīsīmantamahotsavāya putradārasamanvite puṣpapuramupetya kaṃcana kālam adhivasati samārādhitagirīśo mālavādhīśo magadharājaṃ yoddhumabhyagāt //
DKCar, 1, 1, 70.1 garbhabharālasāṃ tāṃ lalanāṃ dhātrībhāvena kalpitāhaṃ karābhyāmudvahantī phalakamekamadhiruhya daivagatyā tīrabhūmimagamam /
DKCar, 1, 1, 77.1 sā karayugena bāṣpajalam unmṛjya nijaśokaśaṅkūtpāṭanakṣamamiva māmavalokya śokahetumavocad dvijātmaja rājahaṃsamantriṇaḥ sitavarmaṇaḥ kanīyānātmajaḥ satyavarmā tīrthayātrāmiṣeṇa deśam enam āgacchat /
DKCar, 1, 1, 77.4 kareṇaikena bālamuddhṛtyāpareṇa plavamānā nadīvegāgatasya kasyacittaroḥ śākhāmavalambya tatra śiśuṃ nidhāya nadīvegenohyamānā kenacittarulagnena kālabhogināham adaṃśi /
DKCar, 1, 2, 1.1 athaikadā vāmadevaḥ sakalakalākuśalena kusumasāyakasaṃśayitasaundaryeṇa kalpitasodaryeṇa sāhasāpahasitakumāreṇa sukumāreṇa jayadhvajātapavāraṇakuliśāṅkitakareṇa kumāranikareṇa pariveṣṭitaṃ rājānamānataśirasaṃ samabhigamya tena tāṃ kṛtāṃ paricaryāmaṅgīkṛtya nijacaraṇakamalayugalamilanmadhukarāyamāṇakākapakṣaṃ vidaliṣyamāṇavipakṣaṃ kumāracayaṃ gāḍhamāliṅgya mitasatyavākyena vihitāśīr abhyabhāṣata //
DKCar, 1, 2, 22.1 so 'pi mitrasaṃdarśanavyatikarāpagatacintājvarātiśayo mukulitakarakamalaḥ savinayam ātmīyapracāraprakāram avocat //
DKCar, 2, 2, 219.1 so 'haṃ sampratipannāyāṃ ca tasyāṃ tathā tadarthaṃ sampādya madguṇonmāditāyā rāgamañjaryāḥ karakisalayam agrahīṣam //
DKCar, 2, 2, 339.1 tadupadarśitavibhāge cāvagāhya kanyāntaḥpuraṃ prajvalatsu maṇipradīpeṣu naikakrīḍākhedasuptasya parajanasya madhye mahitamahārgharatnapratyuptasiṃhākāradantapāde haṃsatūlagarbhaśayyopadhānaśālini kusumavicchuritaparyante paryaṅkatale dakṣiṇapādapārṣṇyadhobhāgānuvalitetaracaraṇāgrapṛṣṭham īṣad vivṛttamadhuragulphasaṃdhi parasparāśliṣṭajaṅghākāṇḍam ākuñcitakomalobhayajānu kiṃcid vellitorudaṇḍayugalam adhinitambasrastamuktaikabhujalatāgrapeśalam apāśrayāntanimitākuñcitetarabhujalatottānatalakarakisalayam ābhugnaśroṇimaṇḍalam atiśliṣṭacīnāṃśukāntarīyam anativalitatanutarodaram atanutaraniḥśvāsārambhakampamānakaṭhorakucakuḍmalam ātiraścīnabandhuraśirodharoddeśadṛśyamānaniṣṭaptatapanīyasūtraparyastapadmarāgarucakam ardhalakṣyādharakarṇapāśanibhṛtakuṇḍalam upariparāvṛttaśravaṇapāśaratnakarṇikākiraṇamañjarīpiñjaritaviṣayavyāviddhāśithilaśikhaṇḍabandham ātmaprabhāpaṭaladurlakṣyapāṭalottarādharavivaram gaṇḍasthalīsaṃkrāntahastapallavadarśitakarṇāvataṃsakṛtyam uparikapolādarśatalaniṣaktacitravitānapatrajātajanitaviśeṣakakriyam āmīlitalocanendīvaram avibhrāntabhrūpatākam udbhidyamānaśramajalapulakabhinnaśithilacandanatilakam ānanendusaṃmukhālakalataṃ ca viśrabdhaprasuptām atidhavalottaracchadanimagnaprāyaikapārśvatayā ciravilasanakhedaniścalāṃ śaradambhodharotsaṅgaśāyinīmiva saudāminīṃ rājakanyāmapaśyam //
DKCar, 2, 5, 100.1 tīrthasthānātprācyāṃ diśi gorutāntaram atikramya vānīravalayamadhyavartini kārttikeyagṛhe karatalagatena śuklāmbarayugalena sthāsyasi //
DKCar, 2, 6, 50.1 pakṣamṛjvāgataṃ ca vāmadakṣiṇābhyāṃ karābhyāṃ paryāyeṇābhighnatī śakuntamivodasthāpayat //
DKCar, 2, 6, 138.1 raktatalāṅgulī yavamatsyakamalakalaśādyanekapuṇyalekhālāñchitau karau samagulphasaṃdhī māṃsalāvaśirālau cāṅghrī jaṅghe cānupūrvavṛtte pīvarorugraste iva durupalakṣye jānunī sakṛdvibhaktaścaturasraḥ kakundaravibhāgaśobhī rathāṅgākārasaṃsthitaśca nitambabhāgaḥ tanutaramīṣannimnaṃ gambhīraṃ nābhimaṇḍalam valitrayeṇa cālaṃkṛtam udaram urobhāgavyāpināvunmagnacūcukau viśālārambhaśobhinau payodharau dhanadhānyaputrabhūyastvacihnalekhālāñchitatale snigdhodagrakomalanakhamaṇī ṛjvanupūrvavṛttatāmrāṅgulī saṃnatāṃsadeśe saukumāryavatyau nimagnaparvasaṃdhī ca bāhulate tanvī kambuvṛttabandhurā ca kandharā vṛttamadhyavibhaktarāgādharam asaṃkṣiptacārucibukam āpūrṇakaṭhinagaṇḍamaṇḍalam saṃgatānuvakranīlasnigdhabhrūlatam anatiprauḍhatilakusumasadṛśanāsikam atyasitadhavalaraktatribhāgabhāsuramadhurādhīrasaṃcāramantharāyatekṣaṇam induśakalasundaralalāṭam indranīlaśilākāraramyālakapaṅkti dviguṇakuṇḍalitamlānanālīkanālalalitalambaśravaṇapāśayugalamānanakamalam anatibhaṅguro bahulaḥ paryante 'py akapilarucirāyāmavān ekaikanisargasamasnigdhanīlo gandhagrāhī ca mūrdhajakalāpaḥ //
DKCar, 2, 6, 288.1 tāṃ tu roṣād anapekṣāpaviddhām amaravṛkṣamañjarīm ivāntarikṣādāpatantīm unmukhaprasāritobhayakaraḥ karābhyām agrahīṣam //
DKCar, 2, 6, 288.1 tāṃ tu roṣād anapekṣāpaviddhām amaravṛkṣamañjarīm ivāntarikṣādāpatantīm unmukhaprasāritobhayakaraḥ karābhyām agrahīṣam //
DKCar, 2, 6, 310.1 avasareṣu puṣkalaḥ puruṣakāra ityabhidhāya bhūyaḥ smitābhiṣiktadantacchado mantragupte harṣotphullaṃ cakṣuḥ pātayāmāsa devo rājavāhanaḥ sa kila karakamalena kiṃcit saṃvṛtānano lalitavallabhārabhasadattadantakṣatavyasanavihvalādharamaṇir niroṣṭhyavarṇam ātmacaritam ācacakṣe //
DKCar, 2, 7, 5.0 tadākarṇya ka eṣa siddhaḥ kiṃ cānena kiṅkareṇa kariṣyate iti didṛkṣākrāntahṛdayaḥ kiṅkaragatayā diśā kiṃcid antaraṃ gatas taralataranarāsthiśakalaracitālaṃkārākrāntakāyaṃ dahanadagdhakāṣṭhaniṣṭhāṅgārarajaḥkṛtāṅgarāgam taḍillatākārajaṭādharam hiraṇyaretasyaraṇyacakrāndhakārarākṣase kṣaṇagṛhītanānendhanagrāsacañcadarciṣi dakṣiṇetareṇa kareṇa tilasiddhārthakādīn nirantaracaṭacaṭāyitān ākirantaṃ kaṃcid adrākṣam //
DKCar, 2, 7, 28.0 sā ca svacchandaṃ śayānāḥ karatalālasasaṃghaṭanāpanītanidrāḥ kāścidadhigatārthāḥ sakhīrakārṣīt //
DKCar, 2, 7, 73.0 asyāśca dharāṅganāyā nātyādṛtanirākṛtāricakraṃ cakraṃ karatalagataṃ cintanīyaṃ na tatra saṃśayaḥ //
DKCar, 2, 7, 90.0 kharatarakāladaṇḍaghaṭṭanāticaṇḍaiśca karacaraṇaghātairnirdayadattanigrahaḥ kṣaṇenaikenājahātsa ceṣṭām //
DKCar, 2, 8, 224.0 aṇutararandhrapraviṣṭena tena nādenāhaṃ dattasaṃjñaḥ śirasaivotkṣipya sapratimaṃ lohapādapīṭham aṃsalapuruṣaprayatnaduścalam ubhayakaravidhṛtam ekapārśvam ekato niveśya niragamam //
Divyāvadāna
Divyāv, 2, 52.0 tato bhavo gṛhapatiḥ kare kapolaṃ dattvā cintāparo vyavasthitaḥ //
Divyāv, 2, 53.0 sa putrairdṛṣṭaḥ pṛṣṭaśca tāta kasmāttvaṃ kare kapolaṃ dattvā cintāparo vyavasthita iti //
Divyāv, 2, 487.0 sa kṛtakarapuṭo bhagavantaṃ papraccha kuto bhagavan nimantraṇamāgatam sūrpārakāt ānanda nagarāt //
Divyāv, 2, 562.0 tataste ṛṣayaḥ kare kapolaṃ dattvā cintāparā vyavasthitāḥ //
Divyāv, 2, 573.0 bhagavato vācāvasāne muṇḍāḥ saṃvṛttāḥ saṃghāṭiprāvṛtāḥ pātrakaravyagrahastāḥ saptāhāvaropitakeśaśmaśravo varṣaśatopasaṃpannasya bhikṣorīryāpathena avasthitāḥ //
Divyāv, 3, 29.0 so 'putraḥ putrābhinandī kare kapolaṃ dattvā cintāparo vyavasthitaḥ anekadhanasamudito 'hamaputraśca //
Divyāv, 3, 31.0 tataḥ śakreṇa dṛṣṭaḥ pṛṣṭaśca mārṣa kasmāt tvaṃ kare kapolaṃ dattvā cintāparastiṣṭhasīti sa kathayati kauśila anekadhanasamudito 'hamaputraśca //
Divyāv, 4, 29.0 balacakravartirājyaṃ vyākartukāmo bhavati vāme karatale 'ntardhīyante //
Divyāv, 4, 30.0 cakravartirājyaṃ vyākartukāmo bhavati dakṣiṇe karatale 'ntardhīyante //
Divyāv, 4, 35.0 athāyuṣmānānandaḥ kṛtakarapuṭo bhagavantaṃ papraccha //
Divyāv, 5, 7.0 athāyuṣmānānandaḥ kṛtakarapuṭo bhagavantaṃ papraccha //
Divyāv, 7, 103.0 tato 'nyadivase rājā kare kapolaṃ dattvā cintāparo vyavasthitaḥ mama bhagavān piṇḍapātaṃ paribhuṅkte kroḍamallakasya nāmnā dakṣiṇāmādiśati iti //
Divyāv, 7, 105.0 te kathayanti kimarthaṃ kare kapolaṃ dattvā cintāparo vyavasthita iti rājā kathayati bhavantaḥ kathaṃ na cintāparastiṣṭhāmi yatredānīṃ sa bhagavān mama piṇḍapātaṃ paribhuṅkte kroḍamallakasya nāmnā dakṣiṇāmādiśatīti tatraiko vṛddho 'mātyaḥ kathayati alpotsuko bhavatu //
Divyāv, 11, 53.1 balacakravartirājyaṃ vyākartukāmo bhavati vāme karatale 'ntardhīyante //
Divyāv, 11, 54.1 cakravartirājyaṃ vyākartukāmo bhavati dakṣiṇe karatale 'ntardhīyante //
Divyāv, 11, 60.1 athāyuṣmānānandaḥ kṛtakarapuṭo bhagavantaṃ papraccha //
Divyāv, 11, 88.1 athāyuṣmānānandaḥ kṛtakarapuṭo bhagavantaṃ papraccha kiṃ bhadanta anena govṛṣeṇa karma kṛtam yena tiryagyonāvupapannaḥ kiṃ karma kṛtam yena divyamānuṣasukhamanubhūya pratyekāṃ bodhimadhigamiṣyati bhagavānāha anenaiva ānanda govṛṣeṇa karmāṇi kṛtānyupacitāni labdhasambhārāṇi pariṇatapratyayāni oghavatpratyupasthitānyavaśyambhāvīni //
Divyāv, 12, 285.1 sahābhidhānānmuṇḍāḥ saṃvṛttāḥ saṃghāṭīprāvṛtāḥ pātrakaravyagrahastāḥ saptāhāvaropitakeśaśmaśravo varṣaśatopasaṃpannasya bhikṣorīryāpathenāvasthitāḥ //
Divyāv, 19, 76.1 athāyuṣmānānandaḥ kṛtakarapuṭo bhagavantaṃ papraccha //
Divyāv, 19, 443.1 saṃghāṭīprāvṛtaḥ pātrakaravyagrahastaḥ saptāhāvaropitakeśaśmaśrurvarṣaśatopasaṃpannasya bhikṣurīryāpathenāvasthitaḥ //
Divyāv, 19, 500.1 tato bandhumān rājā kare kapolaṃ dattvā cintāparo vyavasthitaḥ //
Divyāv, 19, 501.1 amātyāḥ kathayanti deva kasmāt tvaṃ kare kapolaṃ dattvā cintāparastiṣṭhasīti sa kathayati bhavantaḥ kathamahaṃ na cintāparastiṣṭhāmi yo 'haṃ mama viṣayanivāsinaṃ kuṭumbinaṃ na śaknomi bhaktottarikayā parājayitum te kathayanti deva tasya gṛhapateḥ kāṣṭhaṃ nāsti //
Divyāv, 19, 517.1 rājā kare kapolaṃ dattvā cintāparo vyavasthitaḥ //
Divyāv, 19, 518.1 amātyāḥ kathayanti deva kimarthaṃ kare kapolaṃ dattvā cintāparastiṣṭhasīti tena vistareṇa samākhyātam //
Divyāv, 19, 553.1 brāhmaṇaḥ kathayati kasmāt tvaṃ gṛhapate kare kapolaṃ cintāparastiṣṭhasīti sa gṛhapatirgāthāṃ bhāṣate //
Harivaṃśa
HV, 2, 20.1 prajārtham ṛṣayo 'thāsya mamanthur dakṣiṇaṃ karam /
HV, 5, 21.1 pṛthus tasmāt samuttasthau karāj jvalanasaṃnibhaḥ /
Harṣacarita
Harṣacarita, 1, 31.1 dṛṣṭvā ca tāṃ tathā hasantīṃ sa muniḥ āḥ pāpakāriṇi durgṛhītavidyālavāvalepadurvidagdhe mām upahasasīty uktvā śiraḥkampaśīryamāṇabandhaviśarāror unmiṣatpiṅgalimno jaṭākalāpasya rociṣā siñcanniva roṣadahanadraveṇa daśa diśaḥ kṛtakālasaṃnidhānām ivāndhakāritalalāṭapaṭṭāṣṭāpadām antakāntaḥpuramaṇḍanapatrabhaṅgamakarikāṃ bhrukuṭim ābadhnan atilohitena cakṣuṣāmarṣadevatāyai svarudhiropahāramiva prayacchan nirdayadaṣṭadaśanacchadabhayapalāyamānām iva vācaṃ rundhan dantāṃśucchalena aṃsāvasraṃsinaḥ śāpaśāsanapaṭṭasyeva grathnan granthim anyathā kṛṣṇājinasya svedakaṇapratibimbitaiḥ śāpaśaṅkāśaraṇāgatair iva surāsuramunibhiḥ pratipannasarvāvayavaḥ kopakampataralitāṅgulinā kareṇa prasādanalagnām akṣaramālām ivākṣamālām ākṣipya kāmaṇḍalavena vāriṇā samupaspṛśya śāpajalaṃ jagrāha //
Harṣacarita, 1, 32.1 atrāntare svayambhuvo 'bhyāśe samupaviṣṭā devī mūrtimatī pīyūṣaphenapaṭalapāṇḍuraṃ kalpadrumadukūlavalkalaṃ vasānā visatantumayenāṃśukenonnatastanamadhyabaddhagātrikāgranthiḥ tapobalanirjitatribhuvanajayapatākābhiriva tisṛbhir bhasmapuṇḍrakarājibhir virājitalalāṭājirā skandhāvalambinā sudhāphenadhavalena tapaḥprabhāvakuṇḍalīkṛtena gaṅgāsrotaseva yogapaṭṭakena viracitavaikakṣyakā savyena brahmotpattipuṇḍarīkamukulam iva sphaṭikakamaṇḍaluṃ kareṇa kalayantī dakṣiṇam akṣamālākṛtaparikṣepaṃ kambunirmitormikādanturitaṃ tarjanataraṅgitatarjanīkam utkṣipantī karam āḥ pāpa krodhopahata durātman ajña anātman ajña anātmajña brahmabandho munikheṭa apasada nirākṛta katham ātmaskhalitavilakṣaḥ surāsuramunimanujavṛndavandanīyāṃ tribhuvanamātaraṃ bhagavatīṃ sarasvatīṃ śaptumabhilaṣasi ityabhidadhānā roṣavimuktavetrāsanair oṅkāramukharitamukhair utkṣepadolāyamānajaṭābhārabharitadigbhiḥ parikarabandhabhramitakṛṣṇājināṭopacchāyāśyāmāyamānadivasair amarṣaniḥśvāsadolāpreṅkholitabrahmalokaiḥ somarasam iva svedavisaravyājena sravadbhiragnihotrapavitrabhasmasmeralalāṭaiḥ kuśatantucāmaracīracīvaribhir āṣāḍhibhiḥ praharaṇīkṛtakamaṇḍalumaṇḍalair mūrtaiś caturbhir vedaiḥ saha bṛsīmapahāya sāvitrī samuttasthau //
Harṣacarita, 1, 32.1 atrāntare svayambhuvo 'bhyāśe samupaviṣṭā devī mūrtimatī pīyūṣaphenapaṭalapāṇḍuraṃ kalpadrumadukūlavalkalaṃ vasānā visatantumayenāṃśukenonnatastanamadhyabaddhagātrikāgranthiḥ tapobalanirjitatribhuvanajayapatākābhiriva tisṛbhir bhasmapuṇḍrakarājibhir virājitalalāṭājirā skandhāvalambinā sudhāphenadhavalena tapaḥprabhāvakuṇḍalīkṛtena gaṅgāsrotaseva yogapaṭṭakena viracitavaikakṣyakā savyena brahmotpattipuṇḍarīkamukulam iva sphaṭikakamaṇḍaluṃ kareṇa kalayantī dakṣiṇam akṣamālākṛtaparikṣepaṃ kambunirmitormikādanturitaṃ tarjanataraṅgitatarjanīkam utkṣipantī karam āḥ pāpa krodhopahata durātman ajña anātman ajña anātmajña brahmabandho munikheṭa apasada nirākṛta katham ātmaskhalitavilakṣaḥ surāsuramunimanujavṛndavandanīyāṃ tribhuvanamātaraṃ bhagavatīṃ sarasvatīṃ śaptumabhilaṣasi ityabhidadhānā roṣavimuktavetrāsanair oṅkāramukharitamukhair utkṣepadolāyamānajaṭābhārabharitadigbhiḥ parikarabandhabhramitakṛṣṇājināṭopacchāyāśyāmāyamānadivasair amarṣaniḥśvāsadolāpreṅkholitabrahmalokaiḥ somarasam iva svedavisaravyājena sravadbhiragnihotrapavitrabhasmasmeralalāṭaiḥ kuśatantucāmaracīracīvaribhir āṣāḍhibhiḥ praharaṇīkṛtakamaṇḍalumaṇḍalair mūrtaiś caturbhir vedaiḥ saha bṛsīmapahāya sāvitrī samuttasthau //
Harṣacarita, 1, 35.1 atha tāṃ tathā śaptāṃ sarasvatīṃ dṛṣṭvā pitāmaho bhagavānkamalotpattilagnamṛṇālasūtrāmiva dhavalayajñopavītinīṃ tanum udvahan udgacchadacchāṅgulīyamarakatamayūkhalatākalāpena tribhuvanopaplavapraśamakuśāpīḍadhāriṇeva dakṣiṇena kareṇa nivārya śāpakalakalam ativimaladīrghairbhāvikṛtayugārambhasūtrapātamiva dikṣu pātayan daśanakiraṇaiḥ sarasvatīprasthānamaṅgalapaṭaheneva pūrayannāśāḥ svareṇa sudhīramuvāca brahman na khalu sādhusevito 'yaṃ panthā yenāsi pravṛttaḥ //
Harṣacarita, 1, 105.1 madhye ca tasya sārdhacandreṇa muktāphalajālamālinā vividharatnakhaṇḍakhacitena śaṅkhakṣīraphenapāṇḍureṇa kṣīrodeneva svayaṃ lakṣmīṃ dātumāgatena gaganagatenātapatreṇa kṛtacchāyam acchācchenābharaṇadyutīnāṃ nivahena diśāmiva darśanānurāgalagnena cakravālenānugamyamānam ānitambavilambinyā mālatīśekharasrajā sakalabhuvanavijayārjitayā rūpapatākayeva virājamānam utsarpibhiḥ śikhaṇḍakhaṇḍikāpadmarāgamaṇer aruṇair aṃśujālair adṛśyamānavanadevatāvidhṛtair bālapallavairiva pramṛjyamānamārgareṇuparuṣavapuṣam bakulakuḍmalamaṇḍalīmuṇḍamālāmaṇḍanamanohareṇa kuṭilakuntalastabakamālinā maulinā mīlitātapaṃ pibantamiva divasam paśupatijaṭāmukuṭamṛgāṅkadvitīyaśakalaghaṭitasyeva sahajalakṣmīsamāliṅgitasya lalāṭapaṭṭasya manaḥśilāpaṅkapiṅgalena lāvaṇyena limpantamivāntarikṣam abhinavayauvanārambhāvaṣṭambhapragalbhadṛṣṭipātatṛṇīkṛtatribhuvanasya cakṣuṣaḥ prathimnā vikacakumudakuvalayakamalasaraḥsahasrasaṃchāditadaśadiśaṃ śaradamiva pravartayantam āyatanayananadīsīmāntasetubandhena lalāṭataṭaśaśimaṇiśilātalagalitena kāntisalilasrotaseva drāghīyasā nāsāvaṃśena śobhamānam atisurabhisahakārakarpūrakakkolalavaṅgapārijātakaparimalamucā mattamadhukarakulakolāhalamukhareṇa mukhena sanandanavanaṃ vasantamivāvatārayantam āsannasuhṛtparihāsabhāvanottānitamukhamugdhahasitairdaśanajyotsnāsnapitadiṅmukhaiḥ punaḥpunarnabhasi saṃcāriṇaṃ candrālokamiva kalpayantaṃ kadambamukulasthūlamuktāphalayugalamadhyādhyāsitamarakatasya trikaṇṭakakarṇābharaṇasya preṅkhataḥ prabhayā samutsarpantyā kṛtasakusumaharitakundapallavakarṇāvataṃsamivopalakṣyamāṇam āmoditamṛgamadapaṅkalikhitapatrabhaṅgabhāsvaram bhujayugalamuddāmamakarākrāntaśikharamiva makaraketuketoḥ daṇḍadvayaṃ dadhānaṃ dhavalabrahmasūtrasīmantitaṃ sāgaramathanasāmarṣagaṅgāsrotaḥsaṃdānitamiva mandaraṃ dehamudvahantam karpūrakṣodamuṣṭicchuraṇapāṃśuleneva kāntoccakucacakravākayugalavipulapulinenoraḥsthalena sthūlabhujāyāmapuñjitam puro vistārayantamiva dikcakram purastād īṣad adhonābhinihitaikakoṇakamanīyena pṛṣṭhataḥ kakṣyādhikakṣiptapallavenobhayataḥ saṃvalanaprakaṭitorutribhāgena hārītaharitā nibiḍanipīḍitenādharavāsasā vibhajyamānatanutaramadhyabhāgam anavarataśramopacitamāṃsakaṭhinavikaṭamakaramukhasaṃlagnajānubhyām ativiśālavakṣaḥsthalopalavedikottambhanaśilāstambhābhyāṃ cārucandanasthāsakasthūlatarakāntibhyāmurudaṇḍābhyām upahasantamivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanuhasantam ivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanutarajaṅghākāṇḍam kalpapādapapallavadvayasyeva pāṭalasyobhayapārśvāvalambinaḥ pādadvayasya dolāyamānair nakhamayūkhair aśvamaṇḍanacāmaramālāmiva racayantam abhimukhamuccairudañcadbhiraticiramupariviśrāmyadbhiriva valitavikaṭaṃ patadbhiḥ khuraiḥ khaṇḍitabhuvi pratikṣaṇadaśanavimuktakhaṇakhaṇāyitakharakhalīne dīrghaghrāṇalīnalālike lalāṭalulitacārucāmīkaracakrake śiñjānaśātakaumbhāyānaśobhini manoraṃhasi golāṅgūlakapolakālakāyalomni nīlasindhuvāravarṇe vājini mahati samārūḍham ubhayataḥ paryāṇapaṭṭaśliṣṭahastābhyām āsannaparicārakābhyāṃ dodhūyamānadhavalacāmarikāyugalam agrataḥ paṭhato bandinaḥ subhāṣitamutkaṇṭakitakapolaphalakena lagnakarṇotpalakesarapakṣmaśakaleneva mukhaśaśinā bhāvayantam anaṅgayugāvatāramiva darśayantaṃ candramayīmiva sṛṣṭimutpādayantam vilāsaprāyamiva jīvalokaṃ janayantam anurāgamayamiva sargāntamāracayantam śṛṅgāramayamiva divasamāpādayantam rāgarājyamiva pravartayantam ākarṣaṇāñjanamiva cakṣuṣoḥ vaśīkaraṇamantramiva manasaḥ svasthāveśacūrṇam ivendriyāṇām asaṃtoṣamiva kautukasya siddhayogamiva saubhāgyasya punarjanmadivasamiva manmathasya rasāyanamiva yauvanasya ekarājyamiva rāmaṇīyakasya kīrtistambhamiva rūpasya mūlakośamiva lāvaṇyasya puṇyakarmapariṇāmamiva saṃsārasya prathamāṅkuramiva kāntilatāyāḥ sargābhyāsaphalamiva prajāpateḥ pratāpamiva vibhramasya yaśaḥpravāhamiva vaidagdhyasya aṣṭādaśavarṣadeśīyaṃ yuvānamadrākṣīt //
Harṣacarita, 1, 105.1 madhye ca tasya sārdhacandreṇa muktāphalajālamālinā vividharatnakhaṇḍakhacitena śaṅkhakṣīraphenapāṇḍureṇa kṣīrodeneva svayaṃ lakṣmīṃ dātumāgatena gaganagatenātapatreṇa kṛtacchāyam acchācchenābharaṇadyutīnāṃ nivahena diśāmiva darśanānurāgalagnena cakravālenānugamyamānam ānitambavilambinyā mālatīśekharasrajā sakalabhuvanavijayārjitayā rūpapatākayeva virājamānam utsarpibhiḥ śikhaṇḍakhaṇḍikāpadmarāgamaṇer aruṇair aṃśujālair adṛśyamānavanadevatāvidhṛtair bālapallavairiva pramṛjyamānamārgareṇuparuṣavapuṣam bakulakuḍmalamaṇḍalīmuṇḍamālāmaṇḍanamanohareṇa kuṭilakuntalastabakamālinā maulinā mīlitātapaṃ pibantamiva divasam paśupatijaṭāmukuṭamṛgāṅkadvitīyaśakalaghaṭitasyeva sahajalakṣmīsamāliṅgitasya lalāṭapaṭṭasya manaḥśilāpaṅkapiṅgalena lāvaṇyena limpantamivāntarikṣam abhinavayauvanārambhāvaṣṭambhapragalbhadṛṣṭipātatṛṇīkṛtatribhuvanasya cakṣuṣaḥ prathimnā vikacakumudakuvalayakamalasaraḥsahasrasaṃchāditadaśadiśaṃ śaradamiva pravartayantam āyatanayananadīsīmāntasetubandhena lalāṭataṭaśaśimaṇiśilātalagalitena kāntisalilasrotaseva drāghīyasā nāsāvaṃśena śobhamānam atisurabhisahakārakarpūrakakkolalavaṅgapārijātakaparimalamucā mattamadhukarakulakolāhalamukhareṇa mukhena sanandanavanaṃ vasantamivāvatārayantam āsannasuhṛtparihāsabhāvanottānitamukhamugdhahasitairdaśanajyotsnāsnapitadiṅmukhaiḥ punaḥpunarnabhasi saṃcāriṇaṃ candrālokamiva kalpayantaṃ kadambamukulasthūlamuktāphalayugalamadhyādhyāsitamarakatasya trikaṇṭakakarṇābharaṇasya preṅkhataḥ prabhayā samutsarpantyā kṛtasakusumaharitakundapallavakarṇāvataṃsamivopalakṣyamāṇam āmoditamṛgamadapaṅkalikhitapatrabhaṅgabhāsvaram bhujayugalamuddāmamakarākrāntaśikharamiva makaraketuketoḥ daṇḍadvayaṃ dadhānaṃ dhavalabrahmasūtrasīmantitaṃ sāgaramathanasāmarṣagaṅgāsrotaḥsaṃdānitamiva mandaraṃ dehamudvahantam karpūrakṣodamuṣṭicchuraṇapāṃśuleneva kāntoccakucacakravākayugalavipulapulinenoraḥsthalena sthūlabhujāyāmapuñjitam puro vistārayantamiva dikcakram purastād īṣad adhonābhinihitaikakoṇakamanīyena pṛṣṭhataḥ kakṣyādhikakṣiptapallavenobhayataḥ saṃvalanaprakaṭitorutribhāgena hārītaharitā nibiḍanipīḍitenādharavāsasā vibhajyamānatanutaramadhyabhāgam anavarataśramopacitamāṃsakaṭhinavikaṭamakaramukhasaṃlagnajānubhyām ativiśālavakṣaḥsthalopalavedikottambhanaśilāstambhābhyāṃ cārucandanasthāsakasthūlatarakāntibhyāmurudaṇḍābhyām upahasantamivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanuhasantam ivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanutarajaṅghākāṇḍam kalpapādapapallavadvayasyeva pāṭalasyobhayapārśvāvalambinaḥ pādadvayasya dolāyamānair nakhamayūkhair aśvamaṇḍanacāmaramālāmiva racayantam abhimukhamuccairudañcadbhiraticiramupariviśrāmyadbhiriva valitavikaṭaṃ patadbhiḥ khuraiḥ khaṇḍitabhuvi pratikṣaṇadaśanavimuktakhaṇakhaṇāyitakharakhalīne dīrghaghrāṇalīnalālike lalāṭalulitacārucāmīkaracakrake śiñjānaśātakaumbhāyānaśobhini manoraṃhasi golāṅgūlakapolakālakāyalomni nīlasindhuvāravarṇe vājini mahati samārūḍham ubhayataḥ paryāṇapaṭṭaśliṣṭahastābhyām āsannaparicārakābhyāṃ dodhūyamānadhavalacāmarikāyugalam agrataḥ paṭhato bandinaḥ subhāṣitamutkaṇṭakitakapolaphalakena lagnakarṇotpalakesarapakṣmaśakaleneva mukhaśaśinā bhāvayantam anaṅgayugāvatāramiva darśayantaṃ candramayīmiva sṛṣṭimutpādayantam vilāsaprāyamiva jīvalokaṃ janayantam anurāgamayamiva sargāntamāracayantam śṛṅgāramayamiva divasamāpādayantam rāgarājyamiva pravartayantam ākarṣaṇāñjanamiva cakṣuṣoḥ vaśīkaraṇamantramiva manasaḥ svasthāveśacūrṇam ivendriyāṇām asaṃtoṣamiva kautukasya siddhayogamiva saubhāgyasya punarjanmadivasamiva manmathasya rasāyanamiva yauvanasya ekarājyamiva rāmaṇīyakasya kīrtistambhamiva rūpasya mūlakośamiva lāvaṇyasya puṇyakarmapariṇāmamiva saṃsārasya prathamāṅkuramiva kāntilatāyāḥ sargābhyāsaphalamiva prajāpateḥ pratāpamiva vibhramasya yaśaḥpravāhamiva vaidagdhyasya aṣṭādaśavarṣadeśīyaṃ yuvānamadrākṣīt //
Harṣacarita, 1, 144.1 tathā hi saṃnihitabālāndhakārā bhāsvanmūrtiśca puṇḍarīkamukhī hariṇalocanā ca bālātapaprabhādharā kumudahāsinī ca kalahaṃsasvanā samunnatapayodharā ca kamalakomalakarā himagiriśilāpṛthunitambā ca karabhorurvilambitagamanā ca amuktakumārabhāvā snigdhatārakā ceti //
Harṣacarita, 1, 200.1 aparedyurudyati bhagavati dyumaṇāvuddāmadyutāvabhidrutatārake tiraskṛtatamasi tāmarasavyāsavyasanini sahasraraśmau śoṇam uttīryāyāntī taraladehaprabhāvitānacchalenātyacchaṃ sakalaṃ śoṇasalilam ivānayantī sphuṭitātimuktakakusumastabakasamatviṣi saṭāle mahati mṛgapatāviva gaurī turaṅgame sthitā salīlam urobandhāropitasya tiryagutkarṇaturagākarṇyamānanūpurapaṭuraṇitasyātibahalena piṇḍālaktakena pallavitasya kuṅkumapiñjaritapṛṣṭhasya caraṇayugalasya prasaradbhiratilohitaiḥ prabhāpravāhair ubhayatastāḍanadohadalobhāgatāni kisalayitāni raktāśokavanānīvākarṣayantī sakalajīvanalokahṛdayahaṭhaharaṇāghoṣaṇayeva raśanayā śiñjānajaghanasthalā dhautadhavalanetranirmitena nirmokalaghutareṇāprapadīnena kañcukena tirohitatanulatā chātakañcukāntaradṛśyamānair āśyānacandanadhavalair avayavaiḥ svacchasalilābhyantaravibhāvyamānamṛṇālakāṇḍeva sarasī kusumbharāgapāṭalaṃ pulakabandhacitraṃ caṇḍātakamantaḥsphuṭaṃ sphaṭikabhūmiriva ratnanidhānamādadhānā hāreṇāmalakīphalanistulamuktāphalena sphuritasthūlagrahagaṇaśārā śāradīva śvetaviralajaladharapaṭalāvṛtā dyauḥ kucapūrṇakalaśayorupari ratnaprālambamālikāmaruṇaharitakiraṇakisalayinīṃ kasyāpi puṇyavato hṛdayapraveśavanamālikāmiva baddhāṃ dhārayantī prakoṣṭhaniviṣṭasyaikasya hāṭakakaṭakasya marakatamakaravedikāsanāthasya haritīkṛtadigantābhir mayūkhasaṃtatibhiḥ sthalakamalinībhir iva lakṣmīśaṅkhayānugamyamānā atibahalatāmbūlakṛṣṇikāndhakāritenādharasaṃpuṭena mukhaśaśipītaṃ sasaṃdhyārāgaṃ timiramiva vamantī vikacanayanakuvalayakutūhalālīnayālikulasaṃhatyā nīlāṃśukajālikayeva niruddhārdhavadanā nīlīrāganihitanīlimnā śikhidyotamānā bakulaphalānukāriṇībhistisṛbhirmuktābhiḥ kalpitena bālikāyugalenādhomukhenālokajalavarṣiṇā siñcantīvātikomale bhujalate dakṣiṇakarṇāvataṃsitayā ketakīgarbhapalāśalekhayā rajanikarajihvālatayeva lāvaṇyalobhena lihyamānakapolatalā tamālaśyāmalena mṛgamadāmodaniṣyandinā tilakabindunā mudritamiva manobhavasarvasvaṃ vadanamudvahantī lalāṭalāsakasya sīmantacumbinaścaṭulātilakamaṇerudañcatā caṭulenāṃśujāleneva raktāṃśukeneva kṛtaśiro'vaguṇṭhanā pṛṣṭhapreṅkhadanādarasaṃyamanaśithilajūṭikābandhā nīlacāmarāvacūlinīva cūḍāmaṇimakarikāsanāthā makaraketupatākā kuladevateva candramasaḥ punaḥsaṃjīvanauṣadhiriva puṣpadhanuṣaḥ veleva rāgasāgarasya jyotsneva yauvanacandrodayasya mahānadīva ratirasāmṛtasya kusumodgatiriva suratataroḥ bālavidyeva vaidagdhyasya kaumudīva kānteḥ dhṛtiriva dhairyasya guruśāleva gauravasya bījabhūmiriva vinayasya goṣṭhīva guṇānāṃ manasviteva mahānubhāvatāyāḥ tṛptiriva tāruṇyasya kuvalayadaladāmadīrghalocanayā pāṭalādharayā kundakuḍmalasphuṭadaśanayā śirīṣamālāsukumārabhujayugalayā kamalakomalakarayā bakulasurabhiniḥśvasitayā campakāvadātadehayā kusumamayyeva tāmbūlakaraṇḍavāhinyā mālatī samadṛśyata //
Harṣacarita, 1, 209.1 sarasvatī tu dadhīcasaṃdeśāśaṅkinī kiṃ vakṣyatīti stananihitavāmakaranakharakiraṇadanturitam udbhidyamānakutūhalāṅkuranikaram iva hṛdayam uttarīyadukūlavalkalaikadeśena saṃchādayantī galatāvataṃsapallavena śrotuṃ śravaṇeneva kutūhalād dhāvamānenāvirataśvāsasaṃdohadolāyitāṃ jīvitāśāmiva samāsannataruṇatarulatāmavalambamānā samutphullasya mukhaśaśino lāvaṇyapravāheṇa śṛṅgārarasenevāplāvayantī sakalaṃ jīvalokaṃ śayanakusumaparimalalagnair madhukarakadambakair madanānaladāhaśyāmalair manorathairiva nirgatya mūrtairutkṣipyamāṇā kusumaśayanīyāt smaraśarasaṃjvariṇī mandaṃ mandamudāgāt //
Harṣacarita, 1, 232.1 astamupagate ca bhagavati gabhastimati stimitataram avatarati tamasi prahasitāmiva sitāṃ diśaṃ paurandarīṃ darīmiva kesariṇi muñcati candramasi sarasvatī śucini cīnāṃśukasukumāratare taraṅgiṇi dugūlakomalaśayana iva śoṇasaikate samupaviṣṭā svapnakṛtaprārthanā pādapatanalagnāṃ dadhīcacaraṇanakhacandrikāmiva lalāṭikāṃ dadhānā gaṇḍasthalādarśapratibimbitena cāruhāsiny ayamasāvāhṛto hṛdayadayito jana iti śravaṇasamīpavartinā nivedyamānamadanasaṃdeśevendunā vikīryamāṇanakhakiraṇacakravālena vālavyajanīkṛtacandrakalākalāpeneva kareṇa vījayantī svedinaṃ kapolapaṭṭam atra dadhīcād ṛte na kenacitpraveṣṭavyam iti tiraścīnaṃ cittabhuvā pātitāṃ vilāsavetralatāmiva bālamṛṇālikām adhistanaṃ stanayantī kathamapi hṛdayena vahantī pratipālayāmāsa āsīccāsyā manasi ahamapi nāma sarasvatī yatrāmunā manojanmanā jānatyeva paravaśīkṛtā //
Harṣacarita, 1, 234.1 ājagāma ca madhumāsa iva surabhigandhavāhaḥ haṃsa iva kṛtamṛṇāladhṛtiḥ śikhaṇḍīva ghanaprītyunmukhaḥ malayānila ivāhitasarasacandanadhavalatanulatotkampaḥ kṛṣyamāṇa iva kṛtakarakacagraheṇa grahapatinā preryamāṇa iva kandarpoddīpanadakṣeṇa dakṣiṇānilena uhyamāna ivotkalikābahulena ratirasena parimalasaṃpātinā madhupapaṭalena paṭeneva nīlenācchāditāṅgayaṣṭiḥ antaḥsphuratā mattamadanakarikarṇaśaṅkhāyamānena pratimendunā prathamasamāgamavilāsavilakṣasmiteneva dhavalīkriyamāṇaikakapolodaro mālatīdvitīyo dadhīcaḥ //
Kirātārjunīya
Kir, 5, 29.2 ālambatāgrakaram atra bhavo bhavānyāḥ cyotannidāghasalilāṅgulinā kareṇa //
Kir, 5, 33.2 vinyastamaṅgalamahauṣadhir īśvarāyāḥ srastoragapratisareṇa kareṇa pāṇiḥ //
Kir, 7, 33.1 āroḍhuḥ samavanatasya pītaśeṣe sāśaṅkaṃ payasi samīrite kareṇa /
Kir, 8, 4.1 ghanāni kāmaṃ kusumāni bibhrataḥ karapraceyāny apahāya śākhinaḥ /
Kir, 8, 6.2 viḍambayantī dadṛśe vadhūjanair amandadaṣṭauṣṭhakarāvadhūnanam //
Kir, 8, 7.1 karau dhunānā navapallavākṛtī vṛthā kṛthā mānini mā pariśramam /
Kir, 8, 43.1 hradāmbhasi vyastavadhūkarāhate ravaṃ mṛdaṅgadhvanidhīram ujhati /
Kir, 8, 48.1 karau dhunānā navapallavākṛtī payasy agādhe kila jātasambhramā /
Kir, 8, 49.1 priyaiḥ salīlaṃ karavārivāritaḥ pravṛddhaniḥśvāsavikampitastanaḥ /
Kir, 8, 49.2 savibhramādhūtakarāgrapallavo yathārthatām āpa vilāsinījanaḥ //
Kir, 8, 50.1 udasya dhairyaṃ dayitena sādaraṃ prasāditāyāḥ karavārivāritam /
Kir, 9, 19.2 khe rarāja nipatatkarajālaṃ vāridheḥ payasi gāṅgam ivāmbhaḥ //
Kir, 9, 20.1 dyāṃ nirundhad atinīlaghanābhaṃ dhvāntam udyatakareṇa purastāt /
Kir, 12, 34.2 krāntakuliśakaravīryabalān madupāsanaṃ vihitavān mahat tapaḥ //
Kir, 16, 30.2 madena mīlannayanāḥ salīlaṃ nāgā iva srastakarā niṣeduḥ //
Kumārasaṃbhava
KumSaṃ, 3, 65.1 athopaninye giriśāya gaurī tapasvine tāmrarucā kareṇa /
KumSaṃ, 5, 11.2 kuśāṅkurādānaparikṣatāṅguliḥ kṛto 'kṣasūtrapraṇayī tayā karaḥ //
KumSaṃ, 5, 35.1 api prasannaṃ hariṇeṣu te manaḥ karasthadarbhapraṇayāpahāriṣu /
KumSaṃ, 5, 43.2 parābhimarśo na tavāsti kaḥ karaṃ prasārayet pannagaratnasūcaye //
KumSaṃ, 5, 66.1 avastunirbandhapare kathaṃ nu te karo 'yam āmuktavivāhakautukaḥ /
KumSaṃ, 5, 66.2 kareṇa śaṃbhor valayīkṛtāhinā sahiṣyate tatprathamāvalambanam //
KumSaṃ, 7, 57.2 bandhuṃ na saṃbhāvita eva tāvat kareṇa ruddho 'pi na keśapāśaḥ //
KumSaṃ, 7, 76.1 tasyāḥ karaṃ śailagurūpanītaṃ jagrāha tāmrāṅgulim aṣṭamūrtiḥ /
KumSaṃ, 7, 80.1 tau dampatī triḥ pariṇīya vahnim karāgrasaṃsparśanimīlitākṣīm /
KumSaṃ, 7, 94.1 atha vibudhagaṇāṃs tān indumaulir visṛjya kṣitidharapatikanyām ādadānaḥ kareṇa /
KumSaṃ, 8, 4.1 nābhideśanihitaḥ sakampayā śaṅkarasya rurudhe tayā karaḥ /
KumSaṃ, 8, 7.1 śūlinaḥ karataladvayena sā saṃnirudhya nayane hṛtāṃśukā /
KumSaṃ, 8, 26.1 hematāmarasatāḍitapriyā tatkarāmbuvinimīlitekṣaṇā /
Kāmasūtra
KāSū, 2, 3, 8.1 īṣatparigṛhya vinimīlitanayanā kareṇa ca tasya nayane avacchādayantī jihvāgreṇa ghaṭṭayati iti ghaṭṭitakam //
KāSū, 2, 3, 13.1 tatra jitā sārdharuditaṃ karaṃ vidhunuyāt praṇuded daśet parivartayed balād āhṛtā vivadet punar apyastu paṇa iti brūyāt /
KāSū, 2, 7, 14.1 śirasi kiṃcid ākuñcitāṅgulinā kareṇa vivadantyāḥ phūtkṛtya prahaṇanaṃ tat prasṛtakam //
KāSū, 2, 8, 11.1 tasyāḥ prāgyantrayogāt kareṇa saṃbādhaṃ gaja eva kṣobhayet /
KāSū, 2, 9, 9.1 karāvalambitam oṣṭhayor upari vinyastam apavidhya mukhaṃ vidhunuyāt /
KāSū, 2, 9, 13.1 karāvalambitasyauṣṭhavad grahaṇaṃ cumbitakam //
KāSū, 5, 3, 10.2 samīpe śayānāyāḥ supto nāma karam upari vinyaset /
KāSū, 5, 3, 13.4 svinnakaracaraṇāṅguliḥ svinnamukhī ca bhavati /
KāSū, 6, 2, 4.23 glānyām urasi lalāṭe ca karaṃ kurvīta /
KāSū, 7, 2, 2.0 ratasyopakrame saṃbādhasya kareṇopamardanaṃ tasyā rasaprāptikāle ca ratayojanam iti rāgapratyānayanam //
Kātyāyanasmṛti
KātySmṛ, 1, 781.1 karṇauṣṭhaghrāṇapādākṣijihvāśiśnakarasya ca /
KātySmṛ, 1, 802.1 udyatāsiviṣāgniś ca cāpodyatakaras tathā /
KātySmṛ, 1, 830.2 kaṇṭhakeśāṇcalagrāhaḥ karṇanāsākarādiṣu /
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 12.1 kaṇṭhekālaḥ karasthena kapālenenduśekharaḥ /
KāvĀ, Dvitīyaḥ paricchedaḥ, 15.1 ambhoruham ivātāmraṃ mugdhe karatalaṃ tava /
Kūrmapurāṇa
KūPur, 1, 9, 13.1 sa taṃ kareṇa viśvātmā samutthāpya sanātanam /
KūPur, 1, 10, 73.1 karābhyāṃ suśubhābhyāṃ ca saṃspṛśya praṇatārtihā /
KūPur, 1, 11, 202.2 karṇikārakarā kakṣyā kaṃsaprāṇāpahāriṇī //
KūPur, 1, 14, 45.1 śūlaśaktigadāhastāṣṭaṅkopalakarāstathā /
KūPur, 1, 14, 56.2 spṛśan karābhyāṃ brahmarṣiṃ dadhīcaṃ prāha devatāḥ //
KūPur, 1, 14, 60.1 vīrabhadro 'pi dīptātmā śakrasyodyacchataḥ karam /
KūPur, 1, 15, 46.2 pragṛhya pādeṣu karaiḥ saṃcikṣepa nanāda ca //
KūPur, 1, 15, 205.2 nīlakaṇṭhaṃ jaṭāmauliṃ śūlāsaktamahākaram //
KūPur, 1, 16, 52.2 vicintya devasya karāgrapallave nipātayāmāsa jalaṃ suśītalam //
KūPur, 1, 16, 60.1 praṇamya mūrdhnā punareva daityo nipātayāmāsa jalaṃ karāgre /
KūPur, 1, 19, 57.2 spṛṣṭvā karābhyāṃ suprītastatraivāntaradhīyata //
KūPur, 1, 23, 15.2 duryodhano 'gnisaṃkāśaḥ śūlāsaktamahākaraḥ //
KūPur, 1, 24, 53.1 paraśvadhāsaktakaraṃ trinetraṃ nṛsiṃhacarmāvṛtasarvagātram /
KūPur, 1, 24, 92.1 pragṛhya kṛṣṇaṃ bhagavānatheśaḥ kareṇa devyā saha devadevaḥ /
KūPur, 1, 25, 15.1 pragṛhya kāścid govindaṃ kareṇa bhavanaṃ svakam /
KūPur, 1, 28, 56.2 karābhyāṃ suśubhābhyāṃ ca saṃspṛśya praṇataṃ muniḥ //
KūPur, 1, 39, 40.1 divākarakarairetat pūritaṃ bhuvanatrayam /
KūPur, 2, 5, 9.1 vasānaṃ carma vaiyāghraṃ śūlāsaktamahākaram /
KūPur, 2, 7, 23.2 pāyūpasthaṃ karau pādau vāk caiva daśamī matā //
KūPur, 2, 13, 13.1 śūdrāśucikaronmuktairna kṣārābhistathaiva ca /
KūPur, 2, 19, 4.1 upalipte śucau deśe pādau prakṣālya vai karau /
KūPur, 2, 26, 6.1 yat tu pāpopaśāntyarthaṃ dīyate viduṣāṃ kare /
KūPur, 2, 28, 19.2 snānaśaucarato nityaṃ kamaṇḍalukaraḥ śuciḥ //
KūPur, 2, 28, 30.2 kamaṇḍalukaro vidvān tridaṇḍī yāti tatparam //
KūPur, 2, 33, 132.1 pragṛhya bhartuścaraṇau karābhyāṃ sā sumadhyamā /
KūPur, 2, 35, 15.2 kālaṃ kālakaraṃ ghoraṃ bhīṣaṇaṃ caṇḍadīdhitim //
Liṅgapurāṇa
LiPur, 1, 19, 4.1 evamuktvā tu taṃ viṣṇuṃ karābhyāṃ parameśvaraḥ /
LiPur, 1, 25, 27.1 abhyukṣya sakuśaṃ cāpi dakṣiṇena kareṇa tu /
LiPur, 1, 32, 10.2 karaṃ lalāṭe saṃvidhya vahnirutpāditastvayā //
LiPur, 1, 37, 29.2 ramāmṛdukarāmbhojasparśaraktapadāmbujam //
LiPur, 1, 41, 56.1 spṛśankarābhyāṃ brahmāṇaṃ sukhābhyāṃ sa surārihā /
LiPur, 1, 42, 5.1 yadā spṛṣṭo munistena kareṇa ca smarāriṇā /
LiPur, 1, 64, 9.2 karāṃbujābhyāṃ karikhelagāminī rudantamādāya ruroda sā ca //
LiPur, 1, 64, 13.1 evamuktvātha dharmajñā karābhyāṃ kamalekṣaṇā /
LiPur, 1, 64, 16.1 arundhatī karābhyāṃ tāṃ saṃspṛśyāsrākulekṣaṇām /
LiPur, 1, 64, 28.1 papāta tāḍayantīva svasya kukṣī kareṇa vai /
LiPur, 1, 64, 31.1 vicāramugdhe tava garbhamaṇḍalaṃ karāṃbujābhyāṃ vinihatya durlabham /
LiPur, 1, 71, 116.2 somaḥ somām athāliṅgya nandidattakaraḥ smayan //
LiPur, 1, 72, 66.1 kālī tadā kālaniśāprakāśaṃ śūlaṃ kapālābharaṇā kareṇa /
LiPur, 1, 80, 18.2 sthitāḥ karaistasya hareḥ samantātpracikṣipurmūrdhni yathā bhavasya //
LiPur, 1, 82, 16.1 khaṭvāṅgadhāriṇī divyā karāgratarupallavā /
LiPur, 1, 82, 98.2 rudrasya tanayo raudraḥ śūlāsaktamahākaraḥ //
LiPur, 1, 85, 65.1 karayorubhayoścaiva daśāgrāṃguliṣu kramāt /
LiPur, 1, 85, 146.2 vāmahastena śayyāyāṃ tathaivānyaṃkareṇa vā //
LiPur, 1, 85, 157.1 apavitrakaro'śuddhaḥ pralapanna japet kvacit /
LiPur, 1, 97, 28.1 vaḍavāyā mukhaṃ bhagnaṃ gṛhītvā vai kareṇa tu /
LiPur, 1, 98, 70.2 ojastejo dyutikaro nartakaḥ sarvakāmakaḥ //
LiPur, 1, 98, 178.2 pasparśa ca karābhyāṃ vai suśubhābhyāmuvāca ha //
LiPur, 1, 100, 15.2 vīrabhadro mahātejāḥ śakrasyodyacchataḥ karam //
LiPur, 1, 100, 30.1 vyaṣṭambhayad adīnātmā karasthaṃ na cacāla saḥ /
LiPur, 1, 103, 47.1 pādau prakṣālya devasya karābhyāṃ kamalekṣaṇaḥ /
LiPur, 1, 105, 14.1 ādāya ca karābhyāṃ ca susukhābhyāṃ bhavaḥ svayam /
LiPur, 1, 106, 17.2 kaṇṭhe karālaṃ niśitaṃ triśūlaṃ kare karālaṃ ca vibhūṣaṇāni //
LiPur, 1, 107, 11.2 saṃmārjya netre putrasya karābhyāṃ kamalāyate //
LiPur, 1, 107, 26.2 vāmena śacyā sahitaṃ surendraṃ kareṇa cānyena sitātapatram //
LiPur, 1, 107, 59.1 evamuktvā mahādevaḥ karābhyāmupagṛhya tam /
LiPur, 2, 1, 33.2 iti viprāḥ suniyatā jihvāgraṃ cichiduḥ karaiḥ //
LiPur, 2, 5, 85.1 karasaṃmitamadhyāṅgīṃ pañcasnigdhāṃ śubhānanām /
LiPur, 2, 5, 100.3 padmākārakaraṃ tvenaṃ padmāsyaṃ padmalocanam //
LiPur, 2, 5, 106.1 kiṃ paśyasi ca me brūhi kare kiṃ vāsya paśyasi /
LiPur, 2, 5, 107.1 vakṣaḥsthale 'sya paśyāmi kare kārmukasāyakān /
LiPur, 2, 19, 36.2 padmaṃ ca savye varadaṃ ca vāme kare tathā bhūṣitabhūṣaṇāni //
LiPur, 2, 22, 32.2 pūrvavatkaravinyāsaṃ dehavinyāsamācaret //
LiPur, 2, 23, 3.2 gandhādivāsitakaro mahāmudrāṃ pravinyaset //
LiPur, 2, 26, 9.1 kṛtvā karaṃ viśodhyāgre sa śubhāsanamāsthitaḥ /
LiPur, 2, 55, 47.1 karābhyāṃ suśubhāgrābhyāṃ sūtaṃ pasparśivāṃstvaci /
Matsyapurāṇa
MPur, 4, 44.2 venamanyāyinaṃ viprā mamanthus tatkarād abhūt /
MPur, 16, 37.1 dakṣiṇābhimukhaḥ kuryātkare darvīṃ nidhāya vai /
MPur, 17, 45.1 tṛptāñjñātvodakaṃ dadyātsakṛdviprakare tathā /
MPur, 43, 14.1 jātaḥ karasahasreṇa saptadvīpeśvaro nṛpaḥ /
MPur, 50, 43.1 yaṃ yaṃ karābhyāṃ spṛśati jīrṇaṃ rogiṇameva ca /
MPur, 55, 11.1 sāmnāmadhīśāya karadvayaṃ ca saṃpūjanīyaṃ dvija revatīṣu /
MPur, 60, 22.2 tripuraghnāya viśveśamanantāyai karadvayam //
MPur, 62, 13.1 karau saubhāgyadāyinyai bāhū haramukhaśriyai /
MPur, 64, 7.2 karāvutpaladhāriṇyai rudrāya ca jagatpate /
MPur, 64, 11.1 viśvakāyau viśvamukhau viśvapādakarau śivau /
MPur, 69, 36.2 daśahastamathāṣṭau vā karānkuryādviśāṃ pate //
MPur, 72, 13.1 vīrabhadra iti khyātaḥ karapādāyutairyutaḥ /
MPur, 81, 8.2 śrīdharāya vibhorvakṣaḥ karau madhujite namaḥ //
MPur, 94, 1.2 padmāsanaḥ padmakaraḥ padmagarbhasamadyutiḥ /
MPur, 99, 7.1 kandarpāya namo meḍhramādityāya namaḥ karau /
MPur, 102, 9.1 saptavārābhijaptena karasampuṭayojitaḥ /
MPur, 119, 32.2 kiṃcidākuñcitaṃ caiva nābhideśakarasthitam //
MPur, 119, 34.1 lakṣmyā saṃvāhyamānāṅghriḥ padmapattranibhaiḥ karaiḥ /
MPur, 125, 21.2 tasyā vispanditaṃ toyaṃ diggajāḥ pṛthubhiḥ karaiḥ //
MPur, 135, 41.1 karaiśchinnaiḥ śirobhiśca dhvajaiśchattraiśca pāṇḍuraiḥ /
MPur, 136, 31.2 karocchrayā iva gajāḥ siṃhā iva ca nirbhayāḥ //
MPur, 138, 34.2 kṛtā muhūrtena sukhena gantuṃ chinnottamāṅgāṅghrikarāḥ karālāḥ //
MPur, 140, 16.1 pravṛddhavegaistaistatra surāsurakareritaiḥ /
MPur, 140, 30.1 sodyamya karamārāve raviśakrakaraprabham /
MPur, 140, 30.1 sodyamya karamārāve raviśakrakaraprabham /
MPur, 149, 14.1 bhagnadantā bhinnakumbhāśchinnadīrghamahākarāḥ /
MPur, 150, 126.1 rathamāruhya jagrāha rakṣo vāmakareṇa tu /
MPur, 150, 211.2 lakṣmīkarayugājasralālitāṅghrisaroruhaḥ //
MPur, 153, 30.2 mamarda ca raṇe devāṃścikṣepānyānkareṇa tu //
MPur, 153, 47.2 mamarda caraṇāghātair dantaiścāpi kareṇa ca //
MPur, 153, 48.2 tadā kapālī jagrāha karaṃ tasyāmaradviṣaḥ //
MPur, 153, 104.1 karīndrakaratulyābhir jaladhārābhir ambarāt /
MPur, 153, 113.2 babhañja pṛṣṭhataḥ kāṃścitkareṇāveṣṭya dānavaḥ //
MPur, 153, 138.1 karo'yamabjasaṃnibho mamāstu karṇapūrakaḥ saroṣam īkṣate'parā vapāṃ vinā priyaṃ tadā /
MPur, 153, 214.2 jaghāna koṭiśo devānkarapārṣṇibhireva ca //
MPur, 154, 25.1 akiṃcitkaratāṃ yātaḥ karaste na vibhāsate /
MPur, 154, 141.2 vavande mūrdhni saṃdhāya karapaṅkajakuḍmalam //
MPur, 154, 477.2 sapraṇayaṃ karaghaṭṭitavaktraḥ kiṃciduvāca mitaṃ śrutimūle //
MPur, 160, 10.2 kareṇa tacca jagrāha kārtikeyo'marārihā //
MPur, 167, 6.1 ye ca yajñakarā viprā ye cartvija iti smṛtāḥ /
MPur, 170, 5.2 vidyudābhau gadāgrābhyāṃ karābhyāmatibhīṣaṇau //
MPur, 174, 38.2 kareṇa kālīṃ vapuṣā śatrukālapradāṃ gadām //
Meghadūta
Megh, Pūrvameghaḥ, 45.1 tasyāḥ kiṃcit karadhṛtam iva prāptavānīraśākhaṃ hṛtvā nīlaṃ salilavasanaṃ muktarodhonitambam /
Megh, Uttarameghaḥ, 7.1 nīvībandhocchvāsitaśithilaṃ yatra bimbādharāṇāṃ kṣaumaṃ rāgādanibhṛtakareṣv ākṣipatsu priyeṣu /
Megh, Uttarameghaḥ, 32.2 sparśakliṣṭām ayamitanakhenāsakṛtsārayantīṃ gaṇḍābhogāt kaṭhinaviṣamām ekaveṇīṃ kareṇa //
Nāṭyaśāstra
NāṭŚ, 2, 20.1 catuḥṣaṣṭikarānkuryāddīrghatvena tu maṇḍapam /
NāṭŚ, 2, 37.2 catuṣṣaṣṭikarānkṛtvā dvidhā kuryātpunaśca tān //
NāṭŚ, 4, 57.2 prāyeṇa karaṇe kāryo vāmo vakṣaḥsthitaḥ karaḥ //
NāṭŚ, 4, 58.1 caraṇasyānugaścāpi dakṣiṇastu bhavetkaraḥ /
NāṭŚ, 4, 65.2 śliṣṭau samanakhau padau karau cāpi pralambitau //
NāṭŚ, 4, 68.2 svastikau tu karau kṛtvā prāṅmukhordhvatalau samau //
NāṭŚ, 4, 72.2 apaviddhakaraḥ sūcyā pādaścaiva nikuṭṭitaḥ //
NāṭŚ, 4, 73.2 svastikau caraṇau yatra karau vakṣasi recitau //
NāṭŚ, 4, 74.2 añcitena tu pādena recitau tu karau yadā //
NāṭŚ, 4, 77.2 pārśvayoragrataścaiva yatra śliṣṭaḥ karo bhavet //
NāṭŚ, 4, 78.2 alātaṃ caraṇaṃ kṛtvā vyaṃsayeddakṣiṇaṃ karam //
NāṭŚ, 4, 79.2 svastikāpasṛtaḥ pādaḥ karau nābhikaṭisthitau //
NāṭŚ, 4, 83.2 vyāvṛttaparivṛttastu sa eva tu karo yadā //
NāṭŚ, 4, 86.2 vṛścikaṃ caraṇaṃ kṛtvā karaṃ pārśve nikuñcayet //
NāṭŚ, 4, 96.2 trikaṃ suvalitaṃ kṛtvā latārecitakau karau //
NāṭŚ, 4, 98.2 ākṣiptaḥ svastikaḥ pādaḥ karau codveṣṭitau tathā //
NāṭŚ, 4, 99.2 añcitaḥ syātkaro vāmaḥ savyaścatura eva tu //
NāṭŚ, 4, 100.2 bhujaṅgatrāsitaḥ pādo dakṣiṇo recitaḥ karaḥ //
NāṭŚ, 4, 101.1 latākhyaśca karo vāmo bhujaṅgāñcitakaṃ bhavet /
NāṭŚ, 4, 103.1 vidhātavyau karau tattu jñeyaṃ vṛścikakuṭṭitam /
NāṭŚ, 4, 105.1 latākhyaśca karo vāmas tal latāvṛścikaṃ bhavet /
NāṭŚ, 4, 106.2 vṛścikaṃ caraṇaṃ kṛtvā svastikau ca karāvubhau //
NāṭŚ, 4, 107.1 recitau viprakīrṇau ca karau vṛścikarecitam /
NāṭŚ, 4, 108.2 ālīḍhaṃ sthānakaṃ yatra karau vakṣasi recitau //
NāṭŚ, 4, 112.1 ākṣiptau ca karau kāryau krāntake karaṇe dvijāḥ /
NāṭŚ, 4, 123.1 karau ca recitau kāryau vinivṛtte dvijottamāḥ /
NāṭŚ, 4, 125.1 tilake ca karaḥ sthāpyas tannistambhitamucyate /
NāṭŚ, 4, 128.2 karṇe 'ñcitaḥ karo vāmo latāhastaśca dakṣiṇaḥ //
NāṭŚ, 4, 130.2 pṛṣṭhaprasāritaḥ pādaḥ latārecitakau karau //
NāṭŚ, 4, 131.2 sūcīpādo nataṃ pārśvameko vakṣaḥsthitaḥ karaḥ //
NāṭŚ, 4, 140.2 vṛścikaṃ caraṇaṃ kṛtvā recitau ca tathā karau //
NāṭŚ, 4, 153.2 dolāpādakramaṃ kṛtvā talasaṃghaṭṭitau karau //
NāṭŚ, 4, 154.1 recayecca karaṃ vāmaṃ talasaṃghaṭṭite sadā /
NāṭŚ, 4, 156.2 karau vakṣaḥsthitau kāryāvuro nirbhugnameva ca //
NāṭŚ, 4, 158.2 karamāvṛttakaraṇamūrupṛṣṭhe 'ñcitaṃ nyaset //
NāṭŚ, 4, 159.2 karau pralambitau kāryau śiraśca parivāhitam //
NāṭŚ, 4, 161.1 karau ca recitau yatra viṣṇukrāntaṃ taducyate /
NāṭŚ, 4, 161.2 karamāvartitaṃ kṛtvā hyūrupṛṣṭhe nikuñcayet //
NāṭŚ, 4, 162.2 apaviddhaḥ karaḥ sūcyā pādaścaiva nikuṭṭitaḥ //
NāṭŚ, 4, 163.1 vakṣaḥsthaśca karo vāmo viṣkambhe karaṇe bhavet /
NāṭŚ, 4, 163.2 pādāvudghaṭṭitau kāryau talasaṃghaṭṭitau karau //
NāṭŚ, 4, 171.2 prāyeṇa karaṇe kāryo vāmo vakṣaḥsthitaḥ karaḥ //
NāṭŚ, 4, 172.1 caraṇaścānugaścāpi dakṣiṇastu bhavetkaraḥ /
NāṭŚ, 4, 174.2 prasāryotkṣipya ca karau samapādaṃ prayojayet //
NāṭŚ, 6, 69.3 tasya pravepitakaracaraṇanayanacapalapulakamukhavaivarṇyasvarabhedādibhir anubhāvair abhinayaḥ prayoktavyaḥ /
NāṭŚ, 6, 72.1 karacaraṇavepathustambhagātrahṛdayaprakampena /
Suśrutasaṃhitā
Su, Sū., 29, 11.1 kapālopalabhasmāsthituṣāṅgārakarāś ca ye /
Su, Sū., 29, 13.1 nakhair nakhāntaraṃ vāpi kareṇa caraṇaṃ tathā /
Su, Sū., 29, 51.1 pramṛjyādvā dhunīyādvā karau pṛṣṭhaṃ śirastathā /
Su, Sū., 31, 14.1 śītapādakarocchvāsaśchinnocchvāsaś ca yo bhavet /
Su, Sū., 32, 4.1 svebhyaḥ sthānebhyaḥ śarīraikadeśānām avasrastotkṣiptabhrāntāvakṣiptapatitavimuktanirgatāntargatagurulaghutvāni pravālavarṇavyaṅgaprādurbhāvo vāpyakasmāt sirāṇāṃ ca darśanaṃ lalāṭe nāsāvaṃśe vā piḍakotpattiḥ lalāṭe prabhātakāle svedaḥ netrarogādvinā vāśrupravṛttiḥ gomayacūrṇaprakāśasya vā rajaso darśanamuttamāṅge nilayanaṃ vā kapotakaṅkakākaprabhṛtīnāṃ mūtrapurīṣavṛddhir abhuñjānānāṃ tatpraṇāśo bhuñjānānāṃ vā stanamūlahṛdayoraḥsu ca śūlotpattayaḥ madhye śūnatvamanteṣu parimlāyitvaṃ viparyayo vā tathārdhāṅge śvayathuḥ śoṣo 'ṅgapakṣayor vā naṣṭahīnavikalavikṛtasvaratā vā vivarṇapuṣpaprādurbhāvo vā dantamukhanakhaśarīreṣu yasya vāpsu kaphapurīṣaretāṃsi nimajjanti yasya vā dṛṣṭimaṇḍale bhinnavikṛtāni rūpāṇyālokyante snehābhyaktakeśāṅga iva yo bhāti yaś ca durbalo bhaktadveṣātisārābhyāṃ pīḍyate kāsamānaś ca tṛṣṇābhibhūtaḥ kṣīṇaś chardibhaktadveṣayuktaḥ saphenapūyarudhirodvāmī hatasvaraḥ śūlābhipannaś ca manuṣyaḥ śūnakaracaraṇavadanaḥ kṣīṇo 'nnadveṣī srastapiṇḍikāṃsapāṇipādo jvarakāsābhibhūtaḥ yastu pūrvāhṇe bhuktam aparāhṇe chardayatyavidagdhamatisāryate vā jvarakāsābhibhūtaḥ sa śvāsānmriyate bastavadvilapan yaś ca bhūmau patati srastamuṣkaḥ stabdhameḍhro bhagnagrīvaḥ pranaṣṭamehanaś ca manuṣyaḥ prāgviśuṣyamāṇahṛdaya ārdraśarīraḥ yaś ca loṣṭaṃ loṣṭenābhihanti kāṣṭhaṃ kāṣṭhena tṛṇāni vā chinatti adharoṣṭhaṃ daśati uttaroṣṭhaṃ vā leḍhi āluñcati vā karṇau keśāṃś ca devadvijagurusuhṛdvaidyāṃś ca dveṣṭi yasya vakrānuvakragā grahā garhitasthānagatāḥ pīḍayanti janmarkṣaṃ vā yasyolkāśanibhyāmabhihanyate horā vā gṛhadāraśayanāsanayānavāhanamaṇiratnopakaraṇagarhitalakṣaṇanimittaprādurbhāvo veti //
Su, Sū., 42, 10.4 kaṭuko dīpanaḥ pācano rocanaḥ śodhanaḥ sthaulyālasyakaphakṛmiviṣakuṣṭhakaṇḍūpaśamanaḥ sandhibandhavicchedano 'vasādanaḥ stanyaśukramedasām upahantā ceti sa evaṃguṇo 'pyeka evātyartham upasevyamāno bhramamadagalatālvoṣṭhaśoṣadāhasaṃtāpabalavighātakampatodabhedakṛt karacaraṇapārśvapṛṣṭhaprabhṛtiṣu ca vātaśūlānāpādayati /
Su, Sū., 46, 130.2 tadyathā raktādiṣu śukrānteṣu dhātuṣūttarottarā gurutarāstathā sakthiskandhakroḍaśiraḥpādakarakaṭīpṛṣṭhacarmakāleyakayakṛdantrāṇi //
Su, Śār., 2, 25.3 darbhasaṃstaraśāyinīṃ karatalaśarāvaparṇānyatamabhojinīṃ haviṣyaṃ tryahaṃ ca bhartuḥ saṃrakṣet /
Su, Śār., 4, 64.1 tatra vātaprakṛtiḥ prajāgarūkaḥ śītadveṣī durbhagaḥ steno matsaryanāryo gāndharvacittaḥ sphuṭitakaracaraṇo 'lparūkṣaśmaśrunakhakeśaḥ krāthī dantanakhakhādī ca bhavati //
Su, Śār., 6, 35.1 chinnaiś ca sakthibhujapādakarair aśeṣair yeṣāṃ na marmapatitā vividhāḥ prahārāḥ somamārutatejāṃsi rajaḥsattvatamāṃsi ca /
Su, Cik., 2, 51.1 tatrāntarlohitaṃ pāṇḍuṃ śītapādakarānanam /
Su, Cik., 38, 4.1 bastiṃ savye kare kṛtvā dakṣiṇenāvapīḍayet /
Su, Cik., 40, 25.1 atha puruṣāya śirovirecanīyāya tyaktamūtrapurīṣāya bhuktavate vyabhre kāle dantakāṣṭhadhūmapānābhyāṃ viśuddhavaktrasrotase pāṇitāpaparisvinnamṛditagalakapolalalāṭapradeśāya vātātaparajohīne veśmanyuttānaśāyine prasāritakaracaraṇāya kiṃcit pravilambitaśirase vastrācchāditanetrāya vāmahastapradeśinyagronnāmitanāsāgrāya viśuddhasrotasi dakṣiṇahastena snehamuṣṇāmbunā prataptaṃ rajatasuvarṇatāmramaṇimṛtpātraśuktīnāmanyatamasthaṃ śuktyā picunā vā sukhoṣṇaṃ sneham adrutam āsiñced avyavacchinnadhāraṃ yathā netre na prāpnoti //
Su, Ka., 1, 22.1 ālabhetāsakṛddīnaḥ kareṇa ca śiroruhān /
Su, Ka., 2, 31.1 dhātukṣayaṃ pādakarāsyaśophaṃ dakodaraṃ chardimathātisāram /
Su, Utt., 15, 14.1 tryahānmuktvā karasvedaṃ dattvā śodhanamācaret /
Su, Utt., 27, 9.1 niḥsaṃjño bhavati punarbhavetsasaṃjñaḥ saṃrabdhaḥ karacaraṇaiśca nṛtyatīva /
Su, Utt., 40, 174.1 atha jāte bhavejjantuḥ śūnapādakaraḥ kṛśaḥ /
Su, Utt., 47, 59.1 vāpīṃ bhajeta haricandanabhūṣitāṅgaḥ kāntākaraspṛśan akarkaśaromakūpaḥ /
Su, Utt., 47, 59.2 tatrainamamburuhapatrasamaiḥ spṛśantyaḥ śītaiḥ karoruvadanaiḥ kaṭhinaiḥ stanaiśca //
Sūryaśataka
SūryaŚ, 1, 11.1 dhārā rāyo dhanāyāpadi sapadi karālambabhūtāḥ prapāte tattvālokaikadīpāstridaśapatipuraprasthitau vīthya eva /
Tantrākhyāyikā
TAkhy, 2, 184.1 varam ahimukhe krodhāviṣṭe karau viniveśitau viṣam api varaṃ pītvā suptaṃ yamasya niveśane /
TAkhy, 2, 213.2 saṃtuṣṭasya karaprāpte 'py arthe bhavati nādaraḥ //
TAkhy, 2, 352.1 athāntaḥpurikājanasya rājakumārāṇāṃ ca hastāddhastaṃ ca kautukaparatayā grīvānayanakaracaraṇakarṇāvakarṣaṇaiḥ parasparerṣyābhī rājāṅganābhiḥ sammānaparamparatayā kleśito 'ham //
Vaikhānasadharmasūtra
VaikhDhS, 2, 9.0 dharmyaṃ sadācāraṃ nivītī dakṣiṇe karṇe yajñopavītaṃ kṛtvotkaṭikām āsīno 'hany udaṅmukho rātrau dakṣiṇāmukhas tṛṇair antarite mūtrapurīṣe visṛjen nadyāṃ goṣṭhe pathi chāyāyāṃ bhasmany apsu kuśe darbhe vā nācaret goviprodakāgnivāyvarkatārendūn na paśyan kuryāt vāmahastena liṅgaṃ saṃgṛhyotthāyodakasya pārśve tathāsīno brahmacārī gṛhastho 'pi śiśne dvir hastayoś ca dvir dvir gude ṣaṭ kṛtvas mṛdaṃ dattvoddhṛtair eva jalaiḥ śaucaṃ kuryāt karaṃ vāmaṃ daśa kṛtvaḥ karāv ubhau ca tathā mṛdādbhiḥ prakṣālayet vanasthasya bhikṣoś caitad dviguṇaṃ bhavati rātrau yathoktārdhaṃ vā retovisarge mūtravac chaucaṃ kartavyaṃ retasas trir ity eke sa upavītī prāṅmukha udaṅmukho vānyatrāsitvā mṛdāmbunā pūrvavat pādau pāṇī ca prakṣālyācamya mantreṇācamati //
VaikhDhS, 2, 9.0 dharmyaṃ sadācāraṃ nivītī dakṣiṇe karṇe yajñopavītaṃ kṛtvotkaṭikām āsīno 'hany udaṅmukho rātrau dakṣiṇāmukhas tṛṇair antarite mūtrapurīṣe visṛjen nadyāṃ goṣṭhe pathi chāyāyāṃ bhasmany apsu kuśe darbhe vā nācaret goviprodakāgnivāyvarkatārendūn na paśyan kuryāt vāmahastena liṅgaṃ saṃgṛhyotthāyodakasya pārśve tathāsīno brahmacārī gṛhastho 'pi śiśne dvir hastayoś ca dvir dvir gude ṣaṭ kṛtvas mṛdaṃ dattvoddhṛtair eva jalaiḥ śaucaṃ kuryāt karaṃ vāmaṃ daśa kṛtvaḥ karāv ubhau ca tathā mṛdādbhiḥ prakṣālayet vanasthasya bhikṣoś caitad dviguṇaṃ bhavati rātrau yathoktārdhaṃ vā retovisarge mūtravac chaucaṃ kartavyaṃ retasas trir ity eke sa upavītī prāṅmukha udaṅmukho vānyatrāsitvā mṛdāmbunā pūrvavat pādau pāṇī ca prakṣālyācamya mantreṇācamati //
Viṣṇupurāṇa
ViPur, 1, 2, 48.1 pāyūpasthau karau pādau vāk ca maitreya pañcamī /
ViPur, 1, 9, 2.2 sa dadarśa srajaṃ divyām ṛṣir vidyādharīkare //
ViPur, 1, 9, 10.2 kareṇāghrāya cikṣepa tāṃ srajaṃ dharaṇītale //
ViPur, 1, 9, 106.1 tatas te jagṛhur daityā dhanvantarikare sthitam /
ViPur, 1, 9, 114.2 devarājye sthito devīṃ tuṣṭāvābjakarāṃ tataḥ //
ViPur, 1, 13, 7.2 prajārtham ṛṣayas tasya mamanthur dakṣiṇaṃ karam //
ViPur, 1, 13, 46.1 viṣṇucihnaṃ kare cakraṃ sarveṣāṃ cakravartinām /
ViPur, 1, 20, 27.1 dharmārthakāmaiḥ kiṃ tasya muktis tasya kare sthitā /
ViPur, 1, 22, 69.2 cakrasvarūpaṃ ca mano dhatte viṣṇukare sthitam //
ViPur, 3, 11, 18.1 ekā liṅge gude tisro daśa vāmakare nṛpa /
ViPur, 3, 12, 41.2 maitrīdravāntaḥkaraṇastasya muktiḥ kare sthitā //
ViPur, 3, 14, 26.1 tatrāpyasāmarthyayutaḥ karāgrāgrasthitāṃstilān /
ViPur, 4, 13, 53.1 prītyabhivyañjitakaratalasparśanena cainam apagatayuddhakhedaṃ cakāra //
ViPur, 4, 20, 13.1 yaṃ yaṃ karābhyāṃ spṛśati jīrṇaṃ yauvanam eti saḥ /
ViPur, 5, 5, 9.1 kṛṣṇastasyāḥ stanaṃ gāḍhaṃ karābhyām atipīḍitam /
ViPur, 5, 6, 10.2 ghṛṣṭajānukarau vipra babhūvaturubhāvapi //
ViPur, 5, 11, 16.3 utpāṭyaikakareṇaiva dhārayāmāsa līlayā //
ViPur, 5, 12, 10.2 tvayāyamadripravaraḥ kareṇaikena yaddhṛtaḥ //
ViPur, 5, 13, 46.2 ninye 'nunayam anyāśca karasparśena mādhavaḥ //
ViPur, 5, 13, 49.2 cakāra tatkarasparśanimīlitadṛśaṃ hariḥ //
ViPur, 5, 18, 29.2 śaithilyam upayāntyāśu kareṣu valayānyapi //
ViPur, 5, 30, 41.2 vajrodyatakaraṃ śakramanuyāsyanti cāmarāḥ //
ViPur, 5, 30, 52.2 babhūvustridaśāḥ sajjāḥ śakre vajrakare sthite //
ViPur, 5, 33, 39.1 chinne bāhuvane tattu karasthaṃ madhusūdanaḥ /
ViPur, 5, 34, 44.2 taccakraṃ prasphuraddīpti viṣṇorabhyāyayau karam //
ViPur, 6, 7, 83.1 samasthitorujaṅghaṃ ca susthitāṅghrikarāmbujam /
Viṣṇusmṛti
ViSmṛ, 1, 25.1 mṛṇālakomalau bāhū karau kisalayopamau /
ViSmṛ, 1, 43.1 saṃvāhyamānāṅghriyugaṃ lakṣmyā karatalaiḥ śubhaiḥ /
ViSmṛ, 5, 48.1 gajāśvoṣṭragoghātī tv ekakarapādaḥ kāryaḥ //
ViSmṛ, 5, 65.1 pādakeśāṃśukakaraluñcane daśa paṇān //
ViSmṛ, 5, 68.1 karapādadantabhaṅge karṇanāsāvikartane madhyamam //
ViSmṛ, 5, 77.1 go'śvoṣṭragajāpahāry ekakarapādaḥ kāryaḥ //
ViSmṛ, 5, 78.1 ajāvyapahāry ekakaraś ca //
ViSmṛ, 5, 134.1 dyūte kūṭākṣadevināṃ karacchedaḥ //
ViSmṛ, 5, 136.2 utkṣepakānāṃ ca karacchedaḥ //
ViSmṛ, 5, 191.1 udyatāsiviṣāgniṃ ca śāpodyatakaraṃ tathā /
ViSmṛ, 7, 3.1 rājādhikaraṇe tanniyuktakāyasthakṛtaṃ tadadhyakṣakaracihnitaṃ rājasākṣikam //
ViSmṛ, 11, 3.1 tataḥ prāṅmukhasya prasāritabhujadvayasya saptāśvatthapatrāṇi karayor dadyāt //
ViSmṛ, 11, 4.1 tāni ca karadvayasahitāni sūtreṇa veṣṭayet //
ViSmṛ, 11, 10.1 karau vimṛditavrīhes tasyādāveva lakṣayet /
ViSmṛ, 28, 15.1 tasya ca vyatyastakaraḥ pādāvupaspṛśet //
ViSmṛ, 60, 25.1 ekā liṅge gude tisras tathaikatra kare daśa /
ViSmṛ, 68, 35.1 nānārdrakaramukhaśca //
ViSmṛ, 73, 22.1 atra pitaro mādayadhvaṃ yathābhāgam iti darbhamūle karāvagharṣaṇam //
ViSmṛ, 97, 1.1 ūrusthottānacaraṇaḥ savye kare karam itaraṃ nyasya tālusthācalajihvo dantair dantān asaṃspṛśan svaṃ nāsikāgraṃ paśyan diśaścānavalokayan vibhīḥ praśāntātmā caturviṃśatyā tattvair vyatītaṃ cintayet //
ViSmṛ, 97, 1.1 ūrusthottānacaraṇaḥ savye kare karam itaraṃ nyasya tālusthācalajihvo dantair dantān asaṃspṛśan svaṃ nāsikāgraṃ paśyan diśaścānavalokayan vibhīḥ praśāntātmā caturviṃśatyā tattvair vyatītaṃ cintayet //
Yājñavalkyasmṛti
YāSmṛ, 1, 19.1 kaniṣṭhādeśinyaṅguṣṭhamūlāny agraṃ karasya ca /
YāSmṛ, 1, 232.1 tathācchādanadānaṃ ca karaśaucārtham ambu ca /
YāSmṛ, 2, 103.1 karau vimṛditavrīher lakṣayitvā tato nyaset /
YāSmṛ, 2, 208.2 satyas tadardhikaḥ pādanāsākarṇakarādiṣu //
YāSmṛ, 2, 217.1 pādakeśāṃśukakarolluñcaneṣu paṇān daśa /
YāSmṛ, 2, 274.2 kāryau dvitīyāparādhe karapādaikahīnakau //
YāSmṛ, 2, 279.2 vikarṇakaranāsauṣṭhīṃ kṛtvā gobhiḥ pramāpayet //
YāSmṛ, 2, 288.2 dūṣaṇe tu karaccheda uttamāyāṃ vadhas tathā //
YāSmṛ, 3, 119.2 sahasrakarapannetraḥ sūryavarcāḥ sahasrakaḥ //
YāSmṛ, 3, 198.1 ūrusthottānacaraṇaḥ savye nyasyottaraṃ karam /
Śatakatraya
ŚTr, 1, 65.1 kare ślāghyas tyāgaḥ śirasi gurupādapraṇayitā mukhe satyā vāṇī vijayi bhujayor vīryam atulam /
ŚTr, 2, 16.2 karābhyāṃ padmarāgābhyāṃ reje ratnamayīva sā //
ŚTr, 2, 21.2 stanottarīyeṇa karoddhṛtena nivārayantī śaśino mayūkhān //
ŚTr, 2, 38.2 no cen mugdhāṅganānāṃ stanajaghanaghanābhogasambhoginīnāṃ sthūlopasthasthalīṣu sthagitakaratalasparśalīlodyamānām //
ŚTr, 2, 66.1 kiṃ kandarpa karaṃ kadarthayasi re kodaṇḍaṭaṅkāritaṃ re re kokila komalaṃ kalaravaṃ kiṃ vā vṛthā jalpasi /
ŚTr, 3, 94.2 ātmārāmaḥ phalāśī guruvacanaratas tvatprasādāt smarāre duḥkhaṃ mokṣye kadāhaṃ samakaracaraṇe puṃsi sevāsamuttham //
Ṛtusaṃhāra
ṚtuS, Tṛtīyaḥ sargaḥ, 23.1 karakamalamanojñāḥ kāntasaṃsaktahastā vadanavijitacandrāḥ kāścidanyāstaruṇyaḥ /
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 28.1 netre nimīlayati roditi yāti śokaṃ ghrāṇaṃ kareṇa viruṇaddhi virauti coccaiḥ /
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 31.2 karakisalayakāntiṃ pallavairvidrumābhair upahasati vasantaḥ kāminīnāmidānīm //
Ṭikanikayātrā
Ṭikanikayātrā, 9, 24.2 lubdho 'sahāyo vyasanī kṛtaghnaḥ sthitiprabhettā karaśīrṇarāṣṭraḥ //
Abhidhānacintāmaṇi
AbhCint, 2, 48.1 pañcame tu varṣaśatāyuṣaḥ saptakarocchrayāḥ /
Bhadrabāhucarita
Bhadrabāhucarita, 1, 13.2 praṇipatya tato 'prākṣīt karau mukulayan nṛpaḥ //
Bhāgavatapurāṇa
BhāgPur, 1, 11, 2.2 dādhmāyamānaḥ karakañjasampuṭe yathābjakhaṇḍe kalahaṃsa utsvanaḥ //
BhāgPur, 1, 11, 23.1 prahvābhivādanāśleṣakarasparśasmitekṣaṇaiḥ /
BhāgPur, 1, 12, 33.2 rājā labdhadhano dadhyau nānyatra karadaṇḍayoḥ //
BhāgPur, 1, 19, 26.1 taṃ dvyaṣṭavarṣaṃ sukumārapādakarorubāhvaṃsakapolagātram /
BhāgPur, 2, 3, 21.2 śāvau karau no kurute saparyāṃ harerlasatkāñcanakaṅkaṇau vā //
BhāgPur, 2, 5, 3.2 karāmalakavadviśvaṃ vijñānāvasitaṃ tava //
BhāgPur, 2, 7, 32.2 dhartocchilīndhram iva saptadināni saptavarṣo mahīdhram anaghaikakare salīlam //
BhāgPur, 2, 9, 18.2 babhāṣa īṣatsmitaśociṣā girā priyaḥ priyaṃ prītamanāḥ kare spṛśan //
BhāgPur, 3, 12, 23.2 prāṇād vasiṣṭhaḥ saṃjāto bhṛgus tvaci karāt kratuḥ //
BhāgPur, 3, 19, 3.1 sā hatā tena gadayā vihatā bhagavatkarāt /
BhāgPur, 3, 19, 25.2 kareṇa karṇamūle 'han yathā tvāṣṭraṃ marutpatiḥ //
BhāgPur, 3, 20, 36.1 naikatra te jayati śālini pādapadmaṃ ghnantyā muhuḥ karatalena patatpataṃgam /
BhāgPur, 3, 26, 13.2 vāk karau caraṇau meḍhraṃ pāyur daśama ucyate //
BhāgPur, 3, 28, 27.2 saṃcintayed daśaśatāram asahyatejaḥ śaṅkhaṃ ca tatkarasaroruharājahaṃsam //
BhāgPur, 4, 13, 19.2 gatāsostasya bhūyaste mamanthurdakṣiṇaṃ karam //
BhāgPur, 4, 20, 14.2 hartānyathā hṛtapuṇyaḥ prajānāmarakṣitā karahāro 'ghamatti //
BhāgPur, 4, 25, 28.2 tvadaṅghrikāmāptasamastakāmaṃ kva padmakośaḥ patitaḥ karāgrāt //
BhāgPur, 10, 5, 20.2 jñātvā dattakaraṃ rājñe yayau tadavamocanam //
Bhāratamañjarī
BhāMañj, 1, 171.2 tatkartāraṃ śaśāpeti kampamānakarādharaḥ //
BhāMañj, 1, 312.2 kareṇādāya lolākṣīṃ punarviṣṇurivāvanim //
BhāMañj, 1, 541.2 kareṇānetumākṛṣṭāmapūrveṇa dvijanmanā //
BhāMañj, 1, 576.2 apyākulālikulahuṃkṛtibhir latābhir bhītyeva pallavakarairvidhutairniṣiddhaḥ //
BhāMañj, 1, 679.1 tataḥ kāntākarādhūtasitacāmaravījitaḥ /
BhāMañj, 1, 681.2 viveśādhirathiḥ sūto yaṣṭivyagrakaraḥ skhalan //
BhāMañj, 1, 847.1 ayaṃ na bhavasītyuktvā karābhyāṃ kālasaṃnibhaḥ /
BhāMañj, 1, 887.2 karākīrṇāmbudhārābhiścakāra hariṇīdṛśām //
BhāMañj, 1, 1114.1 putryāstava vayaṃ sarve grahīṣyāmaḥ karaṃ nṛpa /
BhāMañj, 1, 1279.1 karapallavinī śyāmā kaṭākṣabhramarākulā /
BhāMañj, 5, 407.2 spṛśankarikarākāram ūrum ūrīkṛtānayaḥ //
BhāMañj, 5, 422.1 paścimāṃ ca tato gatvā paścādyatra raviḥ karān /
BhāMañj, 5, 427.1 tataḥ prabhāte visrastapakṣaḥ śīrṇakarānanaḥ /
BhāMañj, 5, 542.2 rukmī nāma kare yasya māhendravijayaṃ dhanuḥ //
BhāMañj, 6, 36.2 karādutsṛjya gāṇḍīvaṃ niṣasāda viṣādavān //
BhāMañj, 6, 186.2 jaitrī triśūlakaraśiṣyamunerudagrā gāṅgeyaśātaviśikhāvalir ullalāsa //
BhāMañj, 6, 197.1 teṣāṃ kaṅkaṇaratnāṃśupaṭalāḥ karanirgatāḥ /
BhāMañj, 7, 156.2 saratnamukuṭaiḥ śīrṣaiḥ saprāsāsiśaraiḥ karaiḥ //
BhāMañj, 7, 473.2 nardankarebhyo vīrāṇāmāyudhāni nyapātayat //
BhāMañj, 7, 518.1 tyaktvā vāmakarākṛṣṭāṃ sātyakermūrdhajāvalīm /
BhāMañj, 10, 41.2 svakarānniḥsṛtaṃ bhasma tenābhūnnirmado muniḥ //
BhāMañj, 10, 108.1 tato gurusutaḥ kopādviniṣpiṣya kare karam /
BhāMañj, 10, 108.1 tato gurusutaḥ kopādviniṣpiṣya kare karam /
BhāMañj, 13, 104.1 tatastasya karacchedamādideśa mahīpatiḥ /
BhāMañj, 13, 105.1 tadgirā ca punarnadyāṃ snātvā jātakaradvayaḥ /
BhāMañj, 13, 647.1 karābhyāṃ śiśunānena vitīrṇaṃ salilāñjalim /
BhāMañj, 13, 675.2 sa babhūva trinetrasya brahmavākyātkarāgragaḥ //
BhāMañj, 13, 1211.1 karairgṛhītvā tyajati payo bhūmau praviśya ca /
BhāMañj, 13, 1212.3 dṛṣṭo mayā mahāsattvo ravistasyāgrahītkaram //
BhāMañj, 13, 1234.1 na hi nāma svayaṃ kaścitkareṇākṛṣya mṛtyunā /
BhāMañj, 13, 1730.2 netre karābhyāṃ pidadhe sa tenābhūttrilocanaḥ //
BhāMañj, 19, 27.2 manuṃ svāyaṃbhuvaṃ vatsaṃ kṛtvā karapuṭodare //
Garuḍapurāṇa
GarPur, 1, 8, 14.1 brahmāṇaṃ sarvagātreṣu karayoḥ śrīdharaṃ tathā /
GarPur, 1, 11, 5.1 mantranyāsaṃ tataḥ kuryāttrividhaṃ karadehayoḥ /
GarPur, 1, 11, 8.1 bāhvośca karayorjānvoḥ pādayoścāpi vinyaset /
GarPur, 1, 11, 8.2 padmākārau karau kṛtvā madhye 'ṅguṣṭhaṃ niveśayet //
GarPur, 1, 11, 12.1 karamadhye netrabījam aṅganyāso 'pyayaṃ kramaḥ /
GarPur, 1, 11, 13.2 netraṃ netre vidhātavyam astraṃ ca karayordvayoḥ //
GarPur, 1, 11, 31.2 mudreyaṃ narasiṃhasya nyubjaṃ kṛtvā karadvayam //
GarPur, 1, 12, 3.1 tatastrividhaḥ karakāyanyāsaḥ /
GarPur, 1, 13, 11.2 karaśīrṣādyaṅgulīṣu satya tvaṃ bāhupañjaram //
GarPur, 1, 18, 14.1 ātmānaṃ devarūpaṃ ca karāṅganyāsakaṃ caret /
GarPur, 1, 19, 12.2 kāyasya vāmabhāge tu striyā vāyuvahātkarāt //
GarPur, 1, 19, 21.1 aṅguṣṭhādi kaniṣṭhāntaṃ kare nyasyātha dehake /
GarPur, 1, 19, 27.1 nyasya haṃsaṃ vāmakare nāsāmukhanirodhakṛt /
GarPur, 1, 20, 6.1 dhūmārakte karaṃ madhye dhyātvā khe cintayennaraḥ /
GarPur, 1, 20, 15.2 indravajraṃ kare dhyātvā duṣṭameghādivāraṇam /
GarPur, 1, 22, 4.1 mahāmudrā hi sarveṣāṃ karāṅganyāsamācaret /
GarPur, 1, 23, 55.1 pañcavaktraḥ karāgraiḥ svairdaśabhiścaiva dhārayan /
GarPur, 1, 23, 56.1 dakṣaiḥ karairvāmakaiśca bhujaṅgaṃ cākṣasūtrakam /
GarPur, 1, 26, 1.11 vāṃ karapṛṣṭhāyai namaḥ //
GarPur, 1, 26, 2.3 aiṃ hrīṃ śrīṃ karāsphālāya namaḥ /
GarPur, 1, 26, 2.4 mahātejorūpaṃ huṃ huṅkāreṇa karāsphālanaṃ kuryāt //
GarPur, 1, 38, 7.1 oṃ namo bhagavati cāmuṇḍe śmaśānavāsini kapālahaste mahāpretasamārūḍhe mahāvimānamālākule kālarātri bahugaṇaparivṛte mahāmukhe bahubhuje sughaṇṭāḍamarukiṅkiṇīke aṭṭāṭṭahāse kilikili huṃ sarvanādaśabdabahule gajacarmaprāvṛtaśarīre rudhiramāṃsadigdhe lolagrajihve mahārākṣasi raudradaṃṣṭrākarāle bhīmāṭṭāṭṭahāse sphuritavidyutsamaprabhe cala cala karālanetre hilihili lalajjihve hraiṃ hrīṃ bhṛkuṭimukhi oṃ kārabhadrāsane kapālamālāveṣṭite jaṭāmukuṭaśaśāṅkadhāriṇi aṭṭāṭṭahāse kilikili huṃhuṃ daṃṣṭrāghorāndhakāriṇi sarvavighnavināśini idaṃ karma sādhaya sādhaya śīghraṃ kuru kuru kaha kaha aṅkuśe samanupraveśaya vargaṃ vargaṃ kampaya kampaya cala cala cālaya cālaya rudhiramāṃsamadyapriye hana hana kuṭṭa kuṭṭa chinda chinda māraya māraya anubūma anubūma vajraśarīraṃ sādhaya sādhaya trailokyagatamapi duṣṭamaduṣṭaṃ vā gṛhītamagṛhītam āveśaya āveśaya krāmaya krāmaya nṛtya nṛtya bandha bandha valga valga koṭarākṣi ūrdhvakeśi ulūkavadane karakiṅkiṇi karaṅkamālādhāriṇi daha daha paca paca gṛhṇa gṛhṇa maṇḍalamadhye praveśaya praveśaya kiṃ vilambasi brahmasatyena viṣṇusatyena ṛṣisatyena rudrasatyena āveśaya āveśaya kilikili khili khili mili mili cili cili vikṛtarūpadhāriṇi kṛṣṇabhujaṅga veṣṭitaśarīra sarvagrahāveśini pralambhoṣṭhi bhrūmagnanāsike vikaṭamukhi kapilajaṭe brāhmi bhañja bhañja jvala jvala kālamukhi khala khala kharakharaḥ pātaya pātaya raktākṣi dhūrṇāpaya dhūrṇāpaya bhūmiṃ pātaya pātaya śiro gṛhṇa gṛhṇa cakṣur mīlaya mīlaya bhañja bhañja pādau gṛhṇa gṛhṇa mudrāṃ sphoṭaya sphoṭaya huṃ hūṃ phaṭ vidāraya vidāraya triśūlena bhedaya bhedaya vajreṇa /
GarPur, 1, 41, 3.1 kruddho raktena saṃmārjya karau tābhyāṃ pragṛhya ca /
GarPur, 1, 46, 2.1 īśāne ca śiraḥ pādau nairṛte 'gnyanile karau /
GarPur, 1, 47, 15.1 karāgraṃ vedavatkṛtvā dvāraṃ bhāgāṣṭamaṃ bhavet /
GarPur, 1, 48, 66.2 pātraṃ gṛhya karābhyāṃ ca kuṇḍaṃ bhrāmya tataḥ punaḥ //
GarPur, 1, 51, 6.1 yattu pāpopaśāntyai ca dīyate vidupāṃ kare /
GarPur, 1, 63, 4.2 alparomayutā śreṣṭhā jaṅghā hastikaropamā //
GarPur, 1, 64, 15.2 śubhe jaṅghe virome ca ūrū hastikaropamau //
GarPur, 1, 65, 6.1 mṛduromā samā jaṅghā tathā karikaraprabhā /
GarPur, 1, 65, 38.2 niḥsvānāṃ romaśau hrasvau śreṣṭhau karikaraprabhau //
GarPur, 1, 65, 40.2 kapitulyakarāḥ niḥsvā vyāghratulyakarairbalam //
GarPur, 1, 65, 40.2 kapitulyakarāḥ niḥsvā vyāghratulyakarairbalam //
GarPur, 1, 65, 41.1 pitṛvittavināśaśca nimnāt karatalānnarāḥ /
GarPur, 1, 65, 43.1 prottānakaradātāro viṣamairviṣamā narāḥ /
GarPur, 1, 65, 43.2 karaiḥ karatalaiścaiva lākṣābhir īśvarāstalaiḥ //
GarPur, 1, 65, 43.2 karaiḥ karatalaiścaiva lākṣābhir īśvarāstalaiḥ //
GarPur, 1, 65, 47.2 nṛpateḥ karatalagā maṇibandhātsamutthitāḥ //
GarPur, 1, 65, 50.2 cakrāsitomaradhanuḥkuntābhā nṛpateḥ kare //
GarPur, 1, 65, 89.2 pṛṣṭhaṃ catvāri raktāni karatālvadharā nakhāḥ //
GarPur, 1, 65, 95.2 ūrū karikarākārāv aromau ca samau śubhau //
GarPur, 1, 65, 106.2 nigūḍhamaṇibandhau ca padmagarbhopamau karau //
GarPur, 1, 65, 107.1 na nimnaṃ nonnataṃ strīṇāṃ bhavetkaratalaṃ śubham /
GarPur, 1, 65, 107.3 rekhā yā maṇibandhotthā gatā madhyāṅguliṃ kare //
GarPur, 1, 94, 6.1 kaniṣṭhādeśinyaṅguṣṭhamūlānyagraṃ karasya ca /
GarPur, 1, 110, 21.2 pādalagnaṃ karasthena kaṇṭakenaiva kaṇṭakam //
GarPur, 1, 114, 29.1 bālātapaś cāpy atimaithunaṃ ca śmaśānadhūmaḥ karatāpanaṃ ca /
GarPur, 1, 120, 2.1 gaurīṃ yajed bilvapatraiḥ kuśodakakarastataḥ /
GarPur, 1, 147, 83.2 uṣṇatvaṃ tena dehasya śītatvaṃ karapādayoḥ //
GarPur, 1, 157, 20.1 mūrchā śiroruviṣṭambhaḥ śvayathuḥ karapādayoḥ /
GarPur, 1, 159, 37.1 śītapriyatvaṃ galatāluśoṣo mādhuryam āsye karapādadāhaḥ /
GarPur, 1, 161, 4.2 tenārtāḥ śuṣkatālvoṣṭhāḥ sarvapādakarodarāḥ //
Gītagovinda
GītGov, 1, 8.1 tava karakamalavare nakham adbhutaśṛṅgam dalitahiraṇyakaśiputanubhṛṅgam //
GītGov, 1, 49.2 mañjulavañjulakuñjagatam vicakarṣa kareṇa dukūle /
GītGov, 1, 50.1 karatalatālataralavalayāvalikalitakalasvanavaṃśe /
GītGov, 2, 8.2 karacaraṇorasi maṇigaṇabhūṣaṇakiraṇavibhinnatamisram //
GītGov, 4, 10.2 praṇamati makaram adhaḥ vinidhāya kare ca śaram navacūtam //
GītGov, 7, 44.1 jitabisaśakale mṛdubhujayugale karatalanalinīdale /
GītGov, 11, 8.1 anilataralakisalayanikareṇa kareṇa latānikurambam /
GītGov, 11, 14.1 smaraśarasubhaganakhena kareṇa sakhīm avalambya salīlam /
GītGov, 12, 4.1 karakamalena karomi caraṇamaham āgamitā asi vidūram /
GītGov, 12, 20.1 kuru yadunandana candanaśiśiratareṇa kareṇa payodhare /
Hitopadeśa
Hitop, 1, 81.2 uṣṇo dahati cāṅgāraḥ śītaḥ kṛṣṇāyate karam //
Hitop, 1, 140.2 saṃtuṣṭasya karaprāpte'py arthe bhavati nādaraḥ //
Hitop, 1, 170.3 karanihatakandukasamāḥ pātotpātā manuṣyāṇām //
Hitop, 2, 144.3 svanāśāya yathā nyasto darpāt sarpamukhe karaḥ //
Hitop, 3, 10.15 yata ekāntamṛduḥ karatalastham apy arthaṃ rakṣitum akṣamaḥ /
Hitop, 3, 136.2 skhalato hi karālambaḥ suśiṣṭair eva kīyate //
Kathāsaritsāgara
KSS, 1, 1, 2.1 saṃdhyānuttotsave tārāḥ kareṇoddhūya vighnajit /
KSS, 1, 2, 15.1 kiṃcaitanme kapālātma jagaddevi kare sthitam /
KSS, 1, 5, 133.2 tatsamakṣaṃ ca tasyarṣeḥ kuśenābhūtkarakṣatiḥ //
KSS, 1, 6, 57.2 gokarṇasadṛśau kṛtvā karāvābaddhasāraṇau //
KSS, 1, 6, 110.1 asiñcattatra dayitāḥ sahelaṃ karavāribhiḥ /
KSS, 2, 1, 73.1 kṛṣṭvā ca svakarānmātā tasya snehānmṛgāvatī /
KSS, 2, 1, 73.2 sahasrānīkanāmāṅkaṃ cakāra kaṭakaṃ kare //
KSS, 2, 3, 69.1 so 'pyutkṣipya karaṃ vāmaṃ maunasthastasya bhūpateḥ /
KSS, 2, 3, 70.1 rājāpi laghuhastatvātkare tatraiva tatkṣaṇam /
KSS, 2, 5, 80.2 tadanyasya kare padmaṃ mlānimeṣyati nānyathā //
KSS, 2, 6, 28.1 sāpi priyakarasparśasāndrānandanimīlitā /
KSS, 2, 6, 60.1 tau cāpyapūjayadrājā sacivau svakarārpitaiḥ /
KSS, 3, 2, 79.1 tataḥ sa vedīm āruhya tasyā jagrāha yatkaram /
KSS, 3, 2, 82.1 mumoca sa kṛtodvāhaḥ karādvatseśvaro vadhūm /
KSS, 3, 3, 128.2 dṛṣṭvā nivārya vāmena kareṇa tamuvāca sā //
KSS, 3, 4, 164.1 etacchrutvā sa nirgatya kareṇāhatya taṃ punaḥ /
KSS, 3, 4, 204.1 śrīruvāsāmbujaprītyā nūnaṃ rājasutākare /
KSS, 3, 4, 278.2 dhyātopanatamāgneyaṃ khaḍgaṃ bibhratkareṇa saḥ //
KSS, 3, 4, 302.1 dhyātopasthitamāgneyaṃ khaḍgaṃ kṛtvā ca taṃ kare /
KSS, 3, 4, 329.2 kare kṛpāṇamāgneyaṃ cintitopanataṃ dadhat //
KSS, 3, 5, 92.1 avanamya kare datte kaliṅgair agragais tataḥ /
KSS, 3, 5, 96.2 karair āhanyamāneṣu yāvat kāntākuceṣvapi //
KSS, 3, 5, 110.1 gṛhītārikaraḥ śrīmān pāpasya puruṣottamaḥ /
KSS, 4, 2, 91.2 maitrīdānadayādhairyanidhinā kaṅkaṇī karaḥ //
KSS, 5, 2, 152.2 tasmād ākarṣaṇasrastam avatasthe karāntare //
KSS, 6, 1, 43.2 tailapūrṇaṃ kare pātraṃ dattvā rājā jagāda saḥ //
Kālikāpurāṇa
KālPur, 52, 18.2 kareṇānena mantreṇa yūṃ saḥ kṣityā iti svayam //
KālPur, 52, 26.1 phaḍantenātmanāpyatra kareṇaiva nibandhayet /
KālPur, 53, 7.1 saṃmṛjya savyahastena ghrātvā vāmakareṇa tu /
KālPur, 53, 8.1 raktaṃ puṣpaṃ gṛhītvā tu karābhyāṃ pāṇikacchapam /
KālPur, 53, 10.2 aṅgulīr yojayet pṛṣṭhe dakṣiṇasya karasya ca //
KālPur, 53, 11.2 adhomukhe tu te kuryād dakṣiṇasya karasya ca //
KālPur, 53, 38.1 prāntena kuryād vinyāsaṃ pūrvaṃ karataladvaye /
KālPur, 55, 36.1 pūjayitvā tato mālāṃ gṛhṇīyād dakṣiṇe kare /
KālPur, 56, 31.2 nakhadantakaroṣṭhapādau rāṃ māṃ pātu sadaiva hi //
KālPur, 56, 65.2 dharmārthakāmamokṣāśca tasya nityaṃ kare sthitāḥ //
Kṛṣiparāśara
KṛṣiPar, 1, 116.2 yotraṃ hastacatuṣkaṃ syāt rajjuḥ pañcakarātmikā //
Kṛṣṇāmṛtamahārṇava
KAM, 1, 72.2 tāv eva kevalau ślāghyau yau tatpūjākarau karau //
KAM, 1, 84.1 re re manuṣyāḥ puruṣottamasya karau na kasmān mukulīkurudhve /
KAM, 1, 88.2 padbhyāṃ karābhyāṃ jānubhyāṃ praṇāmo 'ṣṭāṅga īritaḥ //
KAM, 1, 186.1 karāvalambanaṃ dehi śrīkṛṣṇa kamalekṣaṇa /
KAM, 1, 198.2 vāñchanti karasaṃsparśaṃ teṣāṃ devāḥ savāsavāḥ //
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 3.2 dattvā jagattrayahitaḥ svakarāvalambaṃ vāñchāṃ sa vo dinakaraḥ saphalīkarotu //
Mātṛkābhedatantra
MBhT, 4, 13.2 aṣṭasiddhiḥ kare tasya sa eva śambhur avyayaḥ /
MBhT, 6, 50.1 tatkṣaṇe hi vijānīyāt sarvasiddhiḥ kare sthitā /
MBhT, 13, 15.2 karabhraṣṭaṃ tathā chinnaṃ mahāvighnasya kāraṇam //
MBhT, 13, 21.1 karabhraṣṭe tathā chinne puraścaraṇam ācaret /
Narmamālā
KṣNarm, 1, 78.2 dāpyaprasāritakaro lekhānaskhalito 'likhat //
KṣNarm, 3, 56.1 śmaśānakośaśapathaiḥ kṣīṇajihvākarādharā /
Nāṭyaśāstravivṛti
NŚVi zu NāṭŚ, 6, 32.2, 36.2 svedodgama iva karatalasaṃsparśādeṣa me vapuṣi //
NŚVi zu NāṭŚ, 6, 72.2, 10.0 vepituṃ pravṛttaṃ yatkaracaraṇaṃ ādikarmaiva bhayavyañjakaṃ vyādhyādivailakṣaṇyasūcanāt //
NŚVi zu NāṭŚ, 6, 72.2, 52.0 yatra tu rājā na kṛtakaṃ parānugrahāya krodhavismayādīndarśayati tatra vyabhicāritaiva teṣāṃ na sthāyitetyetadarthaḥ sūcikāmeva guruvaṃśāntaraprasiddhām āryāṃ paṭhati karacaraṇeti //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 262.2 kareṇa dakṣiṇenordhvaṃ gatena triguṇīkṛtam /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 268.2 tristāḍayet karatalaṃ devānāṃ tṛptidaṃ hi tat //
Rasahṛdayatantra
RHT, 6, 6.1 itthaṃ ca śoṣitajalaḥ karamardanataḥ sunirmalībhūtaḥ /
Rasamañjarī
RMañj, 10, 4.1 dūto raktakaṣāyakṛṣṇavasano dantī jarāmarditas tailābhyaktaśarīrakāyudhakaro dīnāśrupūrṇānanaḥ /
Rasaprakāśasudhākara
RPSudh, 3, 32.2 karamitā sukṛtāpi hi cuhlikā hyupari tatra niveśaya ca bhājanaṃ //
Rasaratnasamuccaya
RRS, 7, 29.2 kṛṣṇarekhākaro vaidyo dagdhahastaḥ sa ucyate //
RRS, 22, 22.2 dhanyo buddhikaraśca putrajananaḥ saubhāgyakṛdyoṣitāṃ nirdoṣaḥ smaramandirāmayaharo yogādaśeṣārtinut //
Rasaratnākara
RRĀ, Ras.kh., 3, 7.2 vaktre śirasi kaṇṭhe vā karṇe vā dhāritā kare //
RRĀ, Ras.kh., 8, 12.2 spraṣṭuṃ candro yadā gacchettadā kṣipraṃ karāñjalim //
RRĀ, V.kh., 4, 29.2 snigdhakhalve karāṅgulyā devadālīdrave plutam //
RRĀ, V.kh., 4, 31.2 karāṅguṣṭhena saṃmardya yāmādbhavati piṣṭikā //
RRĀ, V.kh., 6, 84.2 mardayettu karāṅgulyā jāyate gandhapiṣṭikā //
RRĀ, V.kh., 18, 130.1 trailokyavyāpako yo'sau taṃ kare dhārayettu yaḥ /
Rasendracintāmaṇi
RCint, 5, 18.3 mardayecca karāṅgulyā gandhabandhaḥ prajāyate //
RCint, 8, 277.2 ūrdhvaṃ payo'gnim adhare vinidhāya dhīrāḥ siddhīḥ samagramatulāḥ svakare kurudhvam //
Rasendracūḍāmaṇi
RCūM, 3, 27.2 kṛṣṇarekhākaro vaidyo dagdhahasto vivarjitaḥ //
Rasārṇava
RArṇ, 1, 13.1 karāmalakavat sāpi pratyakṣaṃ nopalabhyate /
RArṇ, 2, 9.2 karairadhiṣṭhitā devi yojyās te nidhisādhane //
RArṇ, 2, 50.2 tatreṣṭikābhiḥ racite karapīṭhe sureśvari //
RArṇ, 2, 93.2 karanyāsaṃ purā kṛtvā aṅganyāsamanantaram /
RArṇ, 12, 345.2 vaktre kare ca bibhṛyāt sarvāyudhanivāraṇāt //
RArṇ, 15, 65.3 mardayettu karāṅgulyā gandhapiṣṭistu jāyate //
Ratnadīpikā
Ratnadīpikā, 1, 23.2 rātrau nivārayedbhūtān naro hi karadhāraṇāt //
Ratnadīpikā, 2, 3.1 jīmūtaṃ pariśuklābhaṃ karau pāṭalabhāsvaram /
Rājanighaṇṭu
RājNigh, Gr., 17.2 ekārthādis tad etais trikaraparicitaiḥ prātibhonmeṣasargaṃ vargair āsādya vaidyo nijamatahṛdaye nistarāṃ niścinotu //
RājNigh, Pipp., 159.3 viśodhanī ca kumbhī ca jñeyā cāgnikarāhvayā //
RājNigh, Mūl., 6.1 eṣu nāgakarāhvā ca pattraśākam athocyate /
RājNigh, Mūl., 9.1 vasukaḥ phañjikādiś ca miśrako 'ṅkakarāhvayaḥ /
RājNigh, Kar., 12.2 gaurīpuṣpaḥ siddhapuṣpo dvikarāhvaḥ prakīrtitaḥ //
RājNigh, Āmr, 11.2 priyāmbuḥ kokilāvāsaḥ sa proktas trikarāhvayaḥ //
RājNigh, Āmr, 263.1 yasyājasravikasvarāmalayaśaḥprāgbhārapuṣpodgamaḥ sāścaryaṃ vibudhepsitāni phalati śrīmān karaḥ svardrumaḥ /
RājNigh, 12, 39.2 vāhlīkaṃ ghusṛṇaṃ vareṇyam aruṇaṃ kāleyakaṃ jāguḍaṃ kāntaṃ vahniśikhaṃ ca kesaravaraṃ gauraṃ karākṣīritam //
RājNigh, 12, 58.2 medhyā manoramā śyāmā rāmā bhūmikarāhvayā //
RājNigh, 13, 53.2 suvarṇakarajaḥ śuddhaḥ sindūro maṅgalapradaḥ //
RājNigh, Kṣīrādivarga, 82.2 kaṣāyaṃ laghu viṣṭambhi tiktaṃ cāgnikaraṃ param //
RājNigh, Manuṣyādivargaḥ, 53.0 pāṇis tu pañcaśākhaḥ syāt karo hastaḥ śayastathā //
RājNigh, Manuṣyādivargaḥ, 54.0 karamūle maṇibandho bhujamadhye kūrparaḥ kaphoṇiśca //
RājNigh, Manuṣyādivargaḥ, 59.1 karasyādhaḥ prapāṇiḥ syādūrdhvaṃ karatalaṃ smṛtam /
RājNigh, Manuṣyādivargaḥ, 59.1 karasyādhaḥ prapāṇiḥ syādūrdhvaṃ karatalaṃ smṛtam /
RājNigh, Manuṣyādivargaḥ, 82.1 karo bhavet saṃhitavistṛtāṅgulas talaś capeṭaḥ pratalaḥ prahastakaḥ /
Sarvadarśanasaṃgraha
SDS, Rāseśvaradarśana, 5.3 karāmalakavatsāpi pratyakṣā nopalabhyate /
Skandapurāṇa
SkPur, 7, 2.1 taṃ dṛṣṭvā vikṛtaṃ brahmā kapālakarabhūṣaṇam /
SkPur, 8, 33.1 mṛṣṭakuṇḍalinaṃ caiva śūlāsaktamahākaram /
SkPur, 8, 34.2 akṣasūtrakaraṃ caiva duṣprekṣyamakṛtātmabhiḥ /
SkPur, 9, 6.2 somasūryarkṣamālāya akṣasūtrakarāya ca //
SkPur, 9, 33.2 satatam abhidadhānaś cekitānātmacittaḥ karacaraṇalalāmaḥ sarvadṛgdevadevaḥ //
SkPur, 21, 12.1 sa taṃ kareṇa saṃgṛhya uddhṛtya salilācca ha /
SkPur, 22, 2.1 karābhyāṃ susukhābhyāṃ tu saṃgṛhya paramārtihā /
SkPur, 23, 49.2 namaḥ kuṣmāṇḍarājāya vajrodyatakarāya ca /
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 11.2, 9.0 karālambabhūtā iti hasteṣvādāyottārayantītyarthaḥ //
Tantrasāra
TantraS, Trayodaśam āhnikam, 4.0 tatra yāgagṛhāgre bahir eva sāmānyanyāsaṃ kuryāt karayoḥ pūrvaṃ tato dehe //
Tantrāloka
TĀ, 1, 44.2 vilīyate tadā jīvanmuktiḥ karatale sthitā //
TĀ, 9, 32.2 samagrāśca yathā daṇḍasūtracakrakarādayaḥ //
TĀ, 16, 263.1 karapāṇyabhijalpau tau saṃkīryetāṃ kathaṃ kila /
TĀ, 20, 2.2 vāyavyapuranirdhūte kare savye sujājvale //
TĀ, 20, 3.2 kare ca dahyamānaṃ saccintayettajjapaikayuk //
Toḍalatantra
ToḍalT, Dvitīyaḥ paṭalaḥ, 18.2 jānudvayaṃ karābhyāṃ ca prakuryād dṛḍhabandhanam //
ToḍalT, Tṛtīyaḥ paṭalaḥ, 62.1 ṛṣyādikaṃ karāṅgaṃ ca varṇanyāsaṃ samācaret /
ToḍalT, Caturthaḥ paṭalaḥ, 23.1 varṇanyāsaṃ tataḥ kṛtvā karāṅganyāsamācaret /
Vātūlanāthasūtravṛtti
VNSūtraV zu VNSūtra, 12.1, 3.0 tasmāt mahābodhasamāveśāt puṇyapāpayoḥ śubhāśubhalakṣaṇakarmaṇor dvayoḥ svaphaladvayavitaraṇaśīlayoḥ asaṃbandhaḥ asaṃśleṣaḥ asaṃyogaś ca anavarataṃ jīvata eva vīravarasya apaścimajanmanaḥ kasyacit sarvakālam akṛtakānubhavarasacarvaṇasaṃtṛptasya bhavabhūmāv eva bandhamokṣo bhayottīrṇamahāmuktiḥ karatalāmalakavat sthitety arthaḥ //
Ānandakanda
ĀK, 1, 2, 49.1 ārogyaṃ divyamālāṃ ca hyabhayaṃ dvinavaiḥ karaiḥ /
ĀK, 1, 2, 59.2 prokṣayenmantritaṃ toyaṃ mūrdhni vāmakarasthitam //
ĀK, 1, 2, 150.2 rudhirāpūrṇapātreṇa śobhamānakarāmbujām //
ĀK, 1, 3, 65.2 vahnibījaṃ dīrghayuktaṃ karanyāsaṃ samācaret //
ĀK, 1, 3, 74.1 gandhapuṣpākṣataṃ dadyāt badhnīyāddakṣiṇe kare /
ĀK, 1, 3, 100.2 spṛṣṭvā karābhyāṃ tacchīrṣaṃ dakṣiṇe śravaṇe manum //
ĀK, 1, 3, 108.1 rephadīrghayutaṃ kuryātkarāṅganyāsamācaret /
ĀK, 1, 7, 164.1 karābhyāṃ ghaṭṭayed gāḍhaṃ sūkṣmaṃ tatkāñjike sravet /
ĀK, 1, 12, 60.2 mantrayetkālikāmantraṃ taṃ khaḍgaṃ dhārayet kare //
ĀK, 1, 15, 57.3 sudhākumbhavarākṣasragjñānamudrāṃ karāṃbujaiḥ //
ĀK, 1, 15, 327.2 matkarāṃbujanītena pīyūṣeṇa vivardhitam //
ĀK, 1, 15, 489.2 saptame karasādaśca dehe ca rucirāyate //
ĀK, 1, 19, 103.2 saṃkrīḍeta karonmuktavārisiktāṅganāmukhaḥ //
ĀK, 1, 19, 124.1 karapraceyavyālambiphalapuṣpakagucchakaiḥ /
ĀK, 1, 20, 28.2 na dṛśyate karāntasthamaṇivatsā ca śāmbhavi //
ĀK, 1, 20, 53.2 vinyasya karayugmena pṛṣṭhabhāgagatena ca //
ĀK, 1, 20, 54.1 viparītena cāṅguṣṭhaṃ vāmaṃ vāmakareṇa ca /
ĀK, 1, 20, 104.2 vitatya vāmapādaṃ ca karābhyāṃ dhārayetpriye //
ĀK, 1, 21, 38.2 sudhākumbhaṃ varākṣasraksaṃvinmudrāṃ karāṃbujaiḥ //
ĀK, 1, 21, 61.2 svadantatuṇḍayā ratnakalaśaṃ daśabhiḥ karaiḥ //
ĀK, 1, 21, 108.1 mūrdhni nāsāpuṭe karṇe dṛśi pādakaradvaye /
ĀK, 1, 22, 14.2 aṅkolabandham aśvinyāṃ kare baddhvā jagatpriyaḥ //
ĀK, 1, 22, 28.1 rohiṇyāṃ bilvavandākaṃ kare baddhvā jagatpriyaḥ /
ĀK, 1, 22, 32.2 tasya corabhayaṃ nāsti kare dyūtajayo bhavet //
ĀK, 1, 22, 49.2 kare śirasi badhnīyādvyāghrādigrahahṛdbhavet //
ĀK, 1, 22, 64.1 palāśabandhakaṃ vātha kare baddhvā vaśaṃkaram /
ĀK, 1, 22, 67.2 baddhvā kare spṛśedyaṃ yaṃ sa sa dāso bhaveddhruvam //
ĀK, 1, 22, 71.1 punnarkṣe vaṃśavandākamadṛśyo jāyate kare /
ĀK, 1, 22, 72.1 kare śirasi badhnīyādvyāghrādigrahahṛdbhavet /
ĀK, 1, 23, 147.2 karāṅgulyā khare gharme mardayet piṣṭikā bhavet //
ĀK, 1, 23, 148.2 mṛdvagninā pacedyāmaṃ karāṅguṣṭhena cālayet //
ĀK, 1, 23, 544.1 vaktre kare ca bibhṛyātsarvāyudhanivāraṇam /
ĀK, 1, 23, 587.1 vasudehakaro devi sāmānyo hi bhavedayam /
ĀK, 1, 24, 58.1 mardayettu karāṅgulyā gandhapiṣṭistu jāyate /
Āryāsaptaśatī
Āsapt, 1, 7.1 pratibimbitagaurīmukhavilokanotkampaśithilakaragalitaḥ /
Āsapt, 1, 20.2 sasmitaharakarakalitau himagiritanayāstanau jayataḥ //
Āsapt, 2, 4.1 ayi vividhavacanaracane dadāsi candraṃ kare samānīya /
Āsapt, 2, 33.2 mama sakhyāḥ patasi kare paśyāmi yathā ṛjur bhavasi //
Āsapt, 2, 46.1 apanītanikhilatāpāṃ subhaga svakareṇa vinihitāṃ bhavatā /
Āsapt, 2, 55.1 aṃsāvalambikaradhṛtakacam abhiṣekārdradhavalanakharekham /
Āsapt, 2, 146.1 ekena cūrṇakuntalam apareṇa kareṇa cibukam unnamayan /
Āsapt, 2, 169.2 yena ratirabhasakāntākaracikurākarṣaṇaṃ muṣitam //
Āsapt, 2, 170.1 karacaraṇakāñcihāraprahāram avacintya balagṛhītakacaḥ /
Āsapt, 2, 173.2 tṛṇamātrajīvanā api kariṇo dānadravārdrakarāḥ //
Āsapt, 2, 188.1 karacaraṇena praharati yathā yathāṅgeṣu kopataralākṣī /
Āsapt, 2, 190.2 karakampitakaravāle smara iva sā mūrchitā sutanuḥ //
Āsapt, 2, 229.1 capalāṃ yathā madāndhaś chāyāmayam ātmanaḥ karo hanti /
Āsapt, 2, 229.2 āsphālayati karaṃ pratigajas tathāyaṃ puro ruddhaḥ //
Āsapt, 2, 272.1 dayitaprahitāṃ dūtīm ālambya kareṇa tamasi gacchantī /
Āsapt, 2, 280.2 hṛdayaṃ kareṇa tāḍitam atha mithyā vyañjitatrapayā //
Āsapt, 2, 327.1 na prāpyase karābhyāṃ hṛdayān nāpaiṣi vitanuṣe bādhām /
Āsapt, 2, 363.1 pratidivasakṣīṇadaśas tavaiṣa vasanāñcalo 'tikarakṛṣṭaḥ /
Āsapt, 2, 403.1 bhramasi prakaṭayasi radaṃ karaṃ prasārayasi tṛṇam api śrayasi /
Āsapt, 2, 421.1 mama rāgiṇo manasvini karam arpayato dadāsi pṛṣṭham api /
Āsapt, 2, 435.2 kṛtakarabandhavilambaḥ pariṇayane giriśakarakampaḥ //
Āsapt, 2, 435.2 kṛtakarabandhavilambaḥ pariṇayane giriśakarakampaḥ //
Āsapt, 2, 473.1 ratikalahakupitakāntākaracikurākarṣamuditagṛhanātham /
Āsapt, 2, 489.1 lagnaṃ jaghane tasyāḥ suviśāle kalitakarikarakrīḍe /
Āsapt, 2, 577.1 svarasena badhnatāṃ karam ādāne kaṇṭakotkarais tudatām /
Āsapt, 2, 606.1 sakaragrahaṃ saruditaṃ sākṣepaṃ sanakhamuṣṭi sajigīṣam /
Āsapt, 2, 610.1 sunirīkṣitaniścalakaravallabhadhārājalokṣitā na tathā /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 26, 63.2, 17.0 etena yaducyate lavaṇe madhuro vipākaścedrasavīryābhyāṃ bādhitaḥ san svakāryakaro na bhavati tatkiṃ tenopadiṣṭeneti tannirastaṃ bhavati //
ĀVDīp zu Ca, Sū., 27, 12.2, 11.0 guṇāguṇair iti śālīnāṃ raktaśālyādīnāṃ ye guṇās tṛṣṇāghnatvatrimalāpahatvādayaḥ teṣām aguṇais tadguṇaviparītair doṣair yavakādayo 'nukāraṃ kurvanti tataśca yavakās tṛṣṇātrimalādikarā iti //
ĀVDīp zu Ca, Sū., 28, 21.2, 2.0 khallī karapadāvamoṭanam //
ĀVDīp zu Ca, Vim., 1, 10.2, 5.0 tatra rasasya vikṛtisamavāyo yathā madhure taṇḍulīyake madhuro hi prakṛtyā snehavṛṣyatvādikaraḥ taṇḍulīyake tu vikṛtisamavetatvena tanna karoti //
ĀVDīp zu Ca, Vim., 1, 22.5, 4.0 madhusarpiṣī hi pratyekamamārake milite tu mārake bhavataḥ kṣīramatsyādisaṃyogaśca kuṣṭhādikaro bhavati //
ĀVDīp zu Ca, Śār., 1, 34.2, 10.0 anena dṛṣṭāntena śabdadvayamāha aṅgulyaṅguṣṭhatalajaśabda ekaḥ ayaṃ cāṅguṣṭhayantritamadhyamāṅgulyāḥ karatalasaṃyogājjāyamānatalaśabda ucyate tantrīvīṇānakhodbhavaśca vīṇāśabda ekaḥ anye tvekam evāṅgulyādijaṃ vīṇāśabdaṃ varṇayanti //
ĀVDīp zu Ca, Cik., 1, 3, 6.2, 1.0 karapracitānāmitipadaṃ svayaṃpatitagrahaṇaṃ niṣedhayati //
Śivapurāṇa
ŚivaPur, Dharmasaṃhitā, 4, 5.2 pravālahemābjadhṛtaprabhābhyāṃ karāmbujābhyāṃ nimimīla netre //
ŚivaPur, Dharmasaṃhitā, 4, 6.2 tatsparśayogācca maheśvarasya karācca tasyāḥ skhalitaṃ madāmbhaḥ //
ŚivaPur, Dharmasaṃhitā, 4, 7.2 garbho babhūvātha karānanasya bhayaṅkaraḥ krodhaparaḥ kṛtaghnaḥ //
Śukasaptati
Śusa, 23, 15.2 bhātīva vidrumaghaṭaḥ srastaḥ saṃdhyāvadhūkarāt //
Śusa, 23, 24.4 adharaḥ karaḥ kapolaḥ stanayugalaṃ nābhimaṇḍalaṃ ramaṇam /
Śyainikaśāstra
Śyainikaśāstra, 4, 17.2 atyantakarasaṃyogaiḥ karṣaṇaiścānayedvaśam //
Śyainikaśāstra, 4, 52.2 āyatāṅgulisuśliṣṭasandhibandhau karau matau //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 1, 3, 1.1 tataśca tatpratipakṣa karasyāṅguṣṭhamūle yā dhamanī jīvasākṣiṇī /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 1, 3, 1.2, 2.0 jīvasākṣiṇī yā dhamanī sa karasyāṅguṣṭhe'stīti kriyāpadaṃ yojyaṃ tacceṣṭayā kṛtvā kāyasya śarīrasya sukhaṃ duḥkhaṃ ca jñeyaṃ paṇḍitairiti śeṣaḥ dhamanīti //
Abhinavacintāmaṇi
ACint, 1, 117.1 karatalajalamadhye sthāpayitvā muhūrtaṃ punar api yadi paśyed daṇḍamātraṃ nirīkṣya /
Agastīyaratnaparīkṣā
AgRPar, 1, 27.1 jīmūte śucirūpaṃ syāt kare pāṭalabhāsuram /
Bhāvaprakāśa
BhPr, 7, 3, 215.2 trirātraṃ sthāpayennīre tatklinnaṃ mardayetkaraiḥ //
Caurapañcaśikā
CauP, 1, 15.2 ākṛṣṭahemarucirāmbaram utthitāyā lajjāvaśāt karaghṛtaṃ ca tato vrajantyāḥ //
CauP, 1, 31.1 adyāpi vāsagṛhato mayi nīyamāne durvārabhīṣaṇakarair yamadūtakalpaiḥ /
Dhanurveda
DhanV, 1, 44.1 na svarge na ca pātāle na bhūmau kasyacitkare /
DhanV, 1, 95.1 vāmenaiva śramaṃ kuryāt susiddhe dakṣiṇe kare /
DhanV, 1, 116.2 sthānakaṃ tu tataḥ kuryād bāṇopari karaṃ nyaset //
DhanV, 1, 126.2 pūrvāparau samau kāryau samāṃsau niścalau karau //
DhanV, 1, 151.1 bāṇabhaṅgakarāvarttaṃ kāṣṭhacchedanam eva ca /
Gheraṇḍasaṃhitā
GherS, 1, 24.2 karābhyāṃ kṣālayen nāḍīṃ yāvan malavisarjanam //
GherS, 2, 8.2 dakṣorūpari paścimena vidhinā kṛtvā karābhyāṃ dṛḍham /
GherS, 2, 9.2 pādāṅguṣṭhau karābhyāṃ ca dhṛtvā ca pṛṣṭhadeśataḥ //
GherS, 2, 14.2 citimūlau bhūmisaṃsthau karau ca jānunopari //
GherS, 2, 18.1 prasārya pādau bhuvi daṇḍarūpau karau ca pṛṣṭhaṃ dhṛtapādayugmam /
GherS, 2, 23.1 tatra yāmyaṃ kūrparaṃ ca yāmyakare ca vaktrakam /
GherS, 2, 26.2 yatnena pādau ca dhṛtau karābhyāṃ yogendrapīṭhaṃ paścimatānam āhuḥ //
GherS, 2, 28.3 jānuyugme karayugmam etat saṃkaṭam āsanam //
GherS, 2, 29.1 dharām avaṣṭabhya karadvayābhyāṃ tat kūrpare sthāpitanābhipārśvam /
GherS, 2, 31.1 padmāsanaṃ samāsādya jānūrvor antare karau /
GherS, 2, 33.1 kukkuṭāsanabandhasthaṃ karābhyāṃ dhṛtakaṃdharam /
GherS, 2, 37.2 jānūpari karayugmaṃ garuḍāsanam ucyate //
GherS, 2, 39.1 adhyāsya śete padayugmavakṣe bhūmim avaṣṭabhya karadvayābhyām /
GherS, 2, 40.2 śiraś ca dhṛtvā karadaṇḍayugme dehāgnikāraṃ makarāsanaṃ tat //
GherS, 2, 41.1 adhyāsya śete padayugmam astaṃ pṛṣṭhe nidhāyāpi dhṛtaṃ karābhyām /
GherS, 2, 42.2 karatalābhyāṃ dharāṃ dhṛtvā ūrdhvaṃ śīrṣaṃ phaṇīva hi //
GherS, 2, 44.2 āsanopari saṃsthāpya uttānaṃ karayugmakam //
GherS, 3, 6.2 yāmyapādaṃ prasāryātha karābhyāṃ dhṛtapadāṅguliḥ //
GherS, 3, 35.1 bhūmau śiraś ca saṃsthāpya karayugmaṃ samāhitaḥ /
GherS, 3, 45.1 dharām avaṣṭabhya karadvayābhyām ūrdhvaṃ kṣipet pādayugaṃ śiraḥ khe /
GherS, 3, 60.1 nityaṃ yo 'bhyasate yogī siddhis tasya kare sthitā /
Gokarṇapurāṇasāraḥ
GokPurS, 1, 69.1 atas tasya karāl liṅgaṃ galitaṃ sad yathā bhuvi /
GokPurS, 2, 17.1 ato mama kare eva sthitam etan na saṃśayaḥ /
GokPurS, 4, 12.1 athaivaṃ dhyāyatas tasya tūttāne dakṣiṇe kare /
GokPurS, 5, 64.1 ity āścaryakaraṃ dṛṣṭvā kutsaḥ prāha piśācinam /
GokPurS, 6, 14.2 svakarasthaṃ śivadhiyā tam eva pariṣasvaje //
GokPurS, 8, 32.1 āgatya dayayā tasya svakaraṃ mūrdhni nikṣipan /
Gorakṣaśataka
GorŚ, 1, 12.1 vāmorūpari dakṣiṇaṃ hi caraṇaṃ saṃsthāpya vāmaṃ tathā dakṣorūpari paścimena vidhinā dhṛtvā karābhyāṃ dṛḍham /
GorŚ, 1, 51.1 kṛtvā saṃpuṭitau karau dṛḍhataraṃ baddhvā tu padmāsanaṃ gāḍhaṃ vakṣasi saṃnidhāya cibukaṃ dhyātvā ca tat prekṣitam /
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 1, 3, 1.2, 1.0 karasyāṅguṣṭhe yā dhamanī sā jīvasākṣiṇī jīvo'sti no veti bodhanī jñeyā //
Haribhaktivilāsa
HBhVil, 2, 42.1 śatārdhahome kuṇḍaṃ syād ūrdhvamuṣṭikaronmitam //
HBhVil, 2, 135.2 kare'rpayed vadan mantro 'yaṃ samo 'stv āvayor iti //
HBhVil, 2, 188.2 evaṃ yaḥ kurute martyaḥ kare tasya vibhūtayaḥ /
HBhVil, 2, 246.3 tadambhasābhiṣicyāṣṭa vārān mūlena ke karam //
HBhVil, 3, 173.1 ekā liṅge gude tisro daśa vāmakare nṛpa /
HBhVil, 3, 176.3 daśa vāmakare cāpi sapta pāṇidvaye mṛdaḥ //
HBhVil, 3, 275.1 saptavārābhijaptena karasampuṭayojite /
HBhVil, 4, 6.2 sa vai manaḥ kṛṣṇapadāravindayor vacāṃsi vaikuṇṭhaguṇānuvarṇane karau harer mandiramārjanādiṣu śrutiṃ cakārācyutasatkathodaye //
HBhVil, 4, 75.2 śodhayitvātape kiṃcit karair unmārjayen muhuḥ //
HBhVil, 4, 100.1 svagṛhe vācaran snānaṃ prakṣālyāṅghrī karau tathā /
HBhVil, 4, 232.2 yo mṛttikāṃ dvāravatīsamudbhavāṃ kare samādāya lalāṭapaṭṭake /
HBhVil, 4, 270.1 savye kare gadādhastād rathāṅgaṃ tiṣṭhate yadi /
HBhVil, 4, 272.2 kṛṣṇāyudhāṅkitā mudrā yasya nārāyaṇī kare /
HBhVil, 4, 274.2 aṣṭākṣarāṅkitā mudrā yasya dhātumayī kare //
HBhVil, 4, 299.2 matsyaṃ ca dakṣiṇe haste kūrmaṃ vāmakare tathā //
HBhVil, 4, 308.2 mastake karṇayor bāhvoḥ karayoś ca yathāruci //
HBhVil, 4, 335.2 bāhvoḥ kare ca martyasya dehe tasya sadā hariḥ //
HBhVil, 5, 30.3 karaprakṣālanārthaṃ ca pātram ekaṃ svapṛṣṭhataḥ //
HBhVil, 5, 61.1 tataś cāstreṇa saṃśodhya karau kurvīta tena hi /
HBhVil, 5, 151.1 nyasyec ca vyāpakatvena tāny aṅgāni karadvaye /
HBhVil, 5, 183.1 matsyāṅkuśāradaraketuyavābjavajrasaṃlakṣitāruṇakarāṅghritalābhirāmam /
HBhVil, 5, 184.1 āsyāravindaparipūritaveṇurandhralolatkarāṅgulisamīritadivyarāgaiḥ /
HBhVil, 5, 198.2 nānopāyanavilasatkarāmbujānām ālībhiḥ satataniṣevitaṃ samantāt //
HBhVil, 5, 231.1 kaniṣṭhāṅguṣṭhakau saktau karayor itaretaram /
HBhVil, 5, 289.1 etāś ca mūrtayo jñeyā dakṣiṇādhaḥkarakramāt //
HBhVil, 5, 307.2 dhātrīphalapramāṇā yā kareṇobhayasampuṭā /
HBhVil, 5, 454.3 strīśūdrakarasaṃsparśo vajrād api suduḥsahaḥ //
Haṃsadūta
Haṃsadūta, 1, 52.1 vihaṃgendro yugmīkṛtakarasarojo bhuvi puraḥ kṛtāśaṅko bhāvī prajavini nideśe 'rpitamanāḥ /
Haṭhayogapradīpikā
HYP, Prathama upadeśaḥ, 25.2 padmāsanaṃ tu saṃsthāpya jānūrvor antare karau //
HYP, Prathama upadeśaḥ, 32.2 dharām avaṣṭabhya karadvayena tatkūrparasthāpitanābhipārśvaḥ //
HYP, Prathama upadeśaḥ, 47.1 dakṣorūpari paścimena vidhinā dhṛtvā karābhyāṃ dṛḍham /
HYP, Prathama upadeśaḥ, 51.2 kṛtvā saṃpuṭitau karau dṛḍhataraṃ baddhvā tu padmāsanaṃ gāḍhaṃ vakṣasi saṃnidhāya cibukaṃ dhyāyaṃś ca tac cetasi //
HYP, Tṛtīya upadeshaḥ, 10.2 prasāritaṃ padaṃ kṛtvā karābhyāṃ dhārayed dṛḍham //
HYP, Tṛtīya upadeshaḥ, 114.1 sati vajrāsane pādau karābhyāṃ dhārayed dṛḍham /
Kokilasaṃdeśa
KokSam, 1, 30.1 kāle tasmin karadhṛtagalannīvayo vārakāntāḥ sambhogānte nibiḍalatikāmandirebhyaścalantyaḥ /
KokSam, 1, 47.1 kelīyānakvaṇitaraśanā komalābhyāṃ padābhyām ālīhastārpitakaratalā tatra cedāgatā syāt /
KokSam, 2, 17.2 kāle kāle karikaraśirovibhramābhyāṃ bhujābhyām āśliṣṭāṅgo vahati mukulacchadmanā romabhedān //
KokSam, 2, 21.2 kamraṃ cakraṃ mṛdukarikaradvandvamabje salīle sarvaṃ caitanmadanaghaṭitaṃ saumya sambhūya sābhūt //
KokSam, 2, 38.1 prāptālambā parijanakaraiḥ prāpya vā citraśālāṃ mugdhā svasyāścaraṇapatitaṃ veti taṃ māṃ nirīkṣya /
KokSam, 2, 38.2 ehyuttiṣṭha priya na kupitāsmīti bāṣpākulākṣī gāḍhāśleṣapracalitakarā rudhyamānā sakhībhiḥ //
KokSam, 2, 41.2 nirbhindānā nijakaradhṛtaṃ kaṅkaṇaṃ srastaśeṣaṃ paśyantīnāṃ nayanakamale badhnatī vā sakhīnām //
KokSam, 2, 53.2 kiṃciddaṣṭādharakisalayāṃ prāṅmayā bhogakāle śītkurvāṇāṃ dhutakaratalāṃ tvāṃ priye smārayanti //
Mugdhāvabodhinī
MuA zu RHT, 6, 7.2, 9.0 kathaṃ yathā na hīyate nāśaṃ nāpnuyāt atyauṣṇyāt vā kāṃsyatāmranāgavaṅgakanakatārapātrāt vā dṛḍhakaraghātād raso hīna eva syāt ato'sau pāradas tāvan saṃmardyo yāvallagnakāñjikaṃ rasasaṃsargasauvīraṃ śuṣyati niḥśeṣatāṃ yātītyarthaḥ //
MuA zu RHT, 6, 7.2, 11.0 itthaṃ amunā prakāreṇa karamardanataḥ hastatalamardanataḥ sunirmalībhūto malarahitaḥ śoṣitajalo rasaścaturguṇena vastreṇa kṛtvā pānasyopari pīḍyaḥ //
MuA zu RHT, 7, 8.2, 3.0 kutaḥ jambīrabījapūrakacāṅgerīvetasāmlasaṃyogāt jambīraḥ pratītaḥ bījapūrako mātuluṅgaḥ cāṅgerī amlapatrikā vetasāmlaṃ cukrakaṃ eṣāṃ yo rasastasya saṃyogāt etairbhāvitāḥ kṣārā biḍavatkāryakarā iti bhāvaḥ //
Nāḍīparīkṣā
Nāḍīparīkṣā, 1, 9.2 adhaḥ kareṇa niṣpīḍya tribhiraṅgulibhirmuhuḥ //
Nāḍīparīkṣā, 1, 52.1 madhye kare vahennāḍī yadi dīrghā punardrutā /
Nāḍīparīkṣā, 1, 91.1 śuṣkoṣṭhaḥ śyāvakoṣṭhe 'pyāsataradanakhaḥ śītanāsāpradeśaḥ śoṇākṣaścaikanetro lulitakarapadaḥ śrotrapātityayuktaḥ /
Paraśurāmakalpasūtra
Paraśurāmakalpasūtra, 3, 14.3 iti vāmapādapārṣṇighātakarāsphoṭasamudañcitavaktras tālatrayaṃ dattvā devyahambhāvayuktaḥ svaśarīre vajrakavacanyāsajālaṃ vidadhīta //
Paraśurāmakalpasūtra, 3, 15.1 binduyukśrīkaṇṭhānantatārtīyaiḥ madhyamāditalaparyantaṃ kṛtakaraśuddhiḥ //
Parāśaradharmasaṃhitā
ParDhSmṛti, 1, 59.2 vāmapāde karaṃ nyasya tad vai rakṣāṃsi bhuñjate //
Rasakāmadhenu
RKDh, 1, 5, 24.1 mardayecca karāṃgulyā jāyate gandhapiṣṭikā /
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 13, 81.2, 2.0 sabhṛṅgakaṃ bhṛṅgarājarasena mardayitvā taptaṃ drāvitaṃ tadgomayoparisthe kadale snigdhayā lohadarvyā prakṣipya tadupari kadalīdale nyubje gomayaṃ dattvā karatalādinā nipīḍya parpaṭākāraṃ kuryāt //
Rasasaṃketakalikā
RSK, 5, 34.1 jaṅghābāhukarāgrapādaśirasāṃ kampānaśeṣāñjayet kuṣṭhaṃ tīvrabhagandaraṃ vraṇagaṇānrogānmahāgṛdhrasīm /
Rasataraṅgiṇī
RTar, 2, 46.1 karapramāṇaṃ yannālaṃ pittalādivinirmitam /
Saddharmapuṇḍarīkasūtra
SDhPS, 11, 145.1 ṣaṇṇāṃ ca pāramitānāṃ paripūryā udyukto 'bhūvamaprameyadānapradaḥ suvarṇamaṇimuktāvaidūryaśaṅkhaśilāpravālajātarūparajatāśmagarbhamusāragalvalohitamuktāgrāmanagaranigamajanapadarāṣṭrarājadhānībhāryāputraduhitṛdāsīdāsakarmakarapauruṣeyahastyaśvarathaṃ yāvadātmaśarīraparityāgī karacaraṇaśirottamāṅgapratyaṅgajīvitadātā //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 13, 31.2 karāttaśūlā sā devī vyālayajñopavītinī //
SkPur (Rkh), Revākhaṇḍa, 14, 37.2 citradaṇḍodyatakarā vyāghracarmopasevitā //
SkPur (Rkh), Revākhaṇḍa, 20, 24.2 akṣasūtrodyatakaraṃ sūryāyutasamaprabham //
SkPur (Rkh), Revākhaṇḍa, 21, 76.2 pīḍyamānaṃ karaiḥ śubhrais tais tu pallavakomalaiḥ //
SkPur (Rkh), Revākhaṇḍa, 24, 1.2 saṅgamaḥ karanarmadayoḥ pure māndhātṛsaṃjñite /
SkPur (Rkh), Revākhaṇḍa, 24, 2.1 mardayitvā karau pūrvaṃ viṣṇurdaityajighāṃsayā /
SkPur (Rkh), Revākhaṇḍa, 26, 70.1 vepamānāṅgayaṣṭistu kareṇāpihitānanaḥ /
SkPur (Rkh), Revākhaṇḍa, 26, 85.1 nāthasyājñāṃ puraskṛtya gṛhītvā nāradaṃ kare /
SkPur (Rkh), Revākhaṇḍa, 28, 6.1 karamuktaṃ yathā cakraṃ viṣṇunā prabhaviṣṇunā /
SkPur (Rkh), Revākhaṇḍa, 46, 7.2 mātuliṅgakarāścānye dhāvanti hyandhakaṃ prati //
SkPur (Rkh), Revākhaṇḍa, 48, 37.2 kasyaiṣā durmatirjātā kṣiptaḥ sarpamukhe karaḥ /
SkPur (Rkh), Revākhaṇḍa, 48, 45.2 śarāsanaṃ kare gṛhya śarāṃścikṣepa dānave //
SkPur (Rkh), Revākhaṇḍa, 48, 58.2 karaṃ kareṇa saṃgṛhya praharantau svamuṣṭibhiḥ /
SkPur (Rkh), Revākhaṇḍa, 48, 58.2 karaṃ kareṇa saṃgṛhya praharantau svamuṣṭibhiḥ /
SkPur (Rkh), Revākhaṇḍa, 53, 28.2 cāpaṃ gṛhya karāgreṇa sa śaraṃ saṃdadhe tataḥ //
SkPur (Rkh), Revākhaṇḍa, 55, 3.3 kare gṛhītvā rājānaṃ rudro vacanam abravīt //
SkPur (Rkh), Revākhaṇḍa, 58, 6.1 nagaśṛṅgaṃ samāruhya kṛtvā mukulitau karau /
SkPur (Rkh), Revākhaṇḍa, 67, 23.1 karaṃ prāsārayad daityo devaṃ mūrdhni kila spṛśet /
SkPur (Rkh), Revākhaṇḍa, 67, 96.1 kāmāndhenaiva rājendra nikṣipto mastake karaḥ /
SkPur (Rkh), Revākhaṇḍa, 80, 7.2 gṛhītvā taṃ kare siddhaṃ jagāma nilayaṃ haraḥ //
SkPur (Rkh), Revākhaṇḍa, 83, 44.1 pustikākarasaṃsthaṃ ca papraccha capalaṃ dvijam //
SkPur (Rkh), Revākhaṇḍa, 83, 45.2 ekākī tvaṃ vane kasmād bhramase pustikākaraḥ /
SkPur (Rkh), Revākhaṇḍa, 90, 40.1 cakraṃ kareṇa saṃgṛhya gadācakradharaḥ prabhuḥ /
SkPur (Rkh), Revākhaṇḍa, 90, 40.2 śārṅgaṃ ca muśalaṃ sīraṃ karairgṛhya janārdanaḥ //
SkPur (Rkh), Revākhaṇḍa, 97, 105.1 jaya mahiṣavimardini śūlakare jaya lokasamastakapāpahare /
SkPur (Rkh), Revākhaṇḍa, 97, 137.2 akṣamālākarotkīrṇā dhyānayogaparāyaṇāḥ //
SkPur (Rkh), Revākhaṇḍa, 103, 54.2 haṃsopari samārūḍho hyakṣamālākarodyataḥ //
SkPur (Rkh), Revākhaṇḍa, 103, 178.1 dhyāyamāno virūpākṣaṃ triśūlakarasaṃsthitam /
SkPur (Rkh), Revākhaṇḍa, 109, 9.2 cakarta daityasya śirastadānīṃ karātpramuktaṃ madhughātinaśca tat //
SkPur (Rkh), Revākhaṇḍa, 120, 7.1 akṣasūtrakaro bhūtvā daṇḍī muṇḍī ca mekhalī /
SkPur (Rkh), Revākhaṇḍa, 157, 6.2 tāveva kevalau ślāghyau yau tatpūjākarau karau //
SkPur (Rkh), Revākhaṇḍa, 157, 6.2 tāveva kevalau ślāghyau yau tatpūjākarau karau //
SkPur (Rkh), Revākhaṇḍa, 171, 10.2 evamuktvā gṛhītvāsau karasthamabhimantrayet //
SkPur (Rkh), Revākhaṇḍa, 173, 5.1 tasya tatkarasaṃlagnaṃ cyavate na kadācana /
SkPur (Rkh), Revākhaṇḍa, 178, 24.1 plāvayiṣyati toyena yadā śaṅkhaṃ kare sthitam /
SkPur (Rkh), Revākhaṇḍa, 181, 28.2 kare gṛhya mahādaṇḍaṃ brahmadaṇḍam ivāparam //
SkPur (Rkh), Revākhaṇḍa, 198, 101.1 karābhyāṃ baddhamuṣṭibhyāmāste paśyannumāmukham /
SkPur (Rkh), Revākhaṇḍa, 212, 3.1 akṣasūtrodyatakaro bhasmaguṇṭhitavigrahaḥ /
SkPur (Rkh), Revākhaṇḍa, 218, 29.2 udaraṃ karayugmena tāḍayantī hyuvāca tam //
Sātvatatantra
SātT, 5, 22.2 dīrghāyatacaturbāhuṃ karapallavaśobhitam //
Uḍḍāmareśvaratantra
UḍḍT, 9, 62.1 uoṃ drīṃ aśokapallavakaratale śobhane śrīṃ kṣaḥ svāhā /
UḍḍT, 15, 4.0 oṃ huṃ sati kurur upakṣiśabdataḥ kuralakuṅkumena iti prasiddhiḥ kroñca ity api tasya nāma jihvākrīṃkṛtaṃ vāmakaratalamadhyalagnaparilepaṃ darśayitvā uditaviśvadhārābhasmanā punar api karatalalagnāt pradarśya gatyāścaryamate śiśudugdhabhāvitāt śodhayitvā gavādidugdhaṃ coṣṇaṃ kāṃsyapātre kṛtvā tīkṣṇataraṃ dhṛtvā taṇḍulanikṣepaṇena kṣīraṃ bhavati //
UḍḍT, 15, 4.0 oṃ huṃ sati kurur upakṣiśabdataḥ kuralakuṅkumena iti prasiddhiḥ kroñca ity api tasya nāma jihvākrīṃkṛtaṃ vāmakaratalamadhyalagnaparilepaṃ darśayitvā uditaviśvadhārābhasmanā punar api karatalalagnāt pradarśya gatyāścaryamate śiśudugdhabhāvitāt śodhayitvā gavādidugdhaṃ coṣṇaṃ kāṃsyapātre kṛtvā tīkṣṇataraṃ dhṛtvā taṇḍulanikṣepaṇena kṣīraṃ bhavati //
UḍḍT, 15, 7.3 kṣīryarkādivṛkṣadugdhena saṃlikhitaṃ cauranāmākṣaraṃ karatale 'pi likhitam anantaraṃ bhūrjapattre kṛtam api mardane sparśayitvā bhakṣituṃ tato dadāti aparilikhitaṃ cauranāma pattrayuktaṃ ca arigṛhagarbhamṛttikākāṇḍakaṃ bhavati /
UḍḍT, 15, 9.3 vāmakarāṅguliparyantaṃ gopitaṃ sūtracihnam apy acihnaṃ ca dṛśyate janasya viṣamasamākṣareṇa vīkṣite kālaḥ asamam api puruṣaṃ jānīyāt /
Yogaratnākara
YRā, Dh., 122.2 trirātraṃ sthāpayennīre tat klinnaṃ mardayetkaraiḥ //