Occurrences

Mahābhārata
Bṛhatkathāślokasaṃgraha
Kirātārjunīya
Kūrmapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Garuḍapurāṇa
Āryāsaptaśatī
Āyurvedadīpikā
Mugdhāvabodhinī
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 7, 91, 21.2 viśīrṇakarṇāsyakarā viniyantṛpatākinaḥ //
MBh, 8, 12, 39.1 bhallaiś chinnāḥ karāḥ petuḥ kariṇāṃ madakarṣiṇām /
MBh, 9, 44, 103.1 pāśodyatakarāḥ kecid vyāditāsyāḥ kharānanāḥ /
MBh, 10, 7, 29.1 mahāpāśodyatakarāstathā laguḍapāṇayaḥ /
MBh, 10, 7, 35.1 ratnacitrāṅgadadharāḥ samudyatakarāstathā /
Bṛhatkathāślokasaṃgraha
BKŚS, 20, 59.2 yena cāsisanāthena nikṛttāḥ kariṇāṃ karāḥ //
Kirātārjunīya
Kir, 16, 30.2 madena mīlannayanāḥ salīlaṃ nāgā iva srastakarā niṣeduḥ //
Kūrmapurāṇa
KūPur, 1, 14, 45.1 śūlaśaktigadāhastāṣṭaṅkopalakarāstathā /
Matsyapurāṇa
MPur, 138, 34.2 kṛtā muhūrtena sukhena gantuṃ chinnottamāṅgāṅghrikarāḥ karālāḥ //
MPur, 149, 14.1 bhagnadantā bhinnakumbhāśchinnadīrghamahākarāḥ /
MPur, 167, 6.1 ye ca yajñakarā viprā ye cartvija iti smṛtāḥ /
Suśrutasaṃhitā
Su, Sū., 29, 11.1 kapālopalabhasmāsthituṣāṅgārakarāś ca ye /
Garuḍapurāṇa
GarPur, 1, 65, 40.2 kapitulyakarāḥ niḥsvā vyāghratulyakarairbalam //
Āryāsaptaśatī
Āsapt, 2, 173.2 tṛṇamātrajīvanā api kariṇo dānadravārdrakarāḥ //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 27, 12.2, 11.0 guṇāguṇair iti śālīnāṃ raktaśālyādīnāṃ ye guṇās tṛṣṇāghnatvatrimalāpahatvādayaḥ teṣām aguṇais tadguṇaviparītair doṣair yavakādayo 'nukāraṃ kurvanti tataśca yavakās tṛṣṇātrimalādikarā iti //
Mugdhāvabodhinī
MuA zu RHT, 7, 8.2, 3.0 kutaḥ jambīrabījapūrakacāṅgerīvetasāmlasaṃyogāt jambīraḥ pratītaḥ bījapūrako mātuluṅgaḥ cāṅgerī amlapatrikā vetasāmlaṃ cukrakaṃ eṣāṃ yo rasastasya saṃyogāt etairbhāvitāḥ kṣārā biḍavatkāryakarā iti bhāvaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 14, 37.2 citradaṇḍodyatakarā vyāghracarmopasevitā //
SkPur (Rkh), Revākhaṇḍa, 46, 7.2 mātuliṅgakarāścānye dhāvanti hyandhakaṃ prati //