Occurrences

Vaikhānasagṛhyasūtra
Ṛgveda
Buddhacarita
Mahābhārata
Bhallaṭaśataka
Kirātārjunīya
Kūrmapurāṇa
Matsyapurāṇa
Nāṭyaśāstra
Suśrutasaṃhitā
Vaikhānasadharmasūtra
Viṣṇusmṛti
Yājñavalkyasmṛti
Bhadrabāhucarita
Bhāgavatapurāṇa
Garuḍapurāṇa
Kathāsaritsāgara
Kṛṣṇāmṛtamahārṇava
Gheraṇḍasaṃhitā
Gorakṣaśataka
Haribhaktivilāsa
Haṭhayogapradīpikā
Skandapurāṇa (Revākhaṇḍa)

Vaikhānasagṛhyasūtra
VaikhGS, 1, 9, 5.0 ghṛtapratīka iti prajvālyāyurdā iti praṇamyopāvaroheti nidhāyāgna āyāhyayaṃ te yoniriti prajvālya mayi gṛhṇāmītyabhivandya karmaṇe vāmiti karau prakṣālayati //
Ṛgveda
ṚV, 1, 116, 13.1 ajohavīn nāsatyā karā vām mahe yāman purubhujā purandhiḥ /
Buddhacarita
BCar, 10, 8.1 bhruvau lalāṭaṃ mukhamīkṣaṇe vā vapuḥ karau vā caraṇau gatiṃ vā /
Mahābhārata
MBh, 1, 151, 8.1 tataḥ sa bhairavaṃ kṛtvā samudyamya karāvubhau /
MBh, 3, 271, 14.1 tasyābhidravatastūrṇaṃ kṣurābhyām ucchritau karau /
MBh, 4, 19, 23.2 ityasya darśayāmāsa kiṇabaddhau karāvubhau //
MBh, 4, 19, 29.1 tatastasyāḥ karau śūnau kiṇabaddhau vṛkodaraḥ /
MBh, 9, 2, 2.1 sadhūmam iva niḥśvasya karau dhunvan punaḥ punaḥ /
MBh, 12, 24, 19.2 karau pracchedayāmāsa dhṛtadaṇḍo jagāma saḥ //
MBh, 12, 24, 24.2 tataḥ sa vismito bhrātur darśayāmāsa tau karau //
Bhallaṭaśataka
BhallŚ, 1, 8.1 māne necchati vārayaty upaśame kṣmām ālikhantyāṃ hriyāṃ svātantrye parivṛtya tiṣṭhati karau vyādhūya dhairyaṃ gate /
Kirātārjunīya
Kir, 8, 7.1 karau dhunānā navapallavākṛtī vṛthā kṛthā mānini mā pariśramam /
Kir, 8, 48.1 karau dhunānā navapallavākṛtī payasy agādhe kila jātasambhramā /
Kūrmapurāṇa
KūPur, 2, 19, 4.1 upalipte śucau deśe pādau prakṣālya vai karau /
Matsyapurāṇa
MPur, 64, 7.2 karāvutpaladhāriṇyai rudrāya ca jagatpate /
MPur, 64, 11.1 viśvakāyau viśvamukhau viśvapādakarau śivau /
MPur, 81, 8.2 śrīdharāya vibhorvakṣaḥ karau madhujite namaḥ //
MPur, 99, 7.1 kandarpāya namo meḍhramādityāya namaḥ karau /
Nāṭyaśāstra
NāṭŚ, 4, 68.2 svastikau tu karau kṛtvā prāṅmukhordhvatalau samau //
NāṭŚ, 4, 106.2 vṛścikaṃ caraṇaṃ kṛtvā svastikau ca karāvubhau //
NāṭŚ, 4, 107.1 recitau viprakīrṇau ca karau vṛścikarecitam /
NāṭŚ, 4, 153.2 dolāpādakramaṃ kṛtvā talasaṃghaṭṭitau karau //
NāṭŚ, 4, 174.2 prasāryotkṣipya ca karau samapādaṃ prayojayet //
Suśrutasaṃhitā
Su, Sū., 29, 51.1 pramṛjyādvā dhunīyādvā karau pṛṣṭhaṃ śirastathā /
Vaikhānasadharmasūtra
VaikhDhS, 2, 9.0 dharmyaṃ sadācāraṃ nivītī dakṣiṇe karṇe yajñopavītaṃ kṛtvotkaṭikām āsīno 'hany udaṅmukho rātrau dakṣiṇāmukhas tṛṇair antarite mūtrapurīṣe visṛjen nadyāṃ goṣṭhe pathi chāyāyāṃ bhasmany apsu kuśe darbhe vā nācaret goviprodakāgnivāyvarkatārendūn na paśyan kuryāt vāmahastena liṅgaṃ saṃgṛhyotthāyodakasya pārśve tathāsīno brahmacārī gṛhastho 'pi śiśne dvir hastayoś ca dvir dvir gude ṣaṭ kṛtvas mṛdaṃ dattvoddhṛtair eva jalaiḥ śaucaṃ kuryāt karaṃ vāmaṃ daśa kṛtvaḥ karāv ubhau ca tathā mṛdādbhiḥ prakṣālayet vanasthasya bhikṣoś caitad dviguṇaṃ bhavati rātrau yathoktārdhaṃ vā retovisarge mūtravac chaucaṃ kartavyaṃ retasas trir ity eke sa upavītī prāṅmukha udaṅmukho vānyatrāsitvā mṛdāmbunā pūrvavat pādau pāṇī ca prakṣālyācamya mantreṇācamati //
Viṣṇusmṛti
ViSmṛ, 11, 10.1 karau vimṛditavrīhes tasyādāveva lakṣayet /
Yājñavalkyasmṛti
YāSmṛ, 2, 103.1 karau vimṛditavrīher lakṣayitvā tato nyaset /
Bhadrabāhucarita
Bhadrabāhucarita, 1, 13.2 praṇipatya tato 'prākṣīt karau mukulayan nṛpaḥ //
Bhāgavatapurāṇa
BhāgPur, 2, 3, 21.2 śāvau karau no kurute saparyāṃ harerlasatkāñcanakaṅkaṇau vā //
Garuḍapurāṇa
GarPur, 1, 11, 8.2 padmākārau karau kṛtvā madhye 'ṅguṣṭhaṃ niveśayet //
GarPur, 1, 41, 3.1 kruddho raktena saṃmārjya karau tābhyāṃ pragṛhya ca /
Kathāsaritsāgara
KSS, 1, 6, 57.2 gokarṇasadṛśau kṛtvā karāvābaddhasāraṇau //
Kṛṣṇāmṛtamahārṇava
KAM, 1, 84.1 re re manuṣyāḥ puruṣottamasya karau na kasmān mukulīkurudhve /
Gheraṇḍasaṃhitā
GherS, 2, 18.1 prasārya pādau bhuvi daṇḍarūpau karau ca pṛṣṭhaṃ dhṛtapādayugmam /
Gorakṣaśataka
GorŚ, 1, 51.1 kṛtvā saṃpuṭitau karau dṛḍhataraṃ baddhvā tu padmāsanaṃ gāḍhaṃ vakṣasi saṃnidhāya cibukaṃ dhyātvā ca tat prekṣitam /
Haribhaktivilāsa
HBhVil, 4, 6.2 sa vai manaḥ kṛṣṇapadāravindayor vacāṃsi vaikuṇṭhaguṇānuvarṇane karau harer mandiramārjanādiṣu śrutiṃ cakārācyutasatkathodaye //
HBhVil, 4, 100.1 svagṛhe vācaran snānaṃ prakṣālyāṅghrī karau tathā /
HBhVil, 5, 61.1 tataś cāstreṇa saṃśodhya karau kurvīta tena hi /
Haṭhayogapradīpikā
HYP, Prathama upadeśaḥ, 25.2 padmāsanaṃ tu saṃsthāpya jānūrvor antare karau //
HYP, Prathama upadeśaḥ, 51.2 kṛtvā saṃpuṭitau karau dṛḍhataraṃ baddhvā tu padmāsanaṃ gāḍhaṃ vakṣasi saṃnidhāya cibukaṃ dhyāyaṃś ca tac cetasi //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 24, 2.1 mardayitvā karau pūrvaṃ viṣṇurdaityajighāṃsayā /
SkPur (Rkh), Revākhaṇḍa, 58, 6.1 nagaśṛṅgaṃ samāruhya kṛtvā mukulitau karau /
SkPur (Rkh), Revākhaṇḍa, 157, 6.2 tāveva kevalau ślāghyau yau tatpūjākarau karau //