Occurrences

Baudhāyanaśrautasūtra
Bhāradvājaśrautasūtra
Gobhilagṛhyasūtra
Kauśikasūtra
Kauṣītakagṛhyasūtra
Khādiragṛhyasūtra
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Mānavagṛhyasūtra
Pāraskaragṛhyasūtra
Vaikhānasaśrautasūtra
Vārāhaśrautasūtra
Āśvalāyanagṛhyasūtra
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanaśrautasūtra

Baudhāyanaśrautasūtra
BaudhŚS, 1, 2, 33.0 athāparāhṇe piṇḍapitṛyajñena carati //
Bhāradvājaśrautasūtra
BhārŚS, 1, 7, 1.1 amāvāsyāyām adhivṛkṣasūrye piṇḍapitṛyajñena caranti //
BhārŚS, 1, 7, 2.1 dakṣiṇāprāgagrair darbhair anvāhāryapacanaṃ paristīryaikaikaśaḥ piṇḍapitṛyajñapātrāṇi prakṣālya prayunakti sphyaṃ sruvam ājyasthālīṃ mekṣaṇaṃ kṛṣṇājinam ulūkhalaṃ musalaṃ śūrpaṃ yena cārthī bhavati //
BhārŚS, 1, 10, 4.1 agnau sakṛd ācchinnaṃ prahṛtyādbhiḥ prokṣya dvandvaṃ piṇḍapitṛyajñapātrāṇi pratyudāharati //
BhārŚS, 1, 10, 11.1 saṃtiṣṭhate piṇḍapitṛyajñaḥ //
Gobhilagṛhyasūtra
GobhGS, 4, 4, 1.0 anvaṣṭakyasthālīpākena piṇḍapitṛyajño vyākhyātaḥ //
Kauśikasūtra
KauśS, 11, 5, 12.1 purā vivāhāt samāṃsaḥ piṇḍapitṛyajñaḥ //
KauśS, 11, 7, 30.0 prāpya gṛhān samānaḥ piṇḍapitṛyajñaḥ //
KauśS, 11, 8, 1.0 atha piṇḍapitṛyajñaḥ //
Kauṣītakagṛhyasūtra
Kauṣītakagṛhyasūtra, 3, 15, 7.1 śvo 'nvaṣṭakyāṃ piṇḍapitṛyajñāvṛtā gopaśur ajasthālīpāko vā gogrāsamāharedapi vā kakṣam u dahed eṣā me'ṣṭakā iti //
Khādiragṛhyasūtra
KhādGS, 3, 5, 33.0 eṣa eva piṇḍapitṛyajñakalpaḥ //
Kātyāyanaśrautasūtra
KātyŚS, 10, 5, 11.0 prāg iḍābhakṣāddhavirdhāne yathāsvaṃ camaseṣūpāsyanti puroḍāśamātrā anudakāḥ piṇḍapitṛyajñavad dānaprabhṛti prāg avaghrāṇāt //
Kāṭhakagṛhyasūtra
KāṭhGS, 13, 5.0 piṇḍapitṛyajñaḥ prahutānām //
KāṭhGS, 65, 6.0 piṇḍapitṛyajñāvṛtā pūrvāsu tisṛṣu nidhāya majjānam upaninīya dugdhenābhitaḥ pariṣicya ye cātra rasāḥ syur etad bhavadbhya ity uktvā tṛpyantu bhavanta ity uktvā //
Mānavagṛhyasūtra
MānGS, 1, 14, 13.1 aparāhṇe piṇḍapitṛyajñaḥ sa vyākhyātaḥ //
MānGS, 2, 9, 14.0 evaṃ māsi māsi niyataṃ tantraṃ piṇḍapitṛyajñe //
Pāraskaragṛhyasūtra
PārGS, 3, 3, 10.0 śvo 'nvaṣṭakāsu sarvāsāṃ pārśvasakthisavyābhyāṃ parivṛte piṇḍapitṛyajñavat //
Vaikhānasaśrautasūtra
VaikhŚS, 3, 6, 1.0 atropavasathe 'māvāsyāyām aparāhṇe 'dhivṛkṣasūrye vā piṇḍapitṛyajñena yajate //
Vārāhaśrautasūtra
VārŚS, 1, 1, 1, 66.1 somasyaikāhāhīnasattreṣv aṅgānāṃ ca samanvayaḥ piṇḍapitṛyajñavarjam //
VārŚS, 1, 2, 3, 1.1 amāvāsyāyām aparāhṇe piṇḍapitṛyajñāya prāgdakṣiṇaikolmukaṃ praṇayet /
VārŚS, 1, 2, 3, 38.1 aupāsanaṃ gārhapatyadakṣiṇāgnisthānīyaṃ kṛtvāpyanāhitāgniḥ piṇḍapitṛyajñaṃ kurvīta //
VārŚS, 1, 7, 4, 48.1 brahmāgnīdhro yajamāna ity avaghreṇa bhakṣayitveḍāṃ haviḥśeṣāṃś ca trīn piṇḍān kṛtvā sraktiṣu prasavyaṃ nidadhāti yathā piṇḍapitṛyajña uttarāṃ śroṇīṃ parihāpya //
Āśvalāyanagṛhyasūtra
ĀśvGS, 2, 5, 3.0 piṇḍapitṛyajñakalpena //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 3, 13, 7.0 śvo 'nvaṣṭakyaṃ piṇḍapitṛyajñāvṛtā //
ŚāṅkhGS, 4, 1, 13.0 agnaukaraṇādi piṇḍapitṛyajñena kalpo vyākhyātaḥ //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 4, 3, 1.0 piṇḍapitṛyajño 'parāhṇe 'māvāsyāyām //
ŚāṅkhŚS, 4, 5, 13.0 etenaiva dharmeṇānāhitāgneḥ piṇḍapitṛyajñaḥ kriyeta //