Occurrences

Bhāradvājaśrautasūtra
Kauṣītakagṛhyasūtra
Khādiragṛhyasūtra
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Pāraskaragṛhyasūtra
Vārāhaśrautasūtra
Āśvalāyanagṛhyasūtra
Śāṅkhāyanagṛhyasūtra

Bhāradvājaśrautasūtra
BhārŚS, 1, 7, 2.1 dakṣiṇāprāgagrair darbhair anvāhāryapacanaṃ paristīryaikaikaśaḥ piṇḍapitṛyajñapātrāṇi prakṣālya prayunakti sphyaṃ sruvam ājyasthālīṃ mekṣaṇaṃ kṛṣṇājinam ulūkhalaṃ musalaṃ śūrpaṃ yena cārthī bhavati //
BhārŚS, 1, 10, 4.1 agnau sakṛd ācchinnaṃ prahṛtyādbhiḥ prokṣya dvandvaṃ piṇḍapitṛyajñapātrāṇi pratyudāharati //
Kauṣītakagṛhyasūtra
Kauṣītakagṛhyasūtra, 3, 15, 7.1 śvo 'nvaṣṭakyāṃ piṇḍapitṛyajñāvṛtā gopaśur ajasthālīpāko vā gogrāsamāharedapi vā kakṣam u dahed eṣā me'ṣṭakā iti //
Khādiragṛhyasūtra
KhādGS, 3, 5, 33.0 eṣa eva piṇḍapitṛyajñakalpaḥ //
Kātyāyanaśrautasūtra
KātyŚS, 10, 5, 11.0 prāg iḍābhakṣāddhavirdhāne yathāsvaṃ camaseṣūpāsyanti puroḍāśamātrā anudakāḥ piṇḍapitṛyajñavad dānaprabhṛti prāg avaghrāṇāt //
Kāṭhakagṛhyasūtra
KāṭhGS, 65, 6.0 piṇḍapitṛyajñāvṛtā pūrvāsu tisṛṣu nidhāya majjānam upaninīya dugdhenābhitaḥ pariṣicya ye cātra rasāḥ syur etad bhavadbhya ity uktvā tṛpyantu bhavanta ity uktvā //
Pāraskaragṛhyasūtra
PārGS, 3, 3, 10.0 śvo 'nvaṣṭakāsu sarvāsāṃ pārśvasakthisavyābhyāṃ parivṛte piṇḍapitṛyajñavat //
Vārāhaśrautasūtra
VārŚS, 1, 1, 1, 66.1 somasyaikāhāhīnasattreṣv aṅgānāṃ ca samanvayaḥ piṇḍapitṛyajñavarjam //
Āśvalāyanagṛhyasūtra
ĀśvGS, 2, 5, 3.0 piṇḍapitṛyajñakalpena //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 3, 13, 7.0 śvo 'nvaṣṭakyaṃ piṇḍapitṛyajñāvṛtā //