Occurrences

Baudhāyanadharmasūtra
Bhāradvājagṛhyasūtra
Drāhyāyaṇaśrautasūtra
Kauṣītakibrāhmaṇa
Kātyāyanaśrautasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Taittirīyasaṃhitā
Taittirīyāraṇyaka
Vārāhaśrautasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanaśrautasūtra

Baudhāyanadharmasūtra
BaudhDhS, 2, 11, 2.1 aharahaḥ svāhākuryād ā kāṣṭhāt /
Bhāradvājagṛhyasūtra
BhārGS, 1, 4, 6.0 na ca svāhākaroti //
BhārGS, 2, 32, 8.9 svāhākṛtya brahmaṇā te juhomi mā devānāṃ mithuyā kar bhāgadheyam /
Drāhyāyaṇaśrautasūtra
DrāhŚS, 14, 3, 4.3 svāhākṛtasya gharmasya madhoḥ pibatamaśvinā iti //
Kauṣītakibrāhmaṇa
KauṣB, 12, 5, 4.0 na ha vai tā āhutayo devān gacchanti yā avaṣaṭkṛtā vāsvāhākṛtā vā bhavanti //
KauṣB, 12, 5, 8.0 na ha vai tā āhutayo devān gacchanti yā avaṣaṭkṛtā vāsvāhākṛtā vā bhavanti //
Kātyāyanaśrautasūtra
KātyŚS, 6, 6, 27.0 hutvā vapāśrapaṇyāv anuprāsyati prācīṃ viśākhāṃ pratīcīm itarāṃ svāhākṛte iti //
KātyŚS, 15, 7, 16.0 akṣān nivapati svāhākṛtā iti //
Kāṭhakasaṃhitā
KS, 6, 8, 16.0 na svāhākuryāt //
Maitrāyaṇīsaṃhitā
MS, 3, 11, 1, 11.2 ghṛtapruṣā manasā havyam undant svāhākṛtaṃ juṣatāṃ havyam indraḥ //
MS, 3, 16, 2, 12.2 svāhākṛtena haviṣā purogā yāhi sādhyā havir adantu devāḥ //
Taittirīyasaṃhitā
TS, 1, 3, 7, 3.2 svāhākṛtya brahmaṇā te juhomi mā devānām mithuyā kar bhāgadheyam //
TS, 5, 1, 11, 12.2 svāhākṛtena haviṣā purogā yāhi sādhyā havir adantu devāḥ //
Taittirīyāraṇyaka
TĀ, 5, 8, 1.6 svāhākṛtasya gharmasya madhoḥ pibatam aśvinety āha /
Vārāhaśrautasūtra
VārŚS, 1, 1, 2, 28.2 samiddho agnir āhutaḥ svāhākṛtaḥ pipartu naḥ /
VārŚS, 3, 2, 7, 32.1 sāma gāyati dvir vā svāhākaroti //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 7, 4.12 svāhākṛtasya gharmasya madhvaḥ pibatam aśvinety evam evāparāhṇike /
ĀśvŚS, 4, 7, 4.15 asya pibatam aśvineti cāpreṣito hotā anuvaṣaṭkṛte svāhākṛtaḥ śucir deveṣu gharmo yo aśvinoś camaso devapānaḥ /
Śatapathabrāhmaṇa
ŚBM, 1, 5, 3, 23.2 svāhā devā ājyapā iti tat prayājānuyājānt samasthāpayan prayājānuyājā vai devā ājyapā juṣāṇo agnirājyasya vetviti tadagniṃ sviṣṭakṛtaṃ samasthāpayannagnirhi sviṣṭakṛt sa eṣo 'pyetarhi tathaiva yajñaṃ saṃtiṣṭhate yathaivainaṃ devāḥ samasthāpayaṃstasmāduttame prayāje svāhāsvāheti yajati yāvanti havīṃṣi bhavanti vijitam evaitad anu sarvaṃ yajñaṃ saṃsthāpayati tasmād yad ata ūrdhvaṃ viloma yajñe kriyeta na tad ādriyeta saṃsthito me yajña iti ha vidyāt sa haiṣa yajño yātayāmevāsa yathā vaṣaṭkṛtaṃ hutaṃ svāhākṛtam //
ŚBM, 5, 4, 4, 23.2 svāhākṛtāḥ sūryasya raśmibhiryatadhvaṃ sajātānām madhyameṣṭhyāyety eṣa vā agniḥ pṛthur yad adhidevanaṃ tasyaite 'ṅgārā yad akṣās tamevaitena prīṇāti tasya ha vā eṣānumatā gṛheṣu hanyate yo vā rājasūyena yajate yo vaitadevaṃ vedaiteṣvakṣeṣvāha gāṃ dīvyadhvamiti pūrvāgnivāhau dakṣiṇā //
ŚBM, 6, 6, 3, 17.2 prādeśamātro vai garbho viṣṇur annam etad ātmasaṃmitenaivainam etad annena prīṇāti yad u vā ātmasaṃmitam annaṃ tadavati tanna hinasti yadbhūyo hinasti tad yat kanīyo na tadavati tiṣṭhannādadhāti tasyopari bandhuḥ svāhākāreṇa reto vā idaṃ siktamayam agnis tasmin yat kāṣṭhāny asvāhākṛtāny abhyādadhyāddhiṃsyāddhainaṃ tā yat samidhastena nāhutayo yad u svāhākāreṇa tenānnam annaṃ hi svāhākāras tatho hainaṃ na hinasti //
ŚBM, 13, 1, 2, 3.2 tasmād aśvamedhayājī sarvā diśo'bhijayati bhuvanam asīti bhuvanaṃ tajjayati yantāsi dharteti yantāram evainaṃ dhartāraṃ karoti sa tvamagniṃ vaiśvānaram ityagnim evainaṃ vaiśvānaraṃ gamayati saprathasaṃ gaccheti prajayaivainam paśubhiḥ prathayati svāhākṛta iti vaṣaṭkāra evāsyaiṣa svagā tvā devebhya iti devebhya evainaṃ svagākaroti prajāpataya iti prājāpatyo 'śvaḥ svayaivainaṃ devatayā samardhayati //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 5, 10, 23.1 svāhākṛtaḥ śucir deveṣu gharmo yo 'śvinoś camaso devapānaḥ /