Occurrences

Maitrāyaṇīsaṃhitā
Carakasaṃhitā
Mahābhārata
Nyāyasūtra
Yogasūtra
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Liṅgapurāṇa
Suśrutasaṃhitā
Sāṃkhyakārikā
Sāṃkhyakārikābhāṣya
Sāṃkhyatattvakaumudī
Vaiśeṣikasūtravṛtti
Viṣṇupurāṇa
Śatakatraya
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Mṛgendraṭīkā
Rājanighaṇṭu
Sarvāṅgasundarā
Spandakārikānirṇaya

Maitrāyaṇīsaṃhitā
MS, 2, 7, 20, 56.0 abhibhavo 'yānām //
Carakasaṃhitā
Ca, Sū., 11, 8.0 satāṃ ca rūpāṇām atisannikarṣād ativiprakarṣād āvaraṇāt karaṇadaurbalyānmano'navasthānāt samānābhihārād abhibhavād atisaukṣmyācca pratyakṣānupalabdhiḥ tasmādaparīkṣitam etaducyate pratyakṣamevāsti nānyadastīti //
Mahābhārata
MBh, 4, 20, 16.1 mameha bhīma kaikeyī rūpābhibhavaśaṅkayā /
MBh, 6, BhaGī 1, 41.1 adharmābhibhavātkṛṣṇa praduṣyanti kulastriyaḥ /
MBh, 12, 31, 26.1 tatastvabhibhavād bhīto bṛhaspatimate sthitaḥ /
MBh, 13, 6, 24.2 vyāsaṅgaṃ janayantyugram ātmābhibhavaśaṅkayā //
Nyāyasūtra
NyāSū, 3, 1, 43.0 abhivyaktau cābhibhavāt //
Yogasūtra
YS, 3, 9.1 vyutthānanirodhasaṃskārayor abhibhavaprādurbhāvau nirodhalakṣaṇacittānvayo nirodhapariṇāmaḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Nidānasthāna, 5, 11.1 nakhakeśātivṛddhiśca svapne cābhibhavo bhavet /
AHS, Kalpasiddhisthāna, 5, 30.1 dattas tairāvṛtaḥ sneho nāyātyabhibhavād api /
AHS, Utt., 14, 4.2 tasyānyadoṣābhibhavād bhavatyānīlatā gadaḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 17, 102.1 tejaso 'bhibhavāt tasyāḥ saṃkucanti sma nāgarāḥ /
Kirātārjunīya
Kir, 2, 37.1 balavān api kopajanmanas tamaso nābhibhavaṃ ruṇaddhi yaḥ /
Kir, 6, 34.1 itaretarānabhibhavena mṛgās tam upāsate gurum ivāntasadaḥ /
Kir, 8, 28.1 praśāntagharmābhibhavaḥ śanair vivān vilāsinībhyaḥ parimṛṣṭapaṅkajaḥ /
Kir, 18, 7.1 abhibhavoditamanyuvidīpitaḥ samabhisṛtya bhṛśaṃ javam ojasā /
Kumārasaṃbhava
KumSaṃ, 5, 43.1 alabhyaśokābhibhaveyam ākṛtir vimānanā subhru kutaḥ pitur gṛhe /
Kāmasūtra
KāSū, 5, 1, 11.5 duḥkhābhibhavaḥ /
Liṅgapurāṇa
LiPur, 1, 9, 45.1 sarvatrābhibhavaścaiva sarvaguhyanidarśanam /
Suśrutasaṃhitā
Su, Nid., 5, 6.1 sarvāṇi kuṣṭhāni savātāni sapittāni saśleṣmāṇi sakrimīṇi ca bhavanti utsannatastu doṣagrahaṇamabhibhavāt //
Su, Cik., 37, 87.1 atyāśite 'nnābhibhavāt sneho naiti yadā tadā /
Sāṃkhyakārikā
SāṃKār, 1, 7.2 saukṣmyād vyavadhānād abhibhavāt samānābhihārācca //
SāṃKār, 1, 12.2 anyonyābhibhavāśrayajananamithunavṛttayaśca guṇāḥ //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 12.2, 1.14 tathānyonyābhibhavāśrayajananamithunavṛttayaśca /
SKBh zu SāṃKār, 12.2, 1.15 anyonyābhibhavā anyonyāśrayā anyonyajananā anyonyamithunā anyonyavṛttayaśca te tathoktāḥ /
SKBh zu SāṃKār, 12.2, 1.16 anyonyābhibhavā iti anyonyaṃ parasparam abhibhavantīti /
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 1.2, 1.21 yadyapi na saṃnirudhyate duḥkhaṃ tathāpi tadabhibhavaḥ śakyaṃ kartum ityupariṣṭānnivedayiṣyate /
STKau zu SāṃKār, 5.2, 1.9 upāttaviṣayāṇām indriyāṇāṃ vṛttau satyāṃ buddhes tamo'bhibhave sati yaḥ sattvasamudrekaḥ so 'dhyavasāya iti ca vṛttir iti ca jñānam iti cākhyāyate /
STKau zu SāṃKār, 8.2, 1.8 abhibhavād yathāhani saurībhir bhābhir abhibhūtaṃ grahanakṣatramaṇḍalaṃ na paśyati /
STKau zu SāṃKār, 12.2, 1.19 prayojanam uktvā kriyām āha anyonyābhibhavāśrayajananamithunavṛttayaḥ /
STKau zu SāṃKār, 12.2, 1.22 anyonyābhibhavavṛttayaḥ /
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 2, 2, 3, 1.0 pārthive vāsasi vyavasthito'pi svagandhaḥ puṣpagandhābhibhavānnopalabhyate //
VaiSūVṛ zu VaiśSū, 2, 2, 5, 1.0 tejo'vayavānupraveśāt saṃyuktasamavāyād uṣṇopalabdhāvapi anupalabhyamānāpi salile śītatā vyavasthitaivābhibhavān nopalabhyate //
Viṣṇupurāṇa
ViPur, 1, 6, 17.2 dvandvābhibhavaduḥkhārtās tā bhavanti tataḥ prajāḥ //
ViPur, 5, 23, 12.2 yādavābhibhavaṃ duṣṭā mā kurvaṃstvarayo 'dhikāḥ //
ViPur, 5, 24, 7.2 parābhibhavaniḥśaṅkaṃ babhūva ca yadoḥ kulam //
ViPur, 5, 32, 14.1 vaiśākhaśukladvādaśyāṃ svapne yo 'bhibhavaṃ tava /
ViPur, 5, 32, 15.3 tathaivābhibhavaṃ cakre rāgaṃ cakre ca tatra sā //
ViPur, 5, 38, 64.2 teṣāmarjuna kālotthaḥ kiṃ nyūnābhibhavo na saḥ //
ViPur, 6, 7, 41.1 paraspareṇābhibhavaṃ prāṇāpānau yadānilau /
Śatakatraya
ŚTr, 1, 64.2 anutseko lakṣmyām anabhibhavagandhāḥ parakathāḥ satāṃ kenoddiṣṭaṃ viṣamam asidhārāvratam idam //
Garuḍapurāṇa
GarPur, 1, 152, 11.2 nakhakeśāsthivṛddhiśca svapne cābhibhavo bhavet //
Hitopadeśa
Hitop, 3, 100.10 yady evaṃ tadā kathaṃ tena śukasyābhibhavodyogaḥ kṛtaḥ aparaṃ ca śukasyāgamanāt tasya vigrahotsāhaḥ /
Kathāsaritsāgara
KSS, 2, 2, 43.1 martyaiścābhibhavastasya śāpāntaḥ kathitaḥ purā /
KSS, 3, 5, 93.1 mahendrābhibhavād bhītair vindhyakūṭair ivāgataiḥ /
KSS, 5, 2, 43.2 āśrayābhibhavakrodhād iva śailāḥ sapakṣakāḥ //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 14.2, 13.1 tataś ca viruddhayor anyonyābhibhavenaivātmalābhād bhāvābhāvayor ivaikasmin kāle cetanācetanasvabhāvayoḥ paramātmani avasthānaṃ nopapadyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 8, 4.1, 9.0 karmavaśāddhi cetaḥprasādādyudvegādi cādhyātmikaṃ sukhaduḥkham udeti ādhibhautikaṃ cāṅganāsambhogagajasiṃhādyabhibhavarūpam ādhidaivikaṃ cābhimatānabhimatavātavarṣātapādikṛtam //
Rājanighaṇṭu
RājNigh, Kṣīrādivarga, 89.1 kāñjikaṃ kāñjikā vīraṃ kulmāṣābhibhavaṃ tathā /
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 9, 3.1, 7.0 api caiṣāṃ drākṣādīnām anekarasatvam āsvādaviśeṣādanumīyamānaṃ bhūyasā rasenānyarasābhibhavaṃ kṛtvā vyapadiśyate idaṃ madhuram idam amlādyanyatamam mahābhūtavat //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 6.2, 3.0 na hi cidghanāṃ bhūmim anupraviṣṭasya dvaṃdvābhibhavaḥ kaścit prāṇādibhuva eva tadāśrayatvāttasyāś ceha cidbhūmau nimagnatvāt //