Occurrences

Maitrāyaṇīsaṃhitā
Aṣṭāṅgahṛdayasaṃhitā
Kirātārjunīya
Kāmasūtra
Liṅgapurāṇa
Sāṃkhyatattvakaumudī
Viṣṇupurāṇa
Garuḍapurāṇa
Kathāsaritsāgara
Spandakārikānirṇaya

Maitrāyaṇīsaṃhitā
MS, 2, 7, 20, 56.0 abhibhavo 'yānām //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Nidānasthāna, 5, 11.1 nakhakeśātivṛddhiśca svapne cābhibhavo bhavet /
Kirātārjunīya
Kir, 8, 28.1 praśāntagharmābhibhavaḥ śanair vivān vilāsinībhyaḥ parimṛṣṭapaṅkajaḥ /
Kāmasūtra
KāSū, 5, 1, 11.5 duḥkhābhibhavaḥ /
Liṅgapurāṇa
LiPur, 1, 9, 45.1 sarvatrābhibhavaścaiva sarvaguhyanidarśanam /
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 1.2, 1.21 yadyapi na saṃnirudhyate duḥkhaṃ tathāpi tadabhibhavaḥ śakyaṃ kartum ityupariṣṭānnivedayiṣyate /
Viṣṇupurāṇa
ViPur, 5, 38, 64.2 teṣāmarjuna kālotthaḥ kiṃ nyūnābhibhavo na saḥ //
Garuḍapurāṇa
GarPur, 1, 152, 11.2 nakhakeśāsthivṛddhiśca svapne cābhibhavo bhavet //
Kathāsaritsāgara
KSS, 2, 2, 43.1 martyaiścābhibhavastasya śāpāntaḥ kathitaḥ purā /
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 6.2, 3.0 na hi cidghanāṃ bhūmim anupraviṣṭasya dvaṃdvābhibhavaḥ kaścit prāṇādibhuva eva tadāśrayatvāttasyāś ceha cidbhūmau nimagnatvāt //