Occurrences

Mahābhārata
Kirātārjunīya
Sāṃkhyakārikā
Sāṃkhyakārikābhāṣya
Sāṃkhyatattvakaumudī
Viṣṇupurāṇa
Śatakatraya
Hitopadeśa
Kathāsaritsāgara
Mṛgendraṭīkā

Mahābhārata
MBh, 4, 20, 16.1 mameha bhīma kaikeyī rūpābhibhavaśaṅkayā /
MBh, 13, 6, 24.2 vyāsaṅgaṃ janayantyugram ātmābhibhavaśaṅkayā //
Kirātārjunīya
Kir, 18, 7.1 abhibhavoditamanyuvidīpitaḥ samabhisṛtya bhṛśaṃ javam ojasā /
Sāṃkhyakārikā
SāṃKār, 1, 12.2 anyonyābhibhavāśrayajananamithunavṛttayaśca guṇāḥ //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 12.2, 1.14 tathānyonyābhibhavāśrayajananamithunavṛttayaśca /
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 12.2, 1.19 prayojanam uktvā kriyām āha anyonyābhibhavāśrayajananamithunavṛttayaḥ /
STKau zu SāṃKār, 12.2, 1.22 anyonyābhibhavavṛttayaḥ /
Viṣṇupurāṇa
ViPur, 1, 6, 17.2 dvandvābhibhavaduḥkhārtās tā bhavanti tataḥ prajāḥ //
ViPur, 5, 24, 7.2 parābhibhavaniḥśaṅkaṃ babhūva ca yadoḥ kulam //
Śatakatraya
ŚTr, 1, 64.2 anutseko lakṣmyām anabhibhavagandhāḥ parakathāḥ satāṃ kenoddiṣṭaṃ viṣamam asidhārāvratam idam //
Hitopadeśa
Hitop, 3, 100.10 yady evaṃ tadā kathaṃ tena śukasyābhibhavodyogaḥ kṛtaḥ aparaṃ ca śukasyāgamanāt tasya vigrahotsāhaḥ /
Kathāsaritsāgara
KSS, 5, 2, 43.2 āśrayābhibhavakrodhād iva śailāḥ sapakṣakāḥ //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 8, 4.1, 9.0 karmavaśāddhi cetaḥprasādādyudvegādi cādhyātmikaṃ sukhaduḥkham udeti ādhibhautikaṃ cāṅganāsambhogagajasiṃhādyabhibhavarūpam ādhidaivikaṃ cābhimatānabhimatavātavarṣātapādikṛtam //