Occurrences

Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Drāhyāyaṇaśrautasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Taittirīyasaṃhitā
Vājasaneyisaṃhitā (Mādhyandina)
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda

Atharvaprāyaścittāni
AVPr, 3, 2, 28.0 indro vṛtrahendro 'bhimātihendro indro vṛtratur unnīyamānaḥ //
Atharvaveda (Paippalāda)
AVP, 1, 66, 1.2 atraiva tvam iha vayaṃ suvīrā viśvā mṛdho abhimātīr vy asya //
AVP, 1, 69, 2.2 avālapsyaḥ sa yo maṇiḥ sahasvān abhimātihā //
AVP, 1, 69, 3.2 avālapsyaḥ sa yo maṇiḥ sahasvān abhimātihā //
AVP, 4, 12, 3.1 sahasva manyo abhimātim asme rujan mṛṇan pramṛṇann ehi śatrūn /
AVP, 4, 32, 4.1 tvaṃ hi manyo abhibhūtyojāḥ svayaṃbhūr bhāmo abhimātiṣāhaḥ /
AVP, 5, 1, 7.1 sahasva no abhimātiṃ sahasva pṛtanāyataḥ /
AVP, 10, 4, 13.2 sāḍhāmitram abhimātiṣāhaṃ sarvā jigāya pṛtanā abhiṣṭi //
Atharvaveda (Śaunaka)
AVŚ, 2, 6, 3.2 sapatnahāgne abhimātijid bhava sve gaye jāgṛhy aprayucchan //
AVŚ, 2, 7, 4.2 arātir no mā tārīn mā nas tāriṣur abhimātayaḥ //
AVŚ, 4, 31, 3.1 sahasva manyo abhimātim asmai rujan mṛṇan pramṛṇan prehi śatrūn /
AVŚ, 18, 2, 59.2 atraiva tvam iha vayaṃ suvīrā viśvā mṛdho abhimātīr jayema //
Drāhyāyaṇaśrautasūtra
DrāhŚS, 11, 1, 5.0 tam abhimṛśed vado vada vadāvadī vado vadoruḥ pṛthuḥ sugaḥ sugantvaḥ karmaḥ karaṇaḥ karaḥ karasyur abhīṣāṭ cābhīṣāhī cābhimātihaś cābhimātihā ca sāsahiśca sahīyāṃśca sahasvāṃśca sahamānaś codvayāśca bṛhadvayāśca savayāśca bṛhadvayāścaindrīṃ vācaṃ bṛhatīṃ viśvarūpāṃ śatāyuṣīṃ pravada deva vāṇeti //
DrāhŚS, 11, 1, 5.0 tam abhimṛśed vado vada vadāvadī vado vadoruḥ pṛthuḥ sugaḥ sugantvaḥ karmaḥ karaṇaḥ karaḥ karasyur abhīṣāṭ cābhīṣāhī cābhimātihaś cābhimātihā ca sāsahiśca sahīyāṃśca sahasvāṃśca sahamānaś codvayāśca bṛhadvayāśca savayāśca bṛhadvayāścaindrīṃ vācaṃ bṛhatīṃ viśvarūpāṃ śatāyuṣīṃ pravada deva vāṇeti //
Kāṭhakasaṃhitā
KS, 13, 3, 81.0 indrāyābhimātighne pūrvam ālabheta //
KS, 13, 3, 82.0 pāpmā vā abhimātiḥ //
KS, 13, 3, 85.0 pāpmā vā abhimātiḥ //
Maitrāyaṇīsaṃhitā
MS, 1, 2, 10, 1.11 svarāḍ asy abhimātihā /
MS, 1, 3, 3, 2.2 indrāya tvābhimātighna indrāya tvā vasumate rudravata indrāya tvādityavate //
MS, 2, 2, 10, 20.0 indrāyābhimātighna ekādaśakapālaṃ nirvapet saṃgrāme //
MS, 2, 2, 10, 21.0 abhimātīr vā eṣa hanti yaḥ saṃgrāmaṃ jayati //
MS, 2, 2, 10, 22.0 abhimātīr eva hate //
MS, 2, 2, 10, 23.0 indrāyābhimātiṣāhā ekādaśakapālaṃ nirvaped yaḥ kāmayeta //
MS, 2, 2, 10, 29.0 tato vai so 'bhimātīr ahan //
MS, 2, 5, 8, 8.0 indrāyābhimātighna ṛṣabham ālabheta bhrātṛvyavān //
MS, 2, 5, 9, 7.0 sa yadā medhaṃ gacched athendrāyābhimātighna ālabheta //
MS, 2, 7, 8, 4.17 viṣṇoḥ kramo 'sy abhimātihā /
MS, 2, 12, 5, 3.2 sapatnahāgne abhimātijid bhava sve gaye jāgṛhy aprayucchan //
MS, 2, 13, 17, 12.0 abhimātighne tvā //
Taittirīyasaṃhitā
TS, 1, 3, 2, 1.6 virāḍ asi sapatnahā samrāḍ asi bhrātṛvyahā svarāḍ asy abhimātihā viśvārāḍ asi viśvāsāṃ nāṣṭrāṇāṃ hantā //
TS, 1, 6, 5, 2.2 viṣṇoḥ kramo 'sy abhimātihā gāyatreṇa chandasā pṛthivīm anuvikrame nirbhaktaḥ sa yaṃ dviṣmaḥ /
TS, 1, 7, 5, 43.1 viṣṇoḥ kramo 'sy abhimātiheti //
TS, 2, 1, 3, 4.11 indrāyābhimātighne lalāmam prāśṛṅgam ā //
TS, 2, 1, 3, 5.2 pāpmā vā abhimātiḥ /
TS, 2, 1, 3, 5.3 indram evābhimātihanaṃ svena bhāgadheyenopadhāvati /
TS, 2, 1, 3, 5.4 sa evāsmāt pāpmānam abhimātim praṇudate /
TS, 5, 2, 1, 1.3 viṣṇoḥ kramo 'sy abhimātihety āha /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 5, 24.2 satrarāḍ asy abhimātihā /
VSM, 6, 32.3 indrāya tvābhimātighne /
VSM, 9, 37.1 agne sahasva pṛtanā abhimātīr apāsya /
VSM, 12, 5.2 viṣṇoḥ kramo 'sy abhimātihā traiṣṭubhaṃ chanda ārohāntarikṣam anu vikramasva /
Āpastambaśrautasūtra
ĀpŚS, 16, 30, 1.14 abhimātihanaṃ tvā vajraṃ sādayāmi /
ĀpŚS, 16, 33, 1.4 sapatnaghnīś ca sthābhimātighnīś ca stha devasya vaḥ savituḥ prasave madhumatīḥ sādayāmi /
Śatapathabrāhmaṇa
ŚBM, 5, 2, 4, 16.2 agne sahasva pṛtanā iti yudho vai pṛtanā yudhaḥ sahasvety evaitad āhābhimātīr apāsyeti sapatno vā abhimātiḥ sapatnam apajahīty evaitad āha duṣṭaras tarannarātīr iti dustaro hyeṣa rakṣobhir nāṣṭrābhis tarannarātīr iti sarvaṃ hyeṣa pāpmānaṃ tarati tasmād āha tarannarātīriti varco dhā yajñavāhasīti sādhu yajamāne dadhadity evaitad āha //
ŚBM, 5, 2, 4, 16.2 agne sahasva pṛtanā iti yudho vai pṛtanā yudhaḥ sahasvety evaitad āhābhimātīr apāsyeti sapatno vā abhimātiḥ sapatnam apajahīty evaitad āha duṣṭaras tarannarātīr iti dustaro hyeṣa rakṣobhir nāṣṭrābhis tarannarātīr iti sarvaṃ hyeṣa pāpmānaṃ tarati tasmād āha tarannarātīriti varco dhā yajñavāhasīti sādhu yajamāne dadhadity evaitad āha //
Ṛgveda
ṚV, 3, 37, 7.2 indra sākṣvābhimātiṣu //
ṚV, 3, 51, 3.2 vivasvataḥ sadana ā hi pipriye satrāsāham abhimātihanaṃ stuhi //
ṚV, 3, 62, 15.1 asmākam āyur vardhayann abhimātīḥ sahamānaḥ /
ṚV, 8, 3, 2.1 bhūyāma te sumatau vājino vayam mā na star abhimātaye /
ṚV, 8, 24, 26.2 sa tvaṃ no viśvā abhimātīḥ sakṣaṇiḥ //
ṚV, 8, 25, 15.1 te hi ṣmā vanuṣo naro 'bhimātiṃ kayasya cit /
ṚV, 9, 65, 15.2 sa pavasvābhimātihā //
ṚV, 10, 18, 9.2 atraiva tvam iha vayaṃ suvīrā viśvā spṛdho abhimātīr jayema //
ṚV, 10, 69, 5.1 bhavā dyumnī vādhryaśvota gopā mā tvā tārīd abhimātir janānām /
ṚV, 10, 84, 3.1 sahasva manyo abhimātim asme rujan mṛṇan pramṛṇan prehi śatrūn /
ṚV, 10, 102, 4.1 udno hradam apibaj jarhṛṣāṇaḥ kūṭaṃ sma tṛṃhad abhimātim eti /
ṚV, 10, 116, 6.1 vy arya indra tanuhi śravāṃsy oja sthireva dhanvano 'bhimātīḥ /