Occurrences

Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Drāhyāyaṇaśrautasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Taittirīyasaṃhitā
Vājasaneyisaṃhitā (Mādhyandina)
Āpastambaśrautasūtra
Ṛgveda

Atharvaprāyaścittāni
AVPr, 3, 2, 28.0 indro vṛtrahendro 'bhimātihendro indro vṛtratur unnīyamānaḥ //
Atharvaveda (Paippalāda)
AVP, 1, 69, 2.2 avālapsyaḥ sa yo maṇiḥ sahasvān abhimātihā //
AVP, 1, 69, 3.2 avālapsyaḥ sa yo maṇiḥ sahasvān abhimātihā //
AVP, 4, 32, 4.1 tvaṃ hi manyo abhibhūtyojāḥ svayaṃbhūr bhāmo abhimātiṣāhaḥ /
AVP, 10, 4, 13.2 sāḍhāmitram abhimātiṣāhaṃ sarvā jigāya pṛtanā abhiṣṭi //
Atharvaveda (Śaunaka)
AVŚ, 2, 6, 3.2 sapatnahāgne abhimātijid bhava sve gaye jāgṛhy aprayucchan //
Drāhyāyaṇaśrautasūtra
DrāhŚS, 11, 1, 5.0 tam abhimṛśed vado vada vadāvadī vado vadoruḥ pṛthuḥ sugaḥ sugantvaḥ karmaḥ karaṇaḥ karaḥ karasyur abhīṣāṭ cābhīṣāhī cābhimātihaś cābhimātihā ca sāsahiśca sahīyāṃśca sahasvāṃśca sahamānaś codvayāśca bṛhadvayāśca savayāśca bṛhadvayāścaindrīṃ vācaṃ bṛhatīṃ viśvarūpāṃ śatāyuṣīṃ pravada deva vāṇeti //
DrāhŚS, 11, 1, 5.0 tam abhimṛśed vado vada vadāvadī vado vadoruḥ pṛthuḥ sugaḥ sugantvaḥ karmaḥ karaṇaḥ karaḥ karasyur abhīṣāṭ cābhīṣāhī cābhimātihaś cābhimātihā ca sāsahiśca sahīyāṃśca sahasvāṃśca sahamānaś codvayāśca bṛhadvayāśca savayāśca bṛhadvayāścaindrīṃ vācaṃ bṛhatīṃ viśvarūpāṃ śatāyuṣīṃ pravada deva vāṇeti //
Kāṭhakasaṃhitā
KS, 13, 3, 81.0 indrāyābhimātighne pūrvam ālabheta //
Maitrāyaṇīsaṃhitā
MS, 1, 2, 10, 1.11 svarāḍ asy abhimātihā /
MS, 1, 3, 3, 2.2 indrāya tvābhimātighna indrāya tvā vasumate rudravata indrāya tvādityavate //
MS, 2, 2, 10, 20.0 indrāyābhimātighna ekādaśakapālaṃ nirvapet saṃgrāme //
MS, 2, 2, 10, 23.0 indrāyābhimātiṣāhā ekādaśakapālaṃ nirvaped yaḥ kāmayeta //
MS, 2, 5, 8, 8.0 indrāyābhimātighna ṛṣabham ālabheta bhrātṛvyavān //
MS, 2, 5, 9, 7.0 sa yadā medhaṃ gacched athendrāyābhimātighna ālabheta //
MS, 2, 7, 8, 4.17 viṣṇoḥ kramo 'sy abhimātihā /
MS, 2, 12, 5, 3.2 sapatnahāgne abhimātijid bhava sve gaye jāgṛhy aprayucchan //
MS, 2, 13, 17, 12.0 abhimātighne tvā //
Taittirīyasaṃhitā
TS, 1, 3, 2, 1.6 virāḍ asi sapatnahā samrāḍ asi bhrātṛvyahā svarāḍ asy abhimātihā viśvārāḍ asi viśvāsāṃ nāṣṭrāṇāṃ hantā //
TS, 1, 6, 5, 2.2 viṣṇoḥ kramo 'sy abhimātihā gāyatreṇa chandasā pṛthivīm anuvikrame nirbhaktaḥ sa yaṃ dviṣmaḥ /
TS, 1, 7, 5, 43.1 viṣṇoḥ kramo 'sy abhimātiheti //
TS, 2, 1, 3, 4.11 indrāyābhimātighne lalāmam prāśṛṅgam ā //
TS, 2, 1, 3, 5.3 indram evābhimātihanaṃ svena bhāgadheyenopadhāvati /
TS, 5, 2, 1, 1.3 viṣṇoḥ kramo 'sy abhimātihety āha /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 5, 24.2 satrarāḍ asy abhimātihā /
VSM, 6, 32.3 indrāya tvābhimātighne /
VSM, 12, 5.2 viṣṇoḥ kramo 'sy abhimātihā traiṣṭubhaṃ chanda ārohāntarikṣam anu vikramasva /
Āpastambaśrautasūtra
ĀpŚS, 16, 30, 1.14 abhimātihanaṃ tvā vajraṃ sādayāmi /
ĀpŚS, 16, 33, 1.4 sapatnaghnīś ca sthābhimātighnīś ca stha devasya vaḥ savituḥ prasave madhumatīḥ sādayāmi /
Ṛgveda
ṚV, 3, 51, 3.2 vivasvataḥ sadana ā hi pipriye satrāsāham abhimātihanaṃ stuhi //
ṚV, 9, 65, 15.2 sa pavasvābhimātihā //