Occurrences

Atharvaveda (Śaunaka)
Baudhāyanagṛhyasūtra
Kauśikasūtra
Maitrāyaṇīsaṃhitā
Pāraskaragṛhyasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Ṛgveda

Atharvaveda (Śaunaka)
AVŚ, 5, 20, 2.2 vṛṣā tvaṃ vadhrayas te sapatnā aindras te śuṣmo abhimātiṣāhaḥ //
Baudhāyanagṛhyasūtra
BaudhGS, 1, 6, 18.1 havyavāham abhimātiṣāhaṃ rakṣohaṇaṃ pṛtanāsu jiṣṇum /
BaudhGS, 3, 8, 2.0 atha pradoṣe rudraṃ virūpākṣaṃ sapatnīkaṃ sasutaṃ sagaṇaṃ sapārṣatkam āvāhayāmi ity āvāhya gandhapuṣpadhūpadīpair abhyarcya pratipuruṣaṃ paiṣṭikān dīpān ekātiriktāṃś catasro 'ṣṭau vā devasyāyatane pratidiśaṃ pradyotayati uddīpyasva jātavedaḥ mā no hiṃsīt iti dvābhyām havyavāham abhimātiṣāhaṃ sviṣṭam agne abhi iti dvābhyāṃ ca //
Kauśikasūtra
KauśS, 8, 9, 10.3 saṃ te payāṃsi sam u yantu vājāḥ saṃ vṛṣṇyāny abhimātiṣāhaḥ /
Maitrāyaṇīsaṃhitā
MS, 2, 7, 14, 13.1 saṃ te payāṃsi sam u yantu vājāḥ saṃ vṛṣṇyāny abhimātiṣāhaḥ /
MS, 2, 13, 17, 11.0 abhimātiṣāhe tvā //
Pāraskaragṛhyasūtra
PārGS, 3, 1, 2.2 śatāyudhāya śatavīryāya śatotaye abhimātiṣāhe /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 12, 113.1 saṃ te payāṃsi sam u yantu vājāḥ saṃ vṛṣṇyāny abhimātiṣāhaḥ /
Vārāhaśrautasūtra
VārŚS, 1, 5, 5, 7.2 śatāyudhāya śatavīryāya śatotaye 'bhimātiṣāhe /
Ṛgveda
ṚV, 1, 91, 18.1 saṃ te payāṃsi sam u yantu vājāḥ saṃ vṛṣṇyāny abhimātiṣāhaḥ /
ṚV, 2, 4, 9.2 suvīrāso abhimātiṣāhaḥ smat sūribhyo gṛṇate tad vayo dhāḥ //
ṚV, 6, 7, 3.1 tvad vipro jāyate vājy agne tvad vīrāso abhimātiṣāhaḥ /
ṚV, 6, 69, 4.1 ā vām aśvāso abhimātiṣāha indrāviṣṇū sadhamādo vahantu /
ṚV, 10, 47, 3.2 śrutaṛṣim ugram abhimātiṣāham asmabhyaṃ citraṃ vṛṣaṇaṃ rayiṃ dāḥ //
ṚV, 10, 104, 7.1 sahasravājam abhimātiṣāhaṃ suteraṇam maghavānaṃ suvṛktim /
ṚV, 10, 128, 7.1 dhātā dhātṝṇām bhuvanasya yas patir devaṃ trātāram abhimātiṣāham /