Occurrences

Aitareyabrāhmaṇa
Maitrāyaṇīsaṃhitā
Vasiṣṭhadharmasūtra
Ṛgveda
Buddhacarita
Mahābhārata
Nyāyasūtra
Rāmāyaṇa
Saundarānanda
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harivaṃśa
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kāvyālaṃkāra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Pañcārthabhāṣya
Ratnaṭīkā
Sāṃkhyakārikā
Sāṃkhyakārikābhāṣya
Tantrākhyāyikā
Viṣṇupurāṇa
Śatakatraya
Abhidhānacintāmaṇi
Aṣṭāvakragīta
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Rājamārtaṇḍa
Rājanighaṇṭu
Spandakārikānirṇaya
Tantrasāra
Tantrāloka
Vātūlanāthasūtravṛtti
Āryāsaptaśatī
Śivasūtravārtika
Śyainikaśāstra
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)

Aitareyabrāhmaṇa
AB, 8, 2, 1.0 janiṣṭhā ugraḥ sahase turāyeti sūktam ugravat sahasvat tat kṣatrasya rūpam mandra ojiṣṭha ity ojasvat tat kṣatrasya rūpam bahulābhimāna ity abhivad abhibhūtyai rūpaṃ tad ekādaśarcam bhavaty ekādaśākṣarā vai triṣṭup traiṣṭubho vai rājanya ojo vā indriyaṃ vīryaṃ triṣṭub ojaḥ kṣatraṃ vīryaṃ rājanyas tad enam ojasā kṣatreṇa vīryeṇa samardhayati tad gaurivītam bhavaty etad vai marutvatīyaṃ samṛddhaṃ yad gaurivītaṃ tasyoktam brāhmaṇam //
Maitrāyaṇīsaṃhitā
MS, 1, 3, 20, 1.1 janiṣṭhā ugraḥ sahase turāya mandra ojiṣṭho bahulābhimānaḥ /
Vasiṣṭhadharmasūtra
VasDhS, 10, 30.1 paiśunyamatsarābhimānāhaṅkārāśraddhānārjavātmastavaparagarhādambhalobhamohakrodhāsūyāvivarjanaṃ sarvāśramāṇāṃ dharma iṣṭaḥ //
Ṛgveda
ṚV, 10, 73, 1.1 janiṣṭhā ugraḥ sahase turāya mandra ojiṣṭho bahulābhimānaḥ /
Buddhacarita
BCar, 9, 50.2 rājyāṅgitā vā nibhṛtendriyatvādanaiṣṭhike mokṣakṛtābhimānāḥ //
Mahābhārata
MBh, 1, 1, 214.33 na ca prajñābhimānena yad ayaṃ kartum udyataḥ /
MBh, 2, 45, 14.1 saṃtoṣo vai śriyaṃ hanti abhimānaśca bhārata /
MBh, 3, 2, 70.2 tasmād dharmān imān sarvān nābhimānāt samācaret //
MBh, 3, 2, 72.2 kartavyam iti yat kāryaṃ nābhimānāt samācaret //
MBh, 3, 11, 33.2 tasmād asyābhimānasya sadyaḥ phalam avāpnuhi //
MBh, 3, 178, 33.2 abhimānena mattaḥ san kaṃcin nānyam acintayam //
MBh, 3, 178, 41.1 abhimānasya ghorasya balasya ca narādhipa /
MBh, 3, 239, 26.3 sābhimānam idaṃ vākyaṃ duryodhanam athābruvan //
MBh, 4, 3, 7.2 abhimānāt tu māṃ rājan pravadiṣyanti pāṇḍavāḥ /
MBh, 5, 35, 42.2 krodhaḥ śriyaṃ śīlam anāryasevā hriyaṃ kāmaḥ sarvam evābhimānaḥ //
MBh, 5, 121, 14.2 abhimānena rājendra dhikkṛtaḥ svargavāsibhiḥ //
MBh, 5, 121, 18.2 eṣa doṣo 'bhimānena purā prāpto yayātinā /
MBh, 5, 160, 17.1 abhimānasya darpasya krodhapāruṣyayostathā /
MBh, 7, 32, 5.2 praṇayād abhimānācca dviṣadvṛddhyā ca durmanāḥ /
MBh, 8, 5, 90.1 aneyaś cābhimānena bālabuddhir amarṣaṇaḥ /
MBh, 12, 12, 15.1 abhimānakṛtaṃ karma naitat phalavad ucyate /
MBh, 12, 17, 1.3 balaṃ moho 'bhimānaśca udvegaścāpi sarvaśaḥ //
MBh, 12, 80, 4.2 adroho nābhimānaśca hrīstitikṣā damaḥ śamaḥ //
MBh, 12, 91, 23.1 etat phalam asūyāyā abhimānasya cābhibho /
MBh, 12, 173, 10.1 sarve lābhāḥ sābhimānā iti satyā bata śrutiḥ /
MBh, 12, 187, 35.1 abhimānastathā mohaḥ pramādaḥ svapnatandritā /
MBh, 12, 198, 16.2 ahaṃkāro 'bhimānaśca sambhūto bhūtasaṃjñakaḥ //
MBh, 12, 206, 19.1 duḥkhaṃ vidyād upādānād abhimānācca vardhate /
MBh, 12, 220, 103.1 īrṣyābhimānalobheṣu kāmakrodhabhayeṣu ca /
MBh, 12, 220, 103.2 spṛhāmohābhimāneṣu lokaḥ sakto vimuhyati //
MBh, 12, 239, 24.1 abhimāno mṛṣāvādo lobho mohastathākṣamā /
MBh, 12, 262, 37.2 adroho nābhimānaśca hrīstitikṣā śamastathā //
MBh, 12, 288, 11.1 kṣepābhimānād abhiṣaṅgavyalīkaṃ nigṛhṇāti jvalitaṃ yaśca manyum /
MBh, 12, 292, 7.3 abhimanyatyabhīmānāt tathaiva sukṛtānyapi //
MBh, 12, 301, 12.2 abhimāno 'dhibhūtaṃ tu bhavastatrādhidaivatam //
MBh, 12, 303, 10.2 upekṣakatvād anyatvād abhimānācca kevalam //
MBh, 12, 306, 72.3 sasnehaḥ sahavāsācca sābhimānaśca nityaśaḥ //
MBh, 12, 308, 131.1 tadamuktasya te mokṣe yo 'bhimāno bhavennṛpa /
MBh, 12, 348, 13.2 abhimānena māno me jātidoṣeṇa vai mahān /
MBh, 13, 58, 9.1 yācamānam abhīmānād āśāvantam akiṃcanam /
MBh, 13, 107, 60.2 dveṣastambhābhimānāṃśca taikṣṇyaṃ ca parivarjayet //
MBh, 13, 133, 20.2 abhimānapravṛttena lobhena samavasthitāḥ //
MBh, 14, 31, 1.3 harṣaḥ stambho 'bhimānaśca trayaste sāttvikā guṇāḥ //
MBh, 14, 36, 18.1 atyāgaścābhimānaśca moho manyustathākṣamā /
MBh, 15, 14, 5.1 tasyāparādhād durbuddher abhimānānmahīkṣitām /
MBh, 15, 42, 15.1 parāparajñastu naro nābhimānād udīritaḥ /
Nyāyasūtra
NyāSū, 2, 2, 4.0 anarthāpattau arthāpattyabhimānāt //
NyāSū, 3, 1, 8.0 na ekasmin nāsāsthivyavahite dvitvābhimānāt //
NyāSū, 3, 2, 9.0 sphaṭikānyatvābhimānavat tadanyatvābhimānaḥ //
NyāSū, 3, 2, 9.0 sphaṭikānyatvābhimānavat tadanyatvābhimānaḥ //
NyāSū, 4, 1, 58.0 duḥkhavikalpe sukhābhimānācca //
NyāSū, 4, 2, 3.0 tannimittaṃ tvavayavyabhimānaḥ //
NyāSū, 4, 2, 31.0 svapnaviṣayābhimānavadayaṃ pramāṇaprameyābhimānaḥ //
NyāSū, 4, 2, 31.0 svapnaviṣayābhimānavadayaṃ pramāṇaprameyābhimānaḥ //
NyāSū, 4, 2, 34.0 smṛtisaṃkalpavacca svapnaviṣayābhimānaḥ //
NyāSū, 4, 2, 35.0 mithyopalabdher vināśastattvajñānāt svapnaviṣayābhimānapraṇāśavat pratibodhe //
Rāmāyaṇa
Rām, Bā, 61, 12.2 sābhimānaṃ naraśreṣṭha salīlam idam abruvan //
Rām, Ay, 16, 16.1 kaccit te paruṣaṃ kiṃcid abhimānāt pitā mama /
Rām, Ay, 27, 2.2 praṇayāc cābhimānāc ca paricikṣepa rāghavam //
Rām, Ki, 7, 20.1 mayā ca yad idaṃ vākyam abhimānāt samīritam /
Rām, Yu, 74, 21.2 abhimānaśca kopaśca vairitvaṃ pratikūlatā //
Saundarānanda
SaundĀ, 4, 46.1 atha sa pathi dadarśa muktamānaṃ pitṛnagare 'pi tathā gatābhimānam /
SaundĀ, 5, 10.1 ityevamuktaḥ praṇatena tena snehābhimānonmukhalocanena /
SaundĀ, 6, 36.2 sthānānurūpeṇa yathābhimānaṃ nililyire tāmanudahyamānāḥ //
SaundĀ, 9, 7.2 śarīramāsannavipatti dṛśyate bale 'bhimānastava kena hetunā //
SaundĀ, 9, 21.2 jagajjarāmṛtyuvaśaṃ vicārayan bale 'bhimānaṃ na vidhātumarhasi //
Amarakośa
AKośa, 1, 226.1 garvo 'bhimāno 'haṃkāro mānaś cittasamunnatiḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 12, 13.2 buddhimedhābhimānādyair abhipretārthasādhanāt //
Bṛhatkathāślokasaṃgraha
BKŚS, 3, 38.1 yaś ca divyābhimānas te tatrāpīdaṃ mamottaram /
BKŚS, 10, 274.1 yā svābhāvikarūpakhaṇḍitajagadrūpābhimānā priyā śṛṅgārādirasaprayogasubhagā jāyeta sā kīdṛśī /
BKŚS, 17, 11.1 tenoktaṃ sābhimānatvād ayaṃ mām avamanyate /
BKŚS, 28, 67.2 rājyāṃśo daśamas tābhyām abhimānāt kilojjhitaḥ //
Daśakumāracarita
DKCar, 1, 1, 25.1 mānī mānasāraḥ svasainikāyuṣmattāntarāye samparāye bhavataḥ parājayamanubhūya vailakṣyalakṣyahṛdayo vītadayo mahākālanivāsinaṃ kālīvilāsinamanaśvaraṃ maheśvaraṃ samārādhya tapaḥprabhāvasaṃtuṣṭād asmād ekavīrārātighnīṃ bhayadāṃ gadāṃ labdhvātmānam apratibhaṭaṃ manyamāno mahābhimāno bhavantam abhiyoktum udyuṅkte /
DKCar, 1, 3, 8.3 mānapālo nijakiṅkarebhyo mama kulābhimānavṛttāntaṃ tatkālīnaṃ vikramaṃ ca niśamya māmārcayat //
DKCar, 2, 2, 46.1 phalaṃ punaḥ paramāhlādanam parasparavimardajanma smaryamāṇamadhuram udīritābhimānamanuttamam sukham aparokṣaṃ svasaṃvedyameva //
DKCar, 2, 8, 117.0 uttamāṅganopabhoge 'pyarthadharmayoḥ saphalīkaraṇam puṣkalaḥ puruṣābhimānaḥ bhāvajñānakauśalam alobhakliṣṭam āceṣṭitam akhilāsu kalāsu vaicakṣaṇyam alabdhopalabdhilabdhānurakṣaṇarakṣitopabhogabhuktānusaṃdhānaruṣṭānunayādiṣv ajasram abhyupāyaracanayā buddhivācoḥ pāṭavam utkṛṣṭaśarīrasaṃskārātsubhagaveṣatayā lokasaṃbhāvanīyatā paraṃ suhṛtpriyatvam garīyasī parijanavyapekṣā smitapūrvābhibhāṣitvam udriktasattvatā dākṣiṇyānuvartanam //
Harivaṃśa
HV, 2, 12.1 tasyābhimānam ṛddhiṃ ca mahimānaṃ nirīkṣya ca /
Kirātārjunīya
Kir, 2, 19.1 abhimānadhanasya gatvarair asubhiḥ sthāsnu yaśaś cicīṣataḥ /
Kir, 2, 48.2 prabhavanty abhimānaśālināṃ madam uttambhayituṃ vibhūtayaḥ //
Kir, 3, 41.2 tejasvitāyā vijayaikavṛtter nighnan priyaṃ prāṇam ivābhimānam //
Kir, 3, 45.1 prāpto 'bhimānavyasanād asahyaṃ dantīva dantavyasanād vikāram /
Kir, 13, 7.1 munir asmi nirāgasaḥ kuto me bhayam ity eṣa na bhūtaye 'bhimānaḥ /
Kumārasaṃbhava
KumSaṃ, 3, 24.2 saṃkalpayoner abhimānabhūtam ātmānam ādhāya madhur jajṛmbhe //
Kāmasūtra
KāSū, 2, 1, 15.2 tacca abhimānasaṃsṛṣṭaṃ sukham ityabhidhīyate //
KāSū, 2, 1, 22.1 kathaṃ hi samānāyām evākṛtāvekārtham abhiprapannayoḥ kāryavailakṣaṇyaṃ syād upāyavailakṣaṇyād abhimānavailakṣaṇyācca //
KāSū, 2, 1, 23.4 tasmāccopāyavailakṣaṇyāt sargād abhimānavailakṣaṇyam api bhavati /
KāSū, 2, 1, 34.1 abhyāsād abhimānācca tathā saṃpratyayād api /
KāSū, 5, 3, 7.4 tasminn ātmani ca gauravābhimānāt /
KāSū, 6, 6, 2.1 te buddhidaurbalyād atirāgād atyabhimānād atidambhād atyārjavād ativiśvāsād atikrodhāt pramādāt sāhasād daivayogācca syuḥ //
Kāvyālaṃkāra
KāvyAl, 4, 50.1 na dūṣaṇāyāyamudāhṛto vidhirna cābhimānena kimu pratīyate /
Kūrmapurāṇa
KūPur, 1, 4, 19.1 ahaṅkāro 'bhimānaśca kartā mantā ca sa smṛtaḥ /
Liṅgapurāṇa
LiPur, 1, 41, 4.2 abhimānastadā tatra mahāntaṃ vyāpya vai kṣaṇāt //
LiPur, 1, 52, 31.2 saṃkalpaścābhimānaś ca āśramāṇāṃ yathāvidhi //
LiPur, 1, 86, 138.2 mahāṃstathābhimānaś ca tanmātrāṇīndriyāṇi ca //
Matsyapurāṇa
MPur, 128, 45.1 abhimānena tiṣṭhanti tāni devāḥ punaḥ punaḥ /
MPur, 150, 105.1 abhimānadhanā vīrā dhanadasya padānugāḥ /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 2, 12, 20.0 tathā karaṇaviśuddhirapi garimādibhiḥ bāhyairantaḥ karaṇena ca dūraviṣayagrāhakatvālocanasaṃkalpādhyavasāyābhimānādayo bhavanti //
PABh zu PāśupSūtra, 3, 15, 3.0 strījanasamūhasyānuparodhe nātidūre nātisaṃnikarṣe adhidṛṣṭinipāte sthitvaikāṃ rūpayauvanasampannāṃ striyam adhikṛtyālocanasaṃkalpādhyavasāyābhimānādayaḥ prayoktavyāḥ //
PABh zu PāśupSūtra, 4, 9, 3.0 jātyabhimāno gṛhasthābhimānaśca //
PABh zu PāśupSūtra, 4, 9, 3.0 jātyabhimāno gṛhasthābhimānaśca //
PABh zu PāśupSūtra, 4, 9, 4.0 tatra jātyabhimāno nāma brāhmaṇo'hamiti //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 8.2, 14.0 saktiḥ saṅgaḥ viṣayāsaktilakṣaṇasukhaṃ bhāṣye sukhābhimāna ityanenoktam //
Sāṃkhyakārikā
SāṃKār, 1, 24.1 abhimāno 'haṃkāras tasmād dvividhaḥ pravartate sargaḥ /
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 22.2, 1.5 ahaṃkāro bhūtādir vaikṛtas taijaso 'bhimāna iti paryāyāḥ /
SKBh zu SāṃKār, 29.2, 1.3 tathābhimāno 'haṃkāra ityabhimānalakṣaṇo 'bhimānavṛttiśca /
SKBh zu SāṃKār, 29.2, 1.3 tathābhimāno 'haṃkāra ityabhimānalakṣaṇo 'bhimānavṛttiśca /
SKBh zu SāṃKār, 29.2, 1.3 tathābhimāno 'haṃkāra ityabhimānalakṣaṇo 'bhimānavṛttiśca /
SKBh zu SāṃKār, 33.2, 1.13 ahaṃkāro vartamāne 'bhimānaṃ karotyatīte 'nāgate ca /
Tantrākhyāyikā
TAkhy, 2, 269.2 svakarmagranthigrathito hi lokaḥ kartā karotīti vṛthābhimānaḥ //
Viṣṇupurāṇa
ViPur, 1, 12, 97.1 tasyābhimānam ṛddhiṃ ca mahimānaṃ nirīkṣya ca /
ViPur, 6, 4, 27.3 abhimānātmako hy eṣa bhūtādis tāmasaḥ smṛtaḥ //
Śatakatraya
ŚTr, 3, 2.1 bhrāntaṃ deśam anekadurgaviṣamaṃ prāptaṃ na kiṃcit phalaṃ tyaktvā jātikulābhimānam ucitaṃ sevā kṛtā niṣphalā /
ŚTr, 3, 31.1 bhikṣāhāram adainyam apratisukhaṃ bhīticchidaṃ sarvato durmātsaryamadābhimānamathanaṃ duḥkhaughavidhvaṃsanam /
ŚTr, 3, 53.1 tvaṃ rājā vayam apy upāsitaguruprajñābhimānonnatāḥ khyātas tvaṃ vibhavair yaśāṃsi kavayo dikṣu pratanvanti naḥ /
ŚTr, 3, 85.2 yo 'yaṃ dhatte viṣayakariṇo gāḍhagūḍhābhimānakṣībasyāntaḥ karaṇakariṇaḥ saṃyamālānalīlām //
Abhidhānacintāmaṇi
AbhCint, 2, 229.1 darpo 'bhimāno mamatā mānaścittonnatiḥ smayaḥ /
Aṣṭāvakragīta
Aṣṭāvakragīta, 1, 14.1 dehābhimānapāśena ciraṃ baddho 'si putraka /
Aṣṭāvakragīta, 16, 10.1 yasyābhimāno mokṣe 'pi dehe 'pi mamatā tathā /
Bhāgavatapurāṇa
BhāgPur, 3, 6, 25.1 ātmānaṃ cāsya nirbhinnam abhimāno 'viśat padam /
BhāgPur, 3, 25, 16.1 ahaṃ mamābhimānotthaiḥ kāmalobhādibhir malaiḥ /
BhāgPur, 3, 32, 10.2 tenaiva sākam amṛtaṃ puruṣaṃ purāṇaṃ brahma pradhānam upayānty agatābhimānāḥ //
BhāgPur, 3, 32, 13.1 bhedadṛṣṭyābhimānena niḥsaṅgenāpi karmaṇā /
BhāgPur, 11, 12, 19.2 saṃkalpavijñānam athābhimānaḥ sūtraṃ rajaḥsattvatamovikāraḥ //
Bhāratamañjarī
BhāMañj, 1, 690.1 kimetairvā vacoyuddhairabhimānajvaro 'sti cet /
BhāMañj, 5, 183.1 krodhaspṛhāśokatṛṣābhimānalobhābhyasūyāḥ sajugupsiterṣyāḥ /
BhāMañj, 5, 345.2 kulābhimānābharaṇāḥ śobhante hi satāṃ śriyaḥ //
BhāMañj, 5, 361.2 prātiveśyābhimānena daridrāṇāmivotsavaḥ //
BhāMañj, 13, 338.1 guṇavikramasampannāḥ sābhimānā matā na me /
BhāMañj, 13, 888.1 aiśvaryasaurabhabharānguṇabhṛṅgasaṅgānkāntālatāvalayitānabhimānavṛkṣān /
BhāMañj, 13, 960.2 tyaktābhimānaspardhānāṃ naiva śocanti bāndhavāḥ //
BhāMañj, 17, 16.1 eṣa prajñābhimānena jaḍaṃ jagadamanyata /
Garuḍapurāṇa
GarPur, 1, 87, 24.1 abhimānaḥ sahiṣṇuśca madhuśrīr ṛṣayaḥ smṛtāḥ /
Kathāsaritsāgara
KSS, 3, 4, 55.2 sambhavatyabhijātānām abhimāno hyakṛtrimaḥ //
Rājamārtaṇḍa
RājMār zu YS, 3, 49.1, 2.0 guṇānāṃ kartṛtvābhimānaśithilībhāvasvarūpāt tanmāhātmyāt tatraiva sthitasya yoginaḥ sarvabhāvādhiṣṭhātṛtvaṃ sarvajñātṛtvaṃ vā samādhir bhavati //
Rājanighaṇṭu
RājNigh, Manuṣyādivargaḥ, 115.0 ahaṃkāro 'bhimānaḥ syād ahaṃtāhaṃmatis tathā //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 8.2, 2.0 tatas tat tattvaṃ na kevalaṃ karaṇāni yāvat tatprerakatvena śaṅkitaṃ kalpitamapi pramātāraṃ cetanīkṛtya svayaṃ pravṛttyādipātraṃ karoti yenāsyāyam abhimāno 'haṃ karaṇāni prerayāmīti //
SpandaKārNir zu SpandaKār, 1, 9.2, 1.0 nijā svātmīyā svasvātantryollāsitā yeyaṃ svarūpāvimarśasvabhāvā icchāśaktiḥ saṃkucitā satyapūrṇaṃmanyatārūpā aśuddhir āṇavaṃ malaṃ tanmalotthitakañcukapañcakāvilatvāt jñānaśaktiḥ krameṇa bhedasarvajñatvakiṃcijjñatvāntaḥkaraṇabuddhīndriyatāpattipūrvam atyantaṃ saṃkocagrahaṇena bhinnavedyaprathārūpaṃ māyīyaṃ malamaśuddhir eva kriyāśaktiḥ krameṇa bhedasarvakartṛtvakiṃcitkartṛtvakarmendriyarūpasaṃkocagrahaṇapūrvam atyantaṃ parimitatāṃ prāptā śubhāśubhānuṣṭhānamayaṃ kārmaṃ malam apyaśuddhiḥ tayāsamarthasya pūryajñatvakartṛtvavikalpasya tata eva kartavyeṣu laukikaśāstrīyānuṣṭhāneṣv abhilāṣiṇo 'bhīṣṭānavāpter nityam abhilāṣavyākulasya tata eva kṣaṇam apy alabdhasvarūpaviśrānteḥ yadā uktavakṣyamāṇopapattyanubhavāvaṣṭambhato 'bhilāṣavivaśagrāhakābhimānātmā kṣobhaḥ pralīyeta anātmany ātmābhimānanivṛttipuraḥsaram ātmany anātmābhimānopaśāntiparyantena prakarṣeṇa līyeta tadā paramaṃ spandatattvātmakaṃ padaṃ syād asya pratyabhijñāviṣayatāṃ yāyād ityarthaḥ //
SpandaKārNir zu SpandaKār, 1, 9.2, 1.0 nijā svātmīyā svasvātantryollāsitā yeyaṃ svarūpāvimarśasvabhāvā icchāśaktiḥ saṃkucitā satyapūrṇaṃmanyatārūpā aśuddhir āṇavaṃ malaṃ tanmalotthitakañcukapañcakāvilatvāt jñānaśaktiḥ krameṇa bhedasarvajñatvakiṃcijjñatvāntaḥkaraṇabuddhīndriyatāpattipūrvam atyantaṃ saṃkocagrahaṇena bhinnavedyaprathārūpaṃ māyīyaṃ malamaśuddhir eva kriyāśaktiḥ krameṇa bhedasarvakartṛtvakiṃcitkartṛtvakarmendriyarūpasaṃkocagrahaṇapūrvam atyantaṃ parimitatāṃ prāptā śubhāśubhānuṣṭhānamayaṃ kārmaṃ malam apyaśuddhiḥ tayāsamarthasya pūryajñatvakartṛtvavikalpasya tata eva kartavyeṣu laukikaśāstrīyānuṣṭhāneṣv abhilāṣiṇo 'bhīṣṭānavāpter nityam abhilāṣavyākulasya tata eva kṣaṇam apy alabdhasvarūpaviśrānteḥ yadā uktavakṣyamāṇopapattyanubhavāvaṣṭambhato 'bhilāṣavivaśagrāhakābhimānātmā kṣobhaḥ pralīyeta anātmany ātmābhimānanivṛttipuraḥsaram ātmany anātmābhimānopaśāntiparyantena prakarṣeṇa līyeta tadā paramaṃ spandatattvātmakaṃ padaṃ syād asya pratyabhijñāviṣayatāṃ yāyād ityarthaḥ //
SpandaKārNir zu SpandaKār, 1, 9.2, 1.0 nijā svātmīyā svasvātantryollāsitā yeyaṃ svarūpāvimarśasvabhāvā icchāśaktiḥ saṃkucitā satyapūrṇaṃmanyatārūpā aśuddhir āṇavaṃ malaṃ tanmalotthitakañcukapañcakāvilatvāt jñānaśaktiḥ krameṇa bhedasarvajñatvakiṃcijjñatvāntaḥkaraṇabuddhīndriyatāpattipūrvam atyantaṃ saṃkocagrahaṇena bhinnavedyaprathārūpaṃ māyīyaṃ malamaśuddhir eva kriyāśaktiḥ krameṇa bhedasarvakartṛtvakiṃcitkartṛtvakarmendriyarūpasaṃkocagrahaṇapūrvam atyantaṃ parimitatāṃ prāptā śubhāśubhānuṣṭhānamayaṃ kārmaṃ malam apyaśuddhiḥ tayāsamarthasya pūryajñatvakartṛtvavikalpasya tata eva kartavyeṣu laukikaśāstrīyānuṣṭhāneṣv abhilāṣiṇo 'bhīṣṭānavāpter nityam abhilāṣavyākulasya tata eva kṣaṇam apy alabdhasvarūpaviśrānteḥ yadā uktavakṣyamāṇopapattyanubhavāvaṣṭambhato 'bhilāṣavivaśagrāhakābhimānātmā kṣobhaḥ pralīyeta anātmany ātmābhimānanivṛttipuraḥsaram ātmany anātmābhimānopaśāntiparyantena prakarṣeṇa līyeta tadā paramaṃ spandatattvātmakaṃ padaṃ syād asya pratyabhijñāviṣayatāṃ yāyād ityarthaḥ //
SpandaKārNir zu SpandaKār, 1, 20.2, 6.0 gaur vāk tadupalakṣitāsu saṃjalpamayīṣu buddhyahaṃkāramanobhūmiṣu carantyo gocaryaḥ suprabuddhasya svātmābhedamayādhyavasāyābhimānasaṃkalpāñ janayanti mūḍhānāṃ tu bhedaikasārān //
Tantrasāra
TantraS, 4, 2.0 tathā hi vikalpabalāt eva jantavo baddham ātmānam abhimanyante sa abhimānaḥ saṃsārapratibandhahetuḥ ataḥ pratidvandvirūpo vikalpa uditaḥ saṃsārahetuṃ vikalpaṃ dalayati iti abhyudayahetuḥ //
TantraS, 4, 24.0 sarvatra sarvadā nirupāyaparameśvarābhimānalābhāya parameśvarasamatābhimānena dehasyāpi ghaṭāder api avalokanaṃ vratam //
TantraS, 4, 24.0 sarvatra sarvadā nirupāyaparameśvarābhimānalābhāya parameśvarasamatābhimānena dehasyāpi ghaṭāder api avalokanaṃ vratam //
TantraS, 8, 10.0 ity evaṃ saṃvedanasvātantryasvabhāvaḥ parameśvara eva viśvabhāvaśarīro ghaṭāder nirmātā kumbhakārasaṃvidas tato 'nadhikatvāt kumbhakāraśarīrasya ca bhāvarāśimadhye nikṣepāt kathaṃ kumbhakāraśarīrasya kartṛtvābhimānaḥ iti cet parameśvarakṛta evāsau ghaṭādivat bhaviṣyati //
TantraS, 8, 68.0 buddhitattvāt ahaṃkāro yena buddhipratibimbite vedyasamparke kaluṣe puṃprakāśe anātmani ātmābhimānaḥ śuktau rajatābhimānavat //
TantraS, 8, 68.0 buddhitattvāt ahaṃkāro yena buddhipratibimbite vedyasamparke kaluṣe puṃprakāśe anātmani ātmābhimānaḥ śuktau rajatābhimānavat //
TantraS, 9, 33.0 sauṣupte hi tattvāveśavaśād eva citrasya svapnasya udayaḥ syāt gṛhītadharābhimānas tu dharāsakalaḥ //
TantraS, 12, 3.0 kāluṣyāpagamo hi śuddhiḥ kāluṣyaṃ ca tadekarūpe 'pi atatsvabhāvarūpāntarasaṃvalanābhimānaḥ //
TantraS, 12, 4.0 tad iha svatantrānandacinmātrasāre svātmani viśvatrāpi vā tadanyarūpasaṃvalanābhimānaḥ aśuddhiḥ sā ca mahābhairavasamāveśena vyapohyate so 'pi kasyacit jhaṭiti bhavet kasyāpi upāyāntaramukhaprekṣī //
TantraS, Viṃśam āhnikam, 24.0 sarvatra parameśvarābhedābhimāna eva paramaḥ saṃskāraḥ //
TantraS, 21, 4.0 kecit māyocitabhedaparāmarśātmani vedāgamādiśāstre rūḍhāḥ anye tathāvidha eva mokṣābhimānena sāṃkhyavaiṣṇavaśāstrādau pare tu viviktaśivasvabhāvāmarśanasāre śaivasiddhāntādau anye sarvamayaparameśvaratāmarśanasāre mataṃgādiśāstre kecit tu viralaviralāḥ samastāvacchedavandhyasvātantryānandaparamārthasaṃvinmayaparameśvarasvarūpāmarśanātmani śrītrikaśāstrakrame kecit tu pūrvapūrvatyāgakrameṇa laṅghanena vā ity evam ekaphalasiddhiḥ ekasmād eva āgamāt //
Tantrāloka
TĀ, 1, 215.1 abhimānena saṃkalpādhyavasāyakrameṇa yaḥ /
TĀ, 4, 161.1 ahaṃkārastu karaṇamabhimānaikasādhanam /
TĀ, 5, 106.1 ātmābhimāno dehādau bandho muktistu tallayaḥ /
TĀ, 8, 120.2 abhimānato yatheṣṭaṃ bhogasthānaṃ nivāsaśca //
TĀ, 8, 413.1 abhimāne 'haṅkāracchagalādyaṣṭakamathāntarā nabho 'haṃkṛt /
TĀ, 8, 414.2 manasaścetyabhimāne dvāviṃśatireva bhuvanānām //
TĀ, 9, 39.1 karteti puṃsaḥ kartṛtvābhimāno 'pi vibhoḥ kṛtiḥ /
TĀ, 17, 48.2 śivābhimānasaṃrabdho gururevaṃ samādiśet //
Vātūlanāthasūtravṛtti
VNSūtraV zu VNSūtra, 13.1, 15.0 prāṇapuryaṣṭakaśūnyapramātṛniviṣṭābhimānavigalanena nistaraṅgapravikacacciddhāmabaddhāspado daiśikavaro niḥspandānandasundaraparamaśūnyadṛgbalena kāryakaraṇakarmanirapekṣatayā yadyat kiṃcit sarvagatātmasvarūpapratipattau avalokayati tattat parataracinmayam eva satataṃ bhavati iti nāsty atra saṃdehaḥ //
Āryāsaptaśatī
Āsapt, 2, 468.2 sa vahatu guṇābhimānaṃ madanadhanurvallicola iva //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 3, 42.1, 2.0 puryaṣṭakapramātṛtvābhimānagalane 'py asau //
Śyainikaśāstra
Śyainikaśāstra, 3, 26.1 raso'bhimāno 'haṃkāraḥ kāmasarvasvam ucyate /
Śyainikaśāstra, 3, 28.1 manaso hyabhimānena yathā sambandhamṛcchati /
Saddharmapuṇḍarīkasūtra
SDhPS, 2, 63.1 abhimānaprāptāśca bhikṣavo mahāprapātaṃ prapatiṣyanti //
SDhPS, 2, 76.3 yathāpīdamabhimānākuśalamūlena aprāpte prāptasaṃjñino 'nadhigate 'dhigatasaṃjñinaḥ //
SDhPS, 5, 125.1 kuto 'bhimānaste samutpannaḥ /
SDhPS, 5, 199.2 te na śakyaṃ tvayā jñātum abhimānaḥ kuto 'sti te //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 181, 52.1 adhikābhimānamuditaṃ kṣaṇabhaṅguravibhavavilasantam /