Occurrences

Mahābhārata
Nyāyasūtra
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Kāmasūtra
Tantrāloka

Mahābhārata
MBh, 3, 2, 70.2 tasmād dharmān imān sarvān nābhimānāt samācaret //
MBh, 3, 2, 72.2 kartavyam iti yat kāryaṃ nābhimānāt samācaret //
MBh, 4, 3, 7.2 abhimānāt tu māṃ rājan pravadiṣyanti pāṇḍavāḥ /
MBh, 7, 32, 5.2 praṇayād abhimānācca dviṣadvṛddhyā ca durmanāḥ /
MBh, 12, 206, 19.1 duḥkhaṃ vidyād upādānād abhimānācca vardhate /
MBh, 12, 288, 11.1 kṣepābhimānād abhiṣaṅgavyalīkaṃ nigṛhṇāti jvalitaṃ yaśca manyum /
MBh, 12, 292, 7.3 abhimanyatyabhīmānāt tathaiva sukṛtānyapi //
MBh, 12, 303, 10.2 upekṣakatvād anyatvād abhimānācca kevalam //
MBh, 13, 58, 9.1 yācamānam abhīmānād āśāvantam akiṃcanam /
MBh, 15, 14, 5.1 tasyāparādhād durbuddher abhimānānmahīkṣitām /
MBh, 15, 42, 15.1 parāparajñastu naro nābhimānād udīritaḥ /
Nyāyasūtra
NyāSū, 2, 2, 4.0 anarthāpattau arthāpattyabhimānāt //
NyāSū, 3, 1, 8.0 na ekasmin nāsāsthivyavahite dvitvābhimānāt //
NyāSū, 4, 1, 58.0 duḥkhavikalpe sukhābhimānācca //
Rāmāyaṇa
Rām, Ay, 16, 16.1 kaccit te paruṣaṃ kiṃcid abhimānāt pitā mama /
Rām, Ay, 27, 2.2 praṇayāc cābhimānāc ca paricikṣepa rāghavam //
Rām, Ki, 7, 20.1 mayā ca yad idaṃ vākyam abhimānāt samīritam /
Bṛhatkathāślokasaṃgraha
BKŚS, 28, 67.2 rājyāṃśo daśamas tābhyām abhimānāt kilojjhitaḥ //
Kāmasūtra
KāSū, 2, 1, 34.1 abhyāsād abhimānācca tathā saṃpratyayād api /
KāSū, 5, 3, 7.4 tasminn ātmani ca gauravābhimānāt /
KāSū, 6, 6, 2.1 te buddhidaurbalyād atirāgād atyabhimānād atidambhād atyārjavād ativiśvāsād atikrodhāt pramādāt sāhasād daivayogācca syuḥ //
Tantrāloka
TĀ, 8, 120.2 abhimānato yatheṣṭaṃ bhogasthānaṃ nivāsaśca //