Occurrences

Mahābhārata
Kāvyālaṃkāra
Matsyapurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Tantrasāra
Tantrāloka
Śyainikaśāstra

Mahābhārata
MBh, 1, 1, 214.33 na ca prajñābhimānena yad ayaṃ kartum udyataḥ /
MBh, 3, 178, 33.2 abhimānena mattaḥ san kaṃcin nānyam acintayam //
MBh, 5, 121, 14.2 abhimānena rājendra dhikkṛtaḥ svargavāsibhiḥ //
MBh, 5, 121, 18.2 eṣa doṣo 'bhimānena purā prāpto yayātinā /
MBh, 8, 5, 90.1 aneyaś cābhimānena bālabuddhir amarṣaṇaḥ /
MBh, 12, 348, 13.2 abhimānena māno me jātidoṣeṇa vai mahān /
Kāvyālaṃkāra
KāvyAl, 4, 50.1 na dūṣaṇāyāyamudāhṛto vidhirna cābhimānena kimu pratīyate /
Matsyapurāṇa
MPur, 128, 45.1 abhimānena tiṣṭhanti tāni devāḥ punaḥ punaḥ /
Bhāgavatapurāṇa
BhāgPur, 3, 32, 13.1 bhedadṛṣṭyābhimānena niḥsaṅgenāpi karmaṇā /
Bhāratamañjarī
BhāMañj, 5, 361.2 prātiveśyābhimānena daridrāṇāmivotsavaḥ //
BhāMañj, 17, 16.1 eṣa prajñābhimānena jaḍaṃ jagadamanyata /
Tantrasāra
TantraS, 4, 24.0 sarvatra sarvadā nirupāyaparameśvarābhimānalābhāya parameśvarasamatābhimānena dehasyāpi ghaṭāder api avalokanaṃ vratam //
TantraS, 21, 4.0 kecit māyocitabhedaparāmarśātmani vedāgamādiśāstre rūḍhāḥ anye tathāvidha eva mokṣābhimānena sāṃkhyavaiṣṇavaśāstrādau pare tu viviktaśivasvabhāvāmarśanasāre śaivasiddhāntādau anye sarvamayaparameśvaratāmarśanasāre mataṃgādiśāstre kecit tu viralaviralāḥ samastāvacchedavandhyasvātantryānandaparamārthasaṃvinmayaparameśvarasvarūpāmarśanātmani śrītrikaśāstrakrame kecit tu pūrvapūrvatyāgakrameṇa laṅghanena vā ity evam ekaphalasiddhiḥ ekasmād eva āgamāt //
Tantrāloka
TĀ, 1, 215.1 abhimānena saṃkalpādhyavasāyakrameṇa yaḥ /
Śyainikaśāstra
Śyainikaśāstra, 3, 28.1 manaso hyabhimānena yathā sambandhamṛcchati /