Occurrences

Buddhacarita
Mahābhārata
Saundarānanda
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kirātārjunīya
Kāmasūtra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Aṣṭāvakragīta
Bhāgavatapurāṇa
Bhāratamañjarī
Gītagovinda
Kathāsaritsāgara
Smaradīpikā
Spandakārikānirṇaya
Tantrāloka
Sātvatatantra

Buddhacarita
BCar, 12, 57.1 tatra kecidvyavasyanti mokṣa ityabhimāninaḥ /
Mahābhārata
MBh, 3, 1, 14.2 arthalubdho 'bhimānī ca nīcaḥ prakṛtinirghṛṇaḥ //
MBh, 4, 15, 18.1 ye te tejasvino dāntā balavanto 'bhimāninaḥ /
MBh, 5, 37, 24.2 prajñābhimānī pratikūlavādī tyājyaḥ sa tādṛk tvarayaiva bhṛtyaḥ //
MBh, 5, 39, 50.2 prajñābhimāninaṃ caiva śrīr bhayānnopasarpati //
MBh, 5, 94, 10.2 abhimānī śriyā mattastam ūcur brāhmaṇāstadā //
MBh, 5, 126, 30.2 mithyābhimānī rājyasya krodhalobhavaśānugaḥ //
MBh, 6, 88, 12.1 kṣatradharmaṃ puraskṛtya ātmanaścābhimānitām /
MBh, 6, 93, 11.1 abhimānī raṇe bhīṣmo nityaṃ cāpi raṇapriyaḥ /
MBh, 7, 117, 4.1 adya tvāṃ samare hatvā nityaṃ śūrābhimāninam /
MBh, 8, 69, 32.1 hataṃ dṛṣṭvā naravyāghraṃ rādheyam abhimāninam /
MBh, 11, 16, 35.2 yuddhābhimāninaḥ prītā jīvanta iva bibhrati //
MBh, 12, 98, 27.2 vīro dṛpto 'bhimānī ca nedṛśaṃ mṛtyum arhati //
MBh, 12, 153, 6.2 rāgo dveṣastathā moho harṣaḥ śoko 'bhimānitā /
MBh, 12, 293, 39.2 kevalaṃ tvabhimānitvād guṇeṣvaguṇa ucyate //
MBh, 12, 308, 185.1 nāsmi satrapraticchannā na parasvābhimāninī /
Saundarānanda
SaundĀ, 9, 17.1 kva kārtavīryasya balābhimāninaḥ sahasrabāhor balamarjunasya tat /
Bṛhatkathāślokasaṃgraha
BKŚS, 20, 176.1 bhavataḥ ko 'yaṃ ācāraḥ sadācārābhimāninaḥ /
Daśakumāracarita
DKCar, 2, 1, 18.1 so 'pi kopādāgatya nirdahanniva dahanagarbhayā dṛśā niśāmyotpannapratyabhijñaḥ kathaṃ sa evaiṣa madanujamaraṇanimittabhūtāyāḥ pāpāyā bālacandrikāyāḥ patyuratyabhiniviṣṭavittadarpasya vaideśikavaṇikputrasya puṣpodbhavasya mitraṃ rūpamattaḥ kalābhimānī naikavidhavipralambhopāyapāṭavāvarjitamūḍhapaurajanamithyāropitavitathadevatānubhāvaḥ kapaṭadharmakañcuko nigūḍhapāpaśīlaścapalo brāhmaṇabruvaḥ //
DKCar, 2, 2, 124.1 sāpi bālā gatyantarābhāvād bhayagadgadasvarā bāṣpadurdinākṣī baddhavepathuḥ kathaṃkatham api gatvā maduktamanvatiṣṭhat aśayiṣi cāhaṃ bhāvitaviṣavikriyaḥ teṣu kaścin narendrābhimānī māṃ nirvarṇya mudrātantramantradhyānādibhiś copakramyākṛtārthaḥ gata evāyaṃ kāladaṣṭaḥ //
Kirātārjunīya
Kir, 1, 31.1 guṇānuraktām anuraktasādhanaḥ kulābhimānī kulajāṃ narādhipaḥ /
Kāmasūtra
KāSū, 5, 1, 16.21 kauśalābhimāninī bhartur maurkhyeṇodvignā /
Kūrmapurāṇa
KūPur, 1, 4, 44.2 ete lokā mahātmanaḥ sarvatattvābhimāninaḥ //
KūPur, 1, 7, 3.1 pañcadhāvasthitaḥ sargo dhyāyataḥ so 'bhimāninaḥ /
KūPur, 1, 7, 30.2 sthānābhimāninaḥ sarvān gadatastān nibodhata //
KūPur, 1, 7, 33.1 sthānābhimāninaḥ sṛṣṭvā sādhakānasṛjat punaḥ /
KūPur, 1, 10, 88.2 sthānābhimāninaḥ sarvān yathā te kathitaṃ purā //
KūPur, 1, 28, 53.2 tulyābhimāninaḥ sarve nāmarūpairbhavantyuta //
Liṅgapurāṇa
LiPur, 1, 40, 97.1 tulyābhimāninaḥ sarve nāmarūpairbhavantyuta /
LiPur, 1, 46, 16.1 tulyābhimāninaścaiva sarve tulyaprayojanāḥ /
LiPur, 1, 53, 52.2 paśavaḥ kiṅkarāstasya sarve dehābhimāninaḥ //
LiPur, 1, 55, 38.1 sthānābhimānino hyete gaṇā dvādaśa saptakāḥ /
LiPur, 1, 55, 66.2 sthānābhimānino hyete gaṇā dvādaśa saptakāḥ //
LiPur, 1, 55, 77.1 sthānābhimāninām etatsthānaṃ manvantareṣu vai /
LiPur, 1, 55, 80.2 sthānābhimānino hyete gaṇā dvādaśa saptakāḥ //
LiPur, 1, 61, 14.2 abhimānino 'vatiṣṭhante devāḥ sthānaṃ punaḥ punaḥ //
LiPur, 1, 61, 21.1 somarkṣagrahasūryeṣu kīrtitāstvabhimāninaḥ /
LiPur, 1, 61, 59.2 sa āśrayo'bhimānī ca sarvasya jyotirātmakaḥ //
LiPur, 1, 70, 141.2 pañcadhāvasthitaḥ sargo dhyāyataḥ so'bhimāninaḥ //
LiPur, 1, 70, 178.1 mānasānasṛjadbrahmā punaḥ sthānābhimāninaḥ /
LiPur, 1, 70, 181.2 sthānābhimāninaḥ sarve sthānākhyāścaiva te smṛtāḥ //
LiPur, 1, 86, 44.2 sthānābhimānināṃ caiva manvādīnāṃ ca suvratāḥ //
LiPur, 1, 86, 108.2 varṇāśramābhimānī yastyaktakrodho dvijottamāḥ //
Matsyapurāṇa
MPur, 51, 42.1 sthānābhimānino'gnīdhrāḥ prāgāsanhavyavāhanāḥ /
MPur, 124, 10.1 tadvakṣyāmi prasaṃkhyāya sāmprataṃ cābhimānibhiḥ /
MPur, 124, 10.2 abhimānino hyatītā ye tulyāste sāmprataistviha //
MPur, 126, 25.1 sthānābhimānino hyete gaṇā dvādaśa saptakāḥ /
MPur, 126, 33.1 sthānābhimānināṃ hyetatsthānaṃ manvantareṣu vai /
MPur, 128, 51.1 candrārkagrahanakṣatreṣvabhimānī prakīrtitaḥ /
Viṣṇupurāṇa
ViPur, 3, 8, 35.1 dayā samastabhūteṣu titikṣā nābhimānitā /
Aṣṭāvakragīta
Aṣṭāvakragīta, 1, 11.1 muktābhimānī mukto hi baddho baddhābhimāny api /
Aṣṭāvakragīta, 1, 11.1 muktābhimānī mukto hi baddho baddhābhimāny api /
Bhāgavatapurāṇa
BhāgPur, 3, 29, 44.1 guṇābhimānino devāḥ sargādiṣv asya yadbhayāt /
BhāgPur, 4, 1, 59.1 svāhābhimāninaś cāgner ātmajāṃs trīn ajījanat /
BhāgPur, 11, 5, 14.1 ye tv anevaṃvido 'santaḥ stabdhāḥ sadabhimāninaḥ /
Bhāratamañjarī
BhāMañj, 6, 30.2 duryodhane 'tisaṃrabdhe pṛthusainyābhimānini //
BhāMañj, 7, 77.1 vidrute kauravabale nihateṣvabhimāniṣu /
BhāMañj, 10, 109.2 na hyahaṃkāraśaithilyaṃ paryante 'pyabhimāninām //
BhāMañj, 12, 32.2 dhanyābhimānitevaikā kīrtistvadanuyāyinī //
BhāMañj, 14, 153.2 vīrasaṃtānasaphalā śauryaśrīrabhimāninām //
Gītagovinda
GītGov, 5, 25.1 hariḥ abhimānī rajaniḥ idānīm iyam api yāti virāmam /
Kathāsaritsāgara
KSS, 1, 7, 43.2 te ca mūrkhāḥ surūpāśca babhūvurabhimāninaḥ //
KSS, 2, 2, 18.1 rājaputreṇa tenāsya sahavāso 'bhimāninā /
Smaradīpikā
Smaradīpikā, 1, 23.1 vyasanakṛpaṇabuddhiḥ strīvaśaḥ strīvilāso bahuguṇabahutejāḥ dīrghanetro 'bhimānī //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 20.2, 1.0 aprabuddhadhiyaḥ prāyaḥ sarvān apratyabhijñātapārameśvarīśaktyātmakanijaspandatattvān dehātmamānino laukikān prāṇādyātmābhimāninaś ca mitayoginas tv ete pūrvoktā guṇādispandaniḥṣyandāḥ svasyāḥ spandatattvātmanaḥ sthiteḥ sthaganāyodyatā nityaṃ tadudyamaikasārāḥ duḥkhenottāryante 'smād daiśikair jantucakramiti duruttāre laṅghayitum aśakye ghore duḥkhamaye saṃsaraṇamārge pātayanti //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 8.2, 1.0 mnā sarvakeśānāmāspadaṃ tataśca dehe yā glāniḥ arthāddehābhimāninaḥ puṃso yo harṣakṣayo'sau viluṇṭhikā parasaṃviddraviṇāpahāreṇa pārimityadaurgatyapradā tasyāśca glāner ajñānataś cidānandaghanasvasvarūpāpratyabhijñānāt sṛtir udbhavo 'vasthitiśca //
Tantrāloka
TĀ, 8, 209.2 adīkṣitā ye bhūteṣu śivatattvābhimāninaḥ //
Sātvatatantra
SātT, 1, 39.1 tasyābhimāninaṃ jīvaṃ vairājaṃ puruṣābhidham /