Occurrences

Divyāvadāna

Divyāvadāna
Divyāv, 2, 483.0 tata āyuṣmān pūrṇaḥ śaraṇapṛṣṭhamabhiruhya jetavanābhimukhaṃ sthitvā ubhe jānumaṇḍale pṛthivyāṃ pratiṣṭhāpya puṣpāṇi kṣiptvā dhūpaṃ saṃcārya ārāmikena ca sauvarṇabhṛṅgāraṃ grāhayitvā ārādhituṃ pravṛttaḥ //
Divyāv, 2, 535.0 tato bhagavān dānto dāntaparivāraḥ śāntaḥ śāntaparivāraḥ pañcabhirarhacchataiḥ sārdhaṃ sūrpārakābhimukhaḥ samprasthitaḥ //
Divyāv, 8, 17.0 kathaṃ nimittena yāṃ diśaṃ bhagavān gantukāmastato 'bhimukho niṣīdati evaṃ nimittena //
Divyāv, 8, 19.0 kutomukho bhadantānanda bhagavān niṣīdati katameṣāṃ ca janapadānāṃ varṇaṃ bhāṣate magadhābhimukho bhavanto bhagavān niṣīdati māgadhakānāṃ janapadānāṃ varṇaṃ bhāṣate //
Divyāv, 8, 138.0 tato 'nupūrveṇa ratnadvīpaṃ gatvā ratnasaṃgrahaṃ kṛtvā svastikṣemābhyāṃ mahāsamudrāduttīrya sthalajairvahitrairbhāṇḍamāropya vārāṇasyabhimukhaḥ samprasthitaḥ //
Divyāv, 17, 487.1 tasya gacchato 'bhimukhaṃ sarvābhibhūḥ samyaksambuddho janapadeṣu caryāṃ carannanupūrveṇābhyāgataḥ //
Divyāv, 18, 33.1 vahanaṃ pūrayitvā te 'nukūlaṃ jambudvīpābhimukhena vāyunā samprasthitāḥ //
Divyāv, 18, 215.1 tasya ca gṛhapater nagaraṃ praviśato 'bhimukhaṃ bhagavān bhikṣusaṃghaparivṛtaḥ samprāptaḥ //
Divyāv, 18, 422.1 sā ca dārikā tasmādudyānāt tasya sumater māṇavasyābhimukhamāgatā //
Divyāv, 18, 442.1 yataḥ sa bhagavān bhikṣusaṃghapuraskṛto 'dhiṣṭhānapraveśābhimukhaḥ samprasthitaḥ //