Occurrences

Suśrutasaṃhitā

Suśrutasaṃhitā
Su, Sū., 17, 5.1 sa yadā bāhyābhyantaraiḥ kriyāviśeṣair na saṃbhāvitaḥ praśamayituṃ kriyāviparyayādbahutvādvā doṣāṇāṃ tadā pākābhimukho bhavati /
Su, Sū., 29, 15.2 dakṣiṇābhimukhaṃ deśe tvaśucau vā hutāśanam /
Su, Sū., 31, 31.2 maraṇābhimukhaṃ nityam upasarpanti mānavam //
Su, Sū., 44, 11.1 guḍe ca pākābhimukhe nidhāya cūrṇīkṛtaṃ samyagidaṃ vipācya /
Su, Sū., 45, 21.1 tatra nadyaḥ paścimābhimukhāḥ pathyāḥ laghūdakatvāt pūrvābhimukhāstu na praśasyante gurūdakatvāt dakṣiṇābhimukhā nātidoṣalāḥ sādhāraṇatvāt /
Su, Sū., 45, 21.1 tatra nadyaḥ paścimābhimukhāḥ pathyāḥ laghūdakatvāt pūrvābhimukhāstu na praśasyante gurūdakatvāt dakṣiṇābhimukhā nātidoṣalāḥ sādhāraṇatvāt /
Su, Sū., 45, 21.1 tatra nadyaḥ paścimābhimukhāḥ pathyāḥ laghūdakatvāt pūrvābhimukhāstu na praśasyante gurūdakatvāt dakṣiṇābhimukhā nātidoṣalāḥ sādhāraṇatvāt /
Su, Śār., 5, 45.1 ābhugno 'bhimukhaḥ śete garbho garbhāśaye striyāḥ /
Su, Cik., 1, 27.1 hitaṃ sambhojanaṃ cāpi pākāyābhimukho yadi /
Su, Cik., 1, 47.2 na cābhimukhamālimpettathā doṣaḥ prasicyate //
Su, Cik., 16, 7.1 sa cedevam upakrāntaḥ pākāyābhimukho yadi /