Occurrences

Aitareyabrāhmaṇa
Baudhāyanadharmasūtra
Bhāradvājagṛhyasūtra
Gobhilagṛhyasūtra
Hiraṇyakeśigṛhyasūtra
Jaiminīyaśrautasūtra
Kauśikasūtra
Khādiragṛhyasūtra
Mānavagṛhyasūtra
Taittirīyāraṇyaka
Vaikhānasagṛhyasūtra
Vaikhānasaśrautasūtra
Vaitānasūtra
Vasiṣṭhadharmasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Āśvālāyanaśrautasūtra
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Avadānaśataka
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Saṅghabhedavastu
Amaruśataka
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Nāṭyaśāstra
Ratnaṭīkā
Suśrutasaṃhitā
Sūryasiddhānta
Tantrākhyāyikā
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Ṛtusaṃhāra
Bhāgavatapurāṇa
Bhāratamañjarī
Hitopadeśa
Kathāsaritsāgara
Kālikāpurāṇa
Kṛṣiparāśara
Mṛgendraṭīkā
Nibandhasaṃgraha
Parāśarasmṛtiṭīkā
Rasaratnasamuccaya
Rasaratnākara
Rasendracūḍāmaṇi
Rājamārtaṇḍa
Sarvāṅgasundarā
Spandakārikānirṇaya
Tantrasāra
Tantrāloka
Toḍalatantra
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śukasaptati
Śyainikaśāstra
Dhanurveda
Gokarṇapurāṇasāraḥ
Gorakṣaśataka
Haribhaktivilāsa
Kauśikasūtradārilabhāṣya
Kauśikasūtrakeśavapaddhati
Parāśaradharmasaṃhitā
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Aitareyabrāhmaṇa
AB, 8, 10, 3.0 ātiṣṭhasvaitāṃ te diśam abhimukhaḥ saṃnaddho ratho 'bhipravartatāṃ sa udaṅ sa pratyaṅ sa dakṣiṇā sa prāṅ so 'bhy amitraṃ iti //
Baudhāyanadharmasūtra
BaudhDhS, 3, 5, 2.0 tīrthaṃ gatvā snātaḥ śucivāsā udakānte sthaṇḍilam uddhṛtya sakṛtklinnena vāsasā sakṛtpūrṇena pāṇinādityābhimukho 'ghamarṣaṇaṃ svādhyāyam adhīyīta //
Bhāradvājagṛhyasūtra
BhārGS, 1, 2, 7.0 etasmin kāle brahmā yajñopavītaṃ kṛtvāpa ācamyāpareṇāgnim atikramya dakṣiṇato brahmāyatanāt tṛṇaṃ nirasyāpa upaspṛśyāgnim abhimukha upaviśati //
BhārGS, 2, 11, 2.1 pitṛbhyo 'nnaṃ saṃskṛtya prācīnāvītaṃ kṛtvāgnim upasamādhāya dakṣiṇāprāgagrair darbhair agniṃ paristīrya dakṣiṇapūrvam avāntaradeśam abhimukhaḥ pitṝn āvāhayati /
Gobhilagṛhyasūtra
GobhGS, 1, 1, 11.0 bhūr bhuvaḥ svar ity abhimukham agniṃ praṇayanti //
GobhGS, 1, 6, 16.0 agnim abhimukho vāgyataḥ prāñjalir āsta ā karmaṇaḥ paryavasānāt //
GobhGS, 2, 8, 6.0 atha ye 'ta ūrdhvaṃ jyautsnāḥ prathamoddiṣṭa eva teṣu pitopatiṣṭhate 'pām añjaliṃ pūrayitvābhimukhaś candramasam //
GobhGS, 2, 10, 17.0 antareṇāgnyācāryau māṇavako 'ñjalikṛto 'bhimukha ācāryam udagagreṣu darbheṣu //
GobhGS, 2, 10, 36.0 pratyaṅ māṇavako dakṣiṇajānvakto 'bhimukha ācāryam udagagreṣv eva darbheṣu //
GobhGS, 4, 6, 14.0 tasya kaṇān aparāsu sandhivelāsu pratyaṅ grāmān niṣkramya catuṣpathe 'gnim upasamādhāyādityam abhimukho juhuyād bhalāya svāhā bhallāya svāheti //
GobhGS, 4, 7, 14.0 yatra vā śvabhrāḥ svayaṃkhātāḥ sarvato 'bhimukhāḥ syuḥ //
GobhGS, 4, 9, 4.0 ājyam ādityam abhimukho juhuyād annaṃ vā ekacchandasyaṃ śrīr vā eṣeti ca //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 1, 22.0 etasmin kāle brahmā yajñopavītaṃ kṛtvāpa ācamyāpareṇāgniṃ dakṣiṇātikramya brahmasadanāt tṛṇaṃ nirasyāpa upaspṛśyāgnim abhimukha upaviśati //
Jaiminīyaśrautasūtra
JaimŚS, 24, 2.0 yajñopavītaṃ kṛtvāpa ācamyāntareṇa vedyutkarau prapadyāpareṇa hotāraṃ parītya dakṣiṇato gharmam abhimukha upaviśya vāmadevyena madantībhiḥ śāntiṃ kurute //
Kauśikasūtra
KauśS, 2, 2, 20.0 sārūpavatsaṃ puruṣagātraṃ dvādaśarātraṃ saṃpātavantaṃ kṛtvānabhimukham aśnāti //
KauśS, 8, 2, 11.0 yo devānāṃ tam agne sahasvān iti dakṣiṇaṃ jānv ācyāparājitābhimukhaḥ prahvo vā muṣṭiprasṛtāñjalibhiḥ kumbhyāṃ nirvapati //
KauśS, 8, 8, 26.0 dakṣiṇaṃ jānvācyāparājitābhimukhaḥ prahvo vā muṣṭinā prasṛtināñjalinā yasyāṃ śrapayiṣyan syāt tayā caturtham //
KauśS, 11, 8, 7.0 yajñopavītī dakṣiṇapūrvam antardeśam abhimukhaḥ śūrpa ekapavitrāntarhitān haviṣyān nirvapati //
KauśS, 11, 8, 14.0 bāhyenopaniṣkramya yajñopavītī dakṣiṇapūrvam antardeśam abhimukha ud īratām iti karṣūṃ khanati prādeśamātrīṃ tiryagaṅgurim //
Khādiragṛhyasūtra
KhādGS, 4, 2, 12.0 yatra vā svayaṃ kṛtāḥ śvabhrāḥ sarvato 'bhimukhāḥ syuḥ //
Mānavagṛhyasūtra
MānGS, 1, 10, 1.1 prāgudañcaṃ lakṣaṇam uddhṛtyāvokṣya sthaṇḍilaṃ gomayenopalipya maṇḍalaṃ caturasraṃ vāgniṃ nirmathyābhimukhaṃ praṇayet tatra brahmopaveśanam //
MānGS, 1, 19, 4.1 ud u tyaṃ jātavedasam ity etayopasthāyādityābhimukhaṃ darśayet /
MānGS, 2, 2, 1.0 prāgudañcaṃ lakṣaṇam uddhatyāvokṣya sthaṇḍilaṃ gomayenopalipya maṇḍalaṃ caturasraṃ vāgniṃ nirmathyābhimukhaṃ praṇayet //
Taittirīyāraṇyaka
TĀ, 2, 2, 2.0 tad u ha vā ete brahmavādinaḥ pūrvābhimukhāḥ saṃdhyāyāṃ gāyatriyābhimantritā āpa ūrdhvaṃ vikṣipanti tā etā āpo vajrībhūtvā tāni rakṣāṃsi mandehāruṇe dvīpe prakṣipanti //
Vaikhānasagṛhyasūtra
VaikhGS, 1, 3, 4.0 āpohiraṇyapavamānaiḥ prokṣayaty ud vayam ityādinādityamupasthāya mahāvyāhṛtyā jalam abhimantrya karṇāv apidhāyābhimukham ādityārdhaṃ nimajjya ṛtaṃ ca satyaṃ ca yāsu gandhā iti trirāvartayannaghamarṣaṇaṃ karoti //
VaikhGS, 1, 3, 5.0 tato mandaṃ niḥśvasya dhautaṃ paridhāyānupamṛjya vāsaḥ prātaḥ sūryaś cetyādinācamyāpohiṣṭhādibhir ṛgbhis tisṛbhiḥ prokṣya gāyatryāpo 'bhimantryādityābhimukhaṃ vikṣipya pradakṣiṇaṃ karoti //
VaikhGS, 2, 18, 10.0 ācamyāpo gṛhītvādityābhimukham oṃ prāṇān āpyāyasvety udaram abhimṛśet //
Vaikhānasaśrautasūtra
VaikhŚS, 2, 10, 7.0 vihāram abhimukho 'gnīn upatiṣṭhata ihaiva san tatra sato vo agnaya iti ca //
VaikhŚS, 2, 10, 8.0 yady anupasthāya pravased etām eva vihāram abhimukho japet //
Vaitānasūtra
VaitS, 4, 3, 8.1 tīrthadeśe rathacakram āruhyāparājitābhimukho 'śvarathān īkṣamāṇa āsīno vājasāmābhigāyati trir āvir maryā ā vājaṃ vājino 'gman /
Vasiṣṭhadharmasūtra
VasDhS, 20, 27.1 rājārthe brāhmaṇārthe vā saṃgrāme 'bhimukham ātmānaṃ ghātayet //
Vārāhaśrautasūtra
VārŚS, 1, 6, 3, 13.1 viṣṇoḥ karmāṇīty avasthāpayaty agnim abhimukhīm agniṣṭhām //
VārŚS, 3, 2, 2, 20.1 paridhānīyāṃ sampādyābhimukho hotāram upaviśati //
Āpastambadharmasūtra
ĀpDhS, 1, 6, 20.0 abhimukho 'nabhimukham //
ĀpDhS, 1, 6, 20.0 abhimukho 'nabhimukham //
ĀpDhS, 1, 30, 20.0 agnim ādityam apo brāhmaṇaṃ gā devatāś cābhimukho mūtrapurīṣayoḥ karma varjayet //
ĀpDhS, 2, 3, 2.0 bhāṣāṃ kāsaṃ kṣavathum ity abhimukho 'nnaṃ varjayet //
ĀpDhS, 2, 5, 4.0 samāvṛttaṃ ced ācāryo 'bhyāgacchet tam abhimukho 'bhyāgamya tasyopasaṃgṛhya na bībhatsamāna udakam upaspṛśet puraskṛtyopasthāpya yathopadeśaṃ pūjayet //
ĀpDhS, 2, 6, 7.0 tam abhimukho 'bhyāgamya yathāvayaḥ sametya tasyāsanam āhārayet //
ĀpDhS, 2, 22, 13.0 śanair apo 'bhyaveyād abhighnann abhimukham ādityam udakam upaspṛśet //
Āpastambaśrautasūtra
ĀpŚS, 6, 25, 1.1 pravasan kāle vihāram abhimukho 'gnyupasthānaṃ japati //
Āśvalāyanagṛhyasūtra
ĀśvGS, 3, 7, 4.0 sāyam uttarāparābhimukho 'nvaṣṭamadeśaṃ sāvitrīṃ japed ardhāstamite maṇḍala ā nakṣatradarśanāt //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 4, 4.2 avasthite 'nasi dakṣiṇāt pakṣād abhikramya rājānam abhimukho 'vatiṣṭhate //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 2, 9, 1.0 araṇye samitpāṇiḥ saṃdhyām āste nityaṃ vāgyata uttarāparābhimukho 'nvaṣṭamadeśam ā nakṣatrāṇāṃ darśanāt //
ŚāṅkhGS, 4, 12, 23.0 nādityam abhimukhaḥ //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 4, 15, 4.0 api vāsmā āsīnāyābhimukhāyaiva sampradadyāt //
Avadānaśataka
AvŚat, 1, 3.4 tataḥ śaraṇam abhiruhya rājagṛhābhimukhaḥ sthitvā ubhau jānumaṇḍale pṛthivyāṃ pratiṣṭhāpya puṣpāṇi kṣipan dhūpam udakaṃ ca bhagavantam āyācituṃ pravṛttaḥ āgacchatu bhagavān yajñaṃ me anubhavituṃ yajñavāṭam iti /
AvŚat, 9, 5.2 evaṃ pravyāhṛtamātre tāni puṣpāṇi haṃsapaṅktir ivākāśe jetavanābhimukhaṃ samprasthitāni dhūpo 'bhrakūṭavat udakaṃ vaiḍūryaśalākavat /
AvŚat, 15, 3.1 paśyati bhagavān ime brāhmaṇāḥ pūrvāvaropitakuśalamūlā gṛhītamokṣamārgāḥ svahitaiṣiṇo 'bhimukhā nirvāṇe bahirmukhāḥ saṃsārād akalyāṇamitrasaṃsargād idānīṃ macchāsanaṃ vidviṣanti yannvaham eṣāṃ vinayahetor autsukyam āpadyeyeti /
Buddhacarita
BCar, 5, 69.2 vijane 'pi ca nāthavānivāsmi dhruvamartho 'bhimukhaḥ sameta iṣṭaḥ //
BCar, 5, 83.1 pitaramabhimukhaṃ sutaṃ ca bālaṃ janamanuraktamanuttamāṃ ca lakṣmīm /
BCar, 6, 9.1 ko janasya phalasthasya na syādabhimukho janaḥ /
BCar, 7, 5.2 śaṣpāṇi hitvābhimukhāśca tasthurmṛgāścalākṣā mṛgacāriṇaśca //
BCar, 8, 4.1 nivṛtya caivābhimukhastapovanaṃ bhṛśaṃ jiheṣe karuṇaṃ muhurmuhuḥ /
BCar, 9, 6.2 dharmo 'yamāvartaka ityavetya yātastvarāḍābhimukho mumukṣuḥ //
BCar, 13, 48.1 jighāṃsayānyaḥ prasasāra ruṣṭo gadāṃ gṛhītvābhimukho maharṣeḥ /
Carakasaṃhitā
Ca, Sū., 6, 7.0 varṣāśaraddhemanteṣu dakṣiṇābhimukhe'rke kālamārgameghavātavarṣābhihatapratāpe śaśini cāvyāhatabale māhendrasalilapraśāntasaṃtāpe jagati arūkṣā rasāḥ pravardhante'mlalavaṇamadhurā yathākramaṃ tatra balamupacīyate nṛṇāmiti //
Ca, Sū., 14, 46.1 atha jentākaṃ cikīrṣurbhūmiṃ parīkṣeta tatra pūrvasyāṃ diśyuttarasyāṃ vā guṇavati praśaste bhūmibhāge kṛṣṇamadhuramṛttike suvarṇamṛttike vā parīvāpapuṣkariṇyādīnāṃ jalāśayānāmanyatamasya kūle dakṣiṇe paścime vā sūpatīrthe samasuvibhaktabhūmibhāge saptāṣṭau vāratnīr upakramyodakāt prāṅmukham udaṅmukhaṃ vābhimukhatīrthaṃ kūṭāgāraṃ kārayet utsedhavistārataḥ paramaratnīḥ ṣoḍaśa samantāt suvṛttaṃ mṛtkarmasampannam anekavātāyanam asya kūṭāgārasyāntaḥ samantato bhittimaratnivistārotsedhāṃ piṇḍikāṃ kārayed ā kapāṭāt madhye cāsya kūṭāgārasya catuṣkiṣkumātraṃ puruṣapramāṇaṃ mṛnmayaṃ kandusaṃsthānaṃ bahusūkṣmacchidramaṅgārakoṣṭhakastambhaṃ sapidhānaṃ kārayet taṃ ca khādirāṇām āśvakarṇādīnāṃ vā kāṣṭhānāṃ pūrayitvā pradīpayet sa yadā jānīyāt sādhu dagdhāni kāṣṭhāni gatadhūmānyavataptaṃ ca kevalamagninā tadagnigṛhaṃ svedayogyena coṣmaṇā yuktamiti tatrainaṃ puruṣaṃ vātaharābhyaktagātraṃ vastrāvacchannaṃ praveśayaṃścainamanuśiṣyāt saumya praviśa kalyāṇāyārogyāya ceti praviśya caināṃ piṇḍikāmadhiruhya pārśvāparapārśvābhyāṃ yathāsukhaṃ śayīthāḥ na ca tvayā svedamūrcchāparītenāpi satā piṇḍikaiṣā vimoktavyā ā prāṇocchvāsāt bhraśyamāno hyataḥ piṇḍivakāvakāśād dvāram anadhigacchan svedamūrcchāparītatayā sadyaḥ prāṇāñjahyāḥ tasmāt piṇḍikāmenāṃ na kathaṃcana muñcethāḥ tvaṃ yadā jānīyāḥ vigatābhiṣyandamātmānaṃ samyakprasrutasvedapicchaṃ sarvasrotovimuktaṃ laghūbhūtam apagatavibandhastambhasuptivedanāgauravam iti tatastāṃ piṇḍikāmanusaran dvāraṃ prapadyethāḥ niṣkramya ca na sahasā cakṣuṣoḥ paripālanārthaṃ śītodakam upaspṛśethāḥ apagatasantāpaklamastu muhūrtāt sukhoṣṇena vāriṇā yathānyāyaṃ pariṣikto 'śnīyāḥ iti jentākasvedaḥ //
Ca, Vim., 7, 13.1 purīṣajāstulyasamutthānāḥ śleṣmajaiḥ teṣāṃ sthānaṃ pakvāśayaḥ te pravardhamānāstvadho visarpanti yasya punarāmāśayābhimukhāḥ syuryadantaraṃ tadantaraṃ tasyodgāraniḥśvāsāḥ purīṣagandhinaḥ syuḥ saṃsthānavarṇaviśeṣāstu sūkṣmavṛttaparīṇāhāḥ śvetā dīrghā ūrṇāṃśusaṃkāśāḥ kecit kecit punaḥ sthūlavṛttaparīṇāhāḥ śyāvanīlaharitapītāḥ teṣāṃ nāmāni kakerukāḥ makerukāḥ lelihāḥ saśūlakāḥ sausurādāśceti prabhāvaḥ purīṣabhedaḥ kārśyaṃ pāruṣyaṃ lomaharṣābhinirvartanaṃ ca ta eva cāsya gudamukhaṃ paritudantaḥ kaṇḍūṃ copajanayanto gudamukhaṃ paryāsate ta eva jātaharṣā gudaniṣkramaṇamativelaṃ kurvanti ityeṣa śleṣmajānāṃ purīṣajānāṃ ca krimīṇāṃ samutthānādiviśeṣaḥ //
Ca, Śār., 6, 22.0 garbhastu khalu mātuḥ pṛṣṭhābhimukha ūrdhvaśirāḥ saṃkucyāṅgānyāste 'ntaḥkukṣau //
Lalitavistara
LalVis, 2, 2.1 tasmin mahāvimāne sukhopaviṣṭasya dvātriṃśadbhūmisahasrapratisaṃsthite vitardiniryūhatoraṇagavākṣakūṭāgāraprāsādatalasamalaṃkṛte ucchritachatradhvajapaṭākaratnakiṅkiṇījālavitānavitate māndāravamahāmāndāravapuṣpasaṃstaraṇasaṃstṛte apsarasaḥkoṭīniyutaśatasahasrasaṃgītisaṃpracalite atimuktakacampakapāṭalakovidāramucilindamahāmucilindāśokanyagrodhatindukāsanakarṇikārakeśarasālaratnavṛkṣopaśobhite hemajālasaṃchanne mahatā pūrṇakumbhopaśobhite samatalavyūhopaśobhite jyotirmālikāsumanovāte devakoṭīniyutaśatasahasrābhimukhanayanāvalokitāloke mahāvipuladharmasaṃgītisarvakāmarativegakleśacchedane vyapagatākhilakrodhapratighamānamadadarpāpanayane prītiprasādaprāmodyottaptavipulasmṛtisaṃjanane sukhopaviṣṭasya tasmin mahādharmasāṃkathye pravṛtte tebhyaścaturaśītibhyas tūryasaṃgītisahasranirnāditebhyo bodhisattvasya pūrvaśubhakarmopacayenemāḥ saṃcodanāgāthā niścaranti sma //
LalVis, 4, 3.3 vyavalokayata pūrvadakṣiṇapaścimottarāsv adha ūrdhvaṃ samantāddaśadikṣu aprameyāsaṃkhyeyāgaṇanāsamatikrāntān bodhisattvān ye tuṣitavarabhavanasthāḥ sarve caramabhavābhimukhā devagaṇaparivṛtāścyavanākāraṃ devatāsaṃharṣaṇaṃ dharmālokamukhaṃ saṃprakāśayanti /
LalVis, 7, 32.4 yadā ca bodhisattvaḥ trisāhasramahāsāhasralokadhātau na kaṃcitsattvamātmatulyaṃ paśyati sma atha tasminsamaye bodhisattvaḥ siṃha iva vigatabhayabhairavo 'saṃtrastaḥ astambhī sucintitaṃ smṛtvā cintayitvā sarvasattvānāṃ cittacaritāni jñātvā aparigṛhīto bodhisattvaḥ pūrvāṃ diśamabhimukhaḥ sapta padāni prakrāntaḥ pūrvaṃgamo bhaviṣyāmi sarveṣāṃ kuśalamūlānāṃ dharmāṇām /
LalVis, 7, 32.6 dakṣiṇāṃ diśamabhimukhaḥ sapta padāni prakrāntaḥ dakṣiṇīyo bhaviṣyāmi devamanuṣyāṇām /
LalVis, 7, 32.7 paścimāṃ diśamabhimukhaḥ sapta padāni prakrāntaḥ /
LalVis, 7, 32.11 uttarāṃ diśamabhimukhaḥ sapta padāni prakrāntaḥ anuttaro bhaviṣyāmi sarvasattvānām /
LalVis, 7, 32.12 adhastāddiśamabhimukhaḥ sapta padāni prakrāntaḥ nihaniṣyāmi māraṃ ca mārasenāṃ ca /
LalVis, 7, 32.14 upariṣṭāddiśamabhimukhaḥ sapta padāni prakrānta ūrdhvaṃ cāvalokayati sma ullokanīyo bhaviṣyāmi sarvasattvānām /
LalVis, 12, 59.36 ato 'pyuttari paramāṇurajaḥpraveśānugatānāṃ gaṇanā yatra tathāgataṃ sthāpayitvā bodhimaṇḍavarāgragataṃ ca sarvadharmābhiṣekābhimukhaṃ bodhisattvaṃ nānyaḥ kaścitsattvaḥ sattvanikāye saṃvidyate ya etāṃ gaṇanāṃ prajānāti anyatrāhaṃ vā yo vā syānmādṛśaḥ /
LalVis, 13, 143.1 tatra bhikṣavo bodhisattvaḥ pūrvāntata eva suviditasaṃsāradoṣaḥ saṃskṛtenādhyāśayenānarthikaḥ sarvopādānaparigrahairanarthiko buddhadharmanirvāṇābhimukhaḥ saṃsāraparāṅmukhastathāgatagocarābhirataḥ māraviṣayagocarāsaṃsṛṣṭaḥ ādīptabhavadoṣadarśī traidhātukānniḥśaraṇābhiprāyaḥ saṃsāradoṣādīnavaniḥsaraṇakuśalaḥ pravrajyābhilāṣī niṣkramaṇābhiprāyo vivekanimno vivekapravaṇo vivekaprāgbhāraḥ āraṇyaprāraṇyābhimukhaḥ pravivekapraśamābhikāṅkṣī ātmaparahitapratipannaḥ anuttarapratipattiśūro lokasyārthakāmo hitakāmaḥ sukhakāmo yogakṣemakāmo lokānukampako hitaiṣī maitrīvihārī mahākāruṇikaḥ saṃgrahavastukuśalaḥ satatasamitam aparikhinnamānasaḥ sattvaparipākavinayakuśalaḥ sarvasattveṣvekaputrakapremānugatamanasikāraḥ sarvavastunirapekṣaparityāgī dānasaṃvibhāgarataḥ prayuktatyāgaḥ prayatapāṇiḥ tyāgaśūro yaṣṭayajñaḥ susamṛddhapuṇyaḥ susaṃgṛhītapuṇyaḥ pariṣkāravigatamalāmātsaryasunigṛhītacitto 'nuttaro mahādānapatirdattvā ca vipākāpratikāṅkṣī pradānaśūraḥ icchāmahecchālobhadveṣamadamānamohamātsaryapramukhasarvārikleśagaṇapratyarthikanigrahāyābhyutthitaḥ sarvajñatācittotpādaprabandhāccalitaḥ mahātyāgacittasaṃnāhasusaṃnaddhaḥ lokānukampako hitaiṣīva varmitakavacitavīryaḥ sattvapramokṣālambanamahākaruṇābalavikramaparākramaḥ avaivartikasarvasattvasamacittatyāgapraharaṇo yathābhiprāyasattvāśayasaṃtoṣaṇo bodhibhājanībhūtaḥ kālākṣuṇṇadharmavedhī bodhipariṇāmapraṇidhiḥ anavanāmitadhvajas trimaṇḍalapariśodhanadānaparityāgī jñānavaravajradṛḍhapraharaṇaḥ sunigṛhītakleśapratyarthikaḥ śīlaguṇacāritrapratipannaḥ svārakṣitakāyavāṅmanaskarmānto 'ṇumātrāvadyabhayadarśī supariśuddhaśīlaḥ amalavimalanirmalacittaḥ sarvaduruktadurāgatavacanapathākrośaparibhāṣaṇakutsanatāḍanatarjanavadhabandhanāvarodhanaparikleśāluḍitacitto 'kṣubhitacittaḥ kṣāntisaurabhyasampannaḥ akṣato 'nupahato 'vyāpannacittaḥ sarvasattvahitārthāyottaptavīryārambhī dṛḍhasamādānasarvakuśalamūladharmasamudānayanāpratyudāvartyasmṛtimān susaṃprajñāsusamāhito 'vikṣiptacitto dhyānaikāgramanasikāro dharmapravicayakuśalo labdhāloko vigatatamo'ndhakāraḥ anityaduḥkhātmāśubhākāraparibhāvitacetāḥ smṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgāryasatyasarvabodhipakṣadharmasuparikarmakṛtamanasikāraḥ śamathavipaśyanāsuparyavadātabuddhiḥ pratītyasamutpādasatyadarśī satyānubodhādaparapratyayastrivimokṣasukhavikrīḍito māyāmarīcisvapnodakacandrapratiśrutkāpratibhāsopamasarvadharmanayāvatīrṇaḥ //
LalVis, 13, 143.1 tatra bhikṣavo bodhisattvaḥ pūrvāntata eva suviditasaṃsāradoṣaḥ saṃskṛtenādhyāśayenānarthikaḥ sarvopādānaparigrahairanarthiko buddhadharmanirvāṇābhimukhaḥ saṃsāraparāṅmukhastathāgatagocarābhirataḥ māraviṣayagocarāsaṃsṛṣṭaḥ ādīptabhavadoṣadarśī traidhātukānniḥśaraṇābhiprāyaḥ saṃsāradoṣādīnavaniḥsaraṇakuśalaḥ pravrajyābhilāṣī niṣkramaṇābhiprāyo vivekanimno vivekapravaṇo vivekaprāgbhāraḥ āraṇyaprāraṇyābhimukhaḥ pravivekapraśamābhikāṅkṣī ātmaparahitapratipannaḥ anuttarapratipattiśūro lokasyārthakāmo hitakāmaḥ sukhakāmo yogakṣemakāmo lokānukampako hitaiṣī maitrīvihārī mahākāruṇikaḥ saṃgrahavastukuśalaḥ satatasamitam aparikhinnamānasaḥ sattvaparipākavinayakuśalaḥ sarvasattveṣvekaputrakapremānugatamanasikāraḥ sarvavastunirapekṣaparityāgī dānasaṃvibhāgarataḥ prayuktatyāgaḥ prayatapāṇiḥ tyāgaśūro yaṣṭayajñaḥ susamṛddhapuṇyaḥ susaṃgṛhītapuṇyaḥ pariṣkāravigatamalāmātsaryasunigṛhītacitto 'nuttaro mahādānapatirdattvā ca vipākāpratikāṅkṣī pradānaśūraḥ icchāmahecchālobhadveṣamadamānamohamātsaryapramukhasarvārikleśagaṇapratyarthikanigrahāyābhyutthitaḥ sarvajñatācittotpādaprabandhāccalitaḥ mahātyāgacittasaṃnāhasusaṃnaddhaḥ lokānukampako hitaiṣīva varmitakavacitavīryaḥ sattvapramokṣālambanamahākaruṇābalavikramaparākramaḥ avaivartikasarvasattvasamacittatyāgapraharaṇo yathābhiprāyasattvāśayasaṃtoṣaṇo bodhibhājanībhūtaḥ kālākṣuṇṇadharmavedhī bodhipariṇāmapraṇidhiḥ anavanāmitadhvajas trimaṇḍalapariśodhanadānaparityāgī jñānavaravajradṛḍhapraharaṇaḥ sunigṛhītakleśapratyarthikaḥ śīlaguṇacāritrapratipannaḥ svārakṣitakāyavāṅmanaskarmānto 'ṇumātrāvadyabhayadarśī supariśuddhaśīlaḥ amalavimalanirmalacittaḥ sarvaduruktadurāgatavacanapathākrośaparibhāṣaṇakutsanatāḍanatarjanavadhabandhanāvarodhanaparikleśāluḍitacitto 'kṣubhitacittaḥ kṣāntisaurabhyasampannaḥ akṣato 'nupahato 'vyāpannacittaḥ sarvasattvahitārthāyottaptavīryārambhī dṛḍhasamādānasarvakuśalamūladharmasamudānayanāpratyudāvartyasmṛtimān susaṃprajñāsusamāhito 'vikṣiptacitto dhyānaikāgramanasikāro dharmapravicayakuśalo labdhāloko vigatatamo'ndhakāraḥ anityaduḥkhātmāśubhākāraparibhāvitacetāḥ smṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgāryasatyasarvabodhipakṣadharmasuparikarmakṛtamanasikāraḥ śamathavipaśyanāsuparyavadātabuddhiḥ pratītyasamutpādasatyadarśī satyānubodhādaparapratyayastrivimokṣasukhavikrīḍito māyāmarīcisvapnodakacandrapratiśrutkāpratibhāsopamasarvadharmanayāvatīrṇaḥ //
Mahābhārata
MBh, 1, 92, 24.19 brāhmaṇābhimukhaṃ kṣatraṃ kṣatriyābhimukhā viśaḥ /
MBh, 1, 92, 24.19 brāhmaṇābhimukhaṃ kṣatraṃ kṣatriyābhimukhā viśaḥ /
MBh, 1, 125, 29.2 dvāraṃ cābhimukhāḥ sarve babhūvuḥ prekṣakāstadā //
MBh, 1, 137, 14.5 dhṛtarāṣṭraḥ saputraśca gaṅgām abhimukhā yayuḥ /
MBh, 1, 137, 14.9 achattrāścāntarā rājan gaṅgām abhimukhā yayuḥ //
MBh, 1, 161, 5.2 dadarśa vipulaśroṇīṃ tām evābhimukhe sthitām //
MBh, 1, 165, 23.1 āgamyābhimukhī pārtha tasthau bhagavadunmukhī /
MBh, 1, 167, 11.1 vadhvādṛśyantyānugata āśramābhimukho vrajan /
MBh, 1, 176, 29.7 catuṣkābhimukhīṃ ninyur abhiṣekāya yoṣitaḥ /
MBh, 1, 179, 18.3 nṛtyanto 'bhimukhā rājñāṃ darśayanto dvijāvalim /
MBh, 1, 212, 1.227 vihārābhimukhāḥ sarve yādavāḥ pānasaṃyutāḥ /
MBh, 2, 18, 10.3 yeṣām abhimukhī lakṣmīsteṣāṃ kṛṣṇa tvam agrataḥ //
MBh, 2, 28, 8.2 sa tam ājau vinirjitya dakṣiṇābhimukho yayau //
MBh, 3, 13, 98.2 ekacakrām abhimukhāḥ saṃvṛtā brāhmaṇavrajaiḥ //
MBh, 3, 13, 120.2 ity ukte 'bhimukhā vīrā vāsudevam upasthitāḥ /
MBh, 3, 61, 30.2 śārdūlo 'bhimukhaḥ praiti pṛcchāmyenam aśaṅkitā //
MBh, 3, 70, 38.1 vidarbhābhimukho rājā prayayau sa mahāmanāḥ /
MBh, 3, 146, 14.1 vātaṃ tam evābhimukho yatas tat puṣpam āgatam /
MBh, 3, 154, 23.2 yad yuddhe 'bhimukhaḥ prāṇāṃs tyajecchatrūñjayeta vā //
MBh, 3, 158, 53.1 tam ūrdhvabāhuṃ dṛṣṭvā tu sūryasyābhimukhaṃ sthitam /
MBh, 3, 163, 43.1 sa mām abhyetya samare tathaivābhimukhaṃ sthitam /
MBh, 3, 180, 25.1 ānartam evābhimukhāḥ śivena gatvā dhanurvedaratipradhānāḥ /
MBh, 3, 253, 6.2 yuktair bṛhadbhiḥ surathair nṛvīrās tadāśramāyābhimukhā babhūvuḥ //
MBh, 3, 255, 14.2 papātābhimukhaḥ pārthaṃ chinnamūla iva drumaḥ //
MBh, 4, 22, 18.2 śmaśānābhimukhaḥ prāyād yatra te kīcakā gatāḥ //
MBh, 4, 35, 26.2 kurūn abhimukhāñ śūro nānādhvajapatākinaḥ //
MBh, 4, 37, 1.3 śamīm abhimukhaṃ yāntaṃ ratham āropya cottaram //
MBh, 4, 49, 1.3 duryodhanāyābhimukhaṃ prayāto bhūyo 'rjunaḥ priyam ājau cikīrṣan //
MBh, 4, 49, 2.2 duryodhanāyābhimukhaṃ prayāntaṃ kurupravīrāḥ sahasābhipetuḥ //
MBh, 4, 50, 13.1 etasyābhimukhaṃ vīra rathaṃ pararathārujaḥ /
MBh, 5, 141, 23.2 saṃdhyām abhimukhā yānti tat parābhavalakṣaṇam //
MBh, 6, 1, 4.2 āśaṃsanto jayaṃ yuddhe vadhaṃ vābhimukhā raṇe //
MBh, 6, BhaGī 11, 28.1 yathā nadīnāṃ bahavo 'mbuvegāḥ samudramevābhimukhā dravanti /
MBh, 6, 41, 14.3 yoddhavye kva nu gantāsi śatrūn abhimukho nṛpa //
MBh, 6, 44, 9.2 suprabhinnāḥ prabhinnānāṃ saṃmukhābhimukhā yayuḥ //
MBh, 6, 56, 6.1 tato raṇāyābhimukhī prayātā pratyarjunaṃ śāṃtanavābhiguptā /
MBh, 6, 91, 20.2 prayayau siṃhanādena parān abhimukho drutam //
MBh, 6, 106, 18.2 bhīṣmāyābhimukhaṃ yātān vārayāmāsur āhave //
MBh, 6, 107, 47.2 bhīṣmāyābhimukhaṃ yāntaṃ bhāradvājo nyavārayat //
MBh, 6, 111, 11.1 sa kṣipraṃ vadham anvicchann ātmano 'bhimukhaṃ raṇe /
MBh, 6, 111, 11.2 na hanyāṃ mānavaśreṣṭhān saṃgrāme 'bhimukhān iti //
MBh, 7, 9, 28.2 droṇāyābhimukhaṃ yāntaṃ ke śūrāḥ paryavārayan //
MBh, 7, 9, 42.2 droṇāyābhimukhaṃ yāntaṃ ke vīrāḥ paryavārayan //
MBh, 7, 9, 45.2 droṇāyābhimukhaṃ yāntaṃ ke vīrāḥ paryavārayan //
MBh, 7, 9, 58.2 droṇāyābhimukhaṃ yāntaṃ ke vīrāḥ paryavārayan //
MBh, 7, 9, 66.2 droṇāyābhimukhaṃ yāntaṃ vyāttānanam ivāntakam //
MBh, 7, 13, 61.2 sasārābhimukhaḥ śūraḥ śārdūla iva kuñjaram //
MBh, 7, 14, 8.2 sasārābhimukhastūrṇaṃ śārdūla iva kuñjaram //
MBh, 7, 18, 36.2 tam evābhimukhāḥ kṣīṇāḥ śakrasyātithitāṃ gatāḥ //
MBh, 7, 24, 24.2 droṇāyābhimukhaṃ vīraṃ viviṃśatir avārayat //
MBh, 7, 24, 36.1 aṅgado 'bhimukhaḥ śūram uttamaujasam āhave /
MBh, 7, 24, 36.2 droṇāyābhimukhaṃ yāntaṃ vatsadantair avārayat //
MBh, 7, 24, 38.2 droṇāyābhimukhaṃ yāntaṃ kuntibhojam avārayat //
MBh, 7, 24, 40.2 droṇāyābhimukhaṃ yātāñ śaravarṣair avārayat //
MBh, 7, 24, 45.2 droṇāyābhimukhaṃ yāntaṃ śaraistīkṣṇaistatakṣatuḥ //
MBh, 7, 31, 50.2 mā bhaiṣṭeti pratiśrutya yayāvabhimukho 'rjunam //
MBh, 7, 40, 14.2 svān evābhimukhān ghnantaḥ prādravañ jīvitārthinaḥ //
MBh, 7, 49, 6.2 kṣipraṃ hyabhimukhaḥ saṃkhye visaṃjño vimukhīkṛtaḥ //
MBh, 7, 50, 45.2 svargato 'bhimukhaḥ saṃkhye yudhyamāno nararṣabhaḥ //
MBh, 7, 50, 65.2 saṃgrāme 'bhimukhā mṛtyuṃ prāpnuyāmeti mānada //
MBh, 7, 50, 66.2 vīrair ākāṅkṣitaṃ mṛtyuṃ samprāpto 'bhimukho raṇe //
MBh, 7, 64, 60.2 śaraiḥ saṃmohitāścānye tam evābhimukhā yayau /
MBh, 7, 67, 68.2 papātābhimukhaḥ śūro yantramukta iva dhvajaḥ //
MBh, 7, 68, 20.2 śatrū cābhimukhau dṛṣṭvā dīpyamānāvivānalau //
MBh, 7, 73, 11.2 droṇasyābhimukhāḥ śīghram agacchan vātaraṃhasaḥ //
MBh, 7, 91, 14.2 mām evābhimukhā vīrā yotsyamānā vyavasthitāḥ //
MBh, 7, 95, 13.3 mām evābhimukhāḥ sarve tiṣṭhanti samarārthinaḥ //
MBh, 7, 96, 14.2 mām evābhimukhaṃ tūrṇaṃ gajāśvarathapattimat //
MBh, 7, 134, 8.1 ete hyabhimukhāḥ sarve rādheyena yuyutsavaḥ /
MBh, 7, 147, 17.1 apare mohitā mohāt tam evābhimukhā yayuḥ /
MBh, 7, 157, 15.2 jayatyabhimukhaḥ śatrūn pārthaḥ kṛṣṇena pālitaḥ //
MBh, 7, 164, 7.2 droṇāyābhimukhaṃ yāntaṃ dīpyamānam ivānalam //
MBh, 8, 4, 8.2 kṣīṇavāhāyudhaḥ śūraḥ sthito 'bhimukhataḥ parān //
MBh, 8, 12, 71.1 saṃśaptakān abhimukhau prayātau keśavārjunau /
MBh, 8, 17, 104.2 tam evābhimukhā yānti śalabhā iva pāvakam //
MBh, 8, 17, 117.2 tam evābhimukhā yānti pataṃgā iva pāvakam //
MBh, 8, 20, 8.2 yudhiṣṭhirasyābhimukhaṃ preṣayāmāsa saṃyuge //
MBh, 8, 21, 2.2 dviradarathapadātisārthavāhāḥ paripatitābhimukhāḥ prajahrire te //
MBh, 8, 30, 88.2 karṇo 'pi nottaraṃ prāha śalyo 'py abhimukhaḥ parān /
MBh, 8, 31, 43.2 sthitān abhimukhān ghorān anyonyam abhibhāṣataḥ //
MBh, 8, 31, 56.1 eṣa saṃśaptakāhūtas tān evābhimukho gataḥ /
MBh, 8, 33, 56.1 hatān kṛttān abhimukhān vīrān vīraiḥ sahasraśaḥ /
MBh, 8, 40, 39.2 droṇahantāram ugreṣuṃ sasārābhimukhaṃ raṇe //
MBh, 8, 51, 100.1 tāṃs tathābhimukhān vīrān mitrārthe tyaktajīvitān /
MBh, 8, 55, 21.2 prāyād abhimukhaḥ pārthaḥ sūtānīkāni māriṣa //
MBh, 8, 55, 22.1 tasya śabdo mahān āsīt parān abhimukhasya vai /
MBh, 8, 62, 12.2 tvām evābhimukhāḥ śūrā yuddhāya samupāsthitāḥ //
MBh, 8, 63, 2.1 rathena karṇas tejasvī jagāmābhimukho ripūn /
MBh, 8, 65, 38.2 vegena gām āviviśuḥ suvegāḥ snātvā ca karṇābhimukhāḥ pratīyuḥ //
MBh, 8, 66, 40.2 salohito raktagabhastimaṇḍalo divākaro 'stābhimukho yathā tathā //
MBh, 8, 68, 19.2 yaśasvibhir nāgarathāśvayodhibhiḥ padātibhiś cābhimukhair hataiḥ paraiḥ /
MBh, 8, 69, 8.1 parān abhimukhā yattās tiṣṭhadhvaṃ bhadram astu vaḥ /
MBh, 8, 69, 24.2 jayaty abhimukhāñ śatrūn na cāsīd vimukhaḥ kvacit //
MBh, 9, 5, 8.2 vyākośapadmābhimukhaṃ vyāghrāsyaṃ merugauravam //
MBh, 9, 10, 54.2 papātābhimukho dīno madrarājastvapākramat //
MBh, 9, 16, 23.2 kṛpaśca tasyaiva jaghāna sūtaṃ ṣaḍbhiḥ śaraiḥ so 'bhimukhaṃ papāta //
MBh, 9, 16, 34.2 yudhiṣṭhirasyābhimukhaṃ javena siṃho yathā mṛgahetoḥ prayātaḥ //
MBh, 9, 16, 52.1 bāhū prasāryābhimukho dharmarājasya madrarāṭ /
MBh, 9, 34, 14.2 pāṇḍaveyān puraskṛtya yayāvabhimukhaḥ kurūn //
MBh, 9, 36, 52.2 bhūyaḥ pratīcyabhimukhī susrāva saritāṃ varā //
MBh, 9, 54, 7.2 samantapañcakaṃ vīraḥ prāyād abhimukhaḥ prabhuḥ //
MBh, 9, 54, 12.1 pratīcyabhimukhaṃ deśaṃ yathoddiṣṭaṃ sutena te /
MBh, 10, 4, 3.2 parān abhimukhaṃ yāntaṃ rathāvāsthāya daṃśitau //
MBh, 10, 5, 28.3 ekānte yojayitvāśvān prāyād abhimukhaḥ parān //
MBh, 10, 5, 36.1 ityuktvā ratham āsthāya prāyād abhimukhaḥ parān /
MBh, 10, 5, 37.1 te prayātā vyarocanta parān abhimukhāstrayaḥ /
MBh, 10, 9, 28.2 hatasyābhimukhasyājau prāptastvam asi tāṃ gatim //
MBh, 10, 9, 32.2 prayāto 'bhimukhaḥ śatrūn dharmeṇa puruṣarṣabha //
MBh, 11, 2, 7.2 sarve cābhimukhāḥ kṣīṇās tatra kā paridevanā //
MBh, 11, 16, 37.2 śerate 'bhimukhāḥ śūrā dayitā iva yoṣitaḥ //
MBh, 11, 17, 11.2 tathā hyabhimukhaḥ śete śayane vīrasevite //
MBh, 11, 19, 7.2 durmukho 'bhimukhaḥ śete hato 'rigaṇahā raṇe //
MBh, 11, 23, 42.1 gacchantyabhimukhā gaṅgāṃ droṇaśiṣyā dvijātayaḥ /
MBh, 11, 24, 12.2 patantyabhimukhā bhūmau kṛpaṇaṃ bata keśava //
MBh, 11, 25, 13.2 droṇenābhimukhāḥ sarve bhrātaraḥ pañca kekayāḥ //
MBh, 11, 26, 15.2 hrīniṣedhā mahātmānaḥ parān abhimukhā raṇe //
MBh, 11, 26, 44.2 dhṛtarāṣṭraṃ puraskṛtya gaṅgām abhimukho 'gamat //
MBh, 12, 29, 10.1 sarve hyabhimukhāḥ śūrā vigatā raṇaśobhinaḥ /
MBh, 12, 40, 2.1 tam evābhimukhau pīṭhe sevyāstaraṇasaṃvṛte /
MBh, 12, 98, 19.1 patatyabhimukhaḥ śūraḥ parān bhīruḥ palāyate /
MBh, 12, 149, 3.1 bālaṃ mṛtaṃ gṛhītvātha śmaśānābhimukhāḥ sthitāḥ /
MBh, 12, 149, 24.1 kṣīṇasyāthābhiyuktasya śmaśānābhimukhasya ca /
MBh, 12, 220, 57.1 antarikṣacarāḥ sarve sarve 'bhimukhayodhinaḥ /
MBh, 12, 273, 14.2 svargāyābhimukhaḥ prāyāl lokānāṃ hitakāmyayā //
MBh, 12, 342, 13.1 āhave 'bhimukhāḥ kecinnihatāḥ svid divaṃ gatāḥ /
MBh, 12, 350, 10.2 ādityābhimukho 'bhyeti gaganaṃ pāṭayann iva //
MBh, 13, 61, 82.2 vadhyante 'bhimukhāḥ śakra brahmalokaṃ vrajanti te //
MBh, 13, 70, 15.1 dṛṣṭvaiva mām abhimukham āpatantaṃ gṛhaṃ nivedyāsanam ādideśa /
MBh, 13, 107, 42.2 dakṣiṇābhimukho rātrau tathāsyāyur na riṣyate //
MBh, 13, 131, 43.1 gobrāhmaṇahitārthāya raṇe cābhimukho hataḥ /
MBh, 14, 64, 20.1 sā purābhimukhī rājañ jagāma mahatī camūḥ /
MBh, 14, 74, 3.2 aśvam āyāntam unmathya nagarābhimukho yayau //
MBh, 14, 83, 1.3 nivṛtto 'bhimukho rājan yena nāgāhvayaṃ puram //
MBh, 15, 5, 17.2 sarve śastrajitāṃllokān gatāste 'bhimukhaṃ hatāḥ //
MBh, 15, 39, 19.3 mahatā siṃhanādena gaṅgām abhimukho yayau //
MBh, 15, 45, 18.2 gaṅgāyām āpluto dhīmān āśramābhimukho 'bhavat //
Manusmṛti
ManuS, 2, 193.2 āsyatām iti coktaḥ sann āsītābhimukhaṃ guroḥ //
ManuS, 2, 197.1 parāṅmukhasyābhimukho dūrasthasyaitya cāntikam /
ManuS, 4, 50.2 dakṣiṇābhimukho rātrau saṃdhyayoś ca yathā divā //
Rāmāyaṇa
Rām, Bā, 70, 17.2 sa hato 'bhimukho rājā sudhanvā tu mayā raṇe //
Rām, Bā, 76, 3.2 ayodhyābhimukhī senā tvayā nāthena pālitā //
Rām, Ay, 1, 35.2 rājānam evābhimukhā niṣedur niyatā nṛpāḥ //
Rām, Ay, 31, 12.2 jagāmābhimukhas tūrṇaṃ sakāśaṃ jagatīpateḥ //
Rām, Ay, 34, 22.2 kṛtāñjalir uvācedaṃ śvaśrūm abhimukhe sthitā //
Rām, Ay, 43, 8.2 uttīryābhimukhaḥ prāyād agastyādhyuṣitāṃ diśam //
Rām, Ay, 58, 35.2 hatās tv abhimukhāḥ putra gatiṃ tāṃ paramāṃ vraja //
Rām, Ay, 61, 3.2 vasiṣṭham evābhimukhāḥ śreṣṭhaṃ rājapurohitam //
Rām, Ay, 95, 27.2 diśaṃ yāmyām abhimukho rudan vacanam abravīt //
Rām, Ay, 95, 36.1 atha vāsān parityajya taṃ sarve 'bhimukhāḥ svanam /
Rām, Ay, 111, 12.2 praṇamya śirasā tasyai rāmaṃ tv abhimukhī yayau //
Rām, Ār, 22, 9.2 kharasyābhimukhaṃ nedus tadā ghorā mṛgāḥ khagāḥ //
Rām, Ār, 22, 10.2 nedur balasyābhimukhaṃ jvālodgāribhir ānanaiḥ //
Rām, Ār, 23, 24.2 dadarśa kharasainyaṃ tad yuddhābhimukham udyatam //
Rām, Ār, 24, 2.2 rāmasyābhimukhaṃ sūtaṃ codyatām ity acodayat //
Rām, Ār, 26, 1.1 kharaṃ tu rāmābhimukhaṃ prayāntaṃ vāhinīpatiḥ /
Rām, Ār, 26, 6.2 gaccha yudhyety anujñāto rāghavābhimukho yayau //
Rām, Ār, 42, 21.2 tvaramāṇo janasthānaṃ sasārābhimukhas tadā //
Rām, Ār, 52, 5.1 sa ca pampām atikramya laṅkām abhimukhaḥ purīm /
Rām, Ki, 2, 25.1 mamaivābhimukhaṃ sthitvā pṛccha tvaṃ haripuṃgava /
Rām, Ki, 16, 15.2 sugrīvam evābhimukho yayau yoddhuṃ kṛtakṣaṇaḥ //
Rām, Ki, 21, 16.2 abhimukhahatavīrasevitaṃ śayanam idaṃ mama sevituṃ kṣamam //
Rām, Ki, 62, 15.2 abhijidabhimukhāṃ diśaṃ yayur janakasutāparimārgaṇonmukhāḥ //
Rām, Su, 36, 23.2 nakhaiḥ sarudhirais tīkṣṇair mām evābhimukhaṃ sthitam //
Rām, Su, 36, 26.2 sa dīpta iva kālāgnir jajvālābhimukho dvijam //
Rām, Su, 51, 23.1 maṅgalābhimukhī tasya sā tadāsīnmahākapeḥ /
Rām, Su, 65, 9.2 nakhaiḥ sarudhirais tīkṣṇair mām evābhimukhaṃ sthitam //
Rām, Su, 65, 12.2 sa dīpta iva kālāgnir jajvālābhimukhaḥ khagam //
Rām, Yu, 2, 16.2 gṛhītadhanuṣo yaste tiṣṭhed abhimukho raṇe //
Rām, Yu, 17, 10.1 eṣa yo 'bhimukho laṅkāṃ nardaṃstiṣṭhati vānaraḥ /
Rām, Yu, 17, 13.2 laṅkām abhimukhaḥ kopād abhīkṣṇaṃ ca vijṛmbhate //
Rām, Yu, 31, 16.2 prasthitaḥ purato dhanvī laṅkām abhimukhaḥ purīm //
Rām, Yu, 34, 22.1 ye tvanye rākṣasā vīrā rāmasyābhimukhe sthitāḥ /
Rām, Yu, 54, 29.2 dvividapanasavāyuputramukhyās tvaritatarābhimukhaṃ raṇaṃ prayātāḥ //
Rām, Yu, 59, 40.2 vivyādhābhimukhaḥ saṃkhye bhīmakāyo niśācaraḥ //
Rām, Yu, 62, 4.2 laṅkām abhimukhāḥ solkā jagmuste plavagarṣabhāḥ //
Rām, Yu, 63, 4.2 jagāmābhimukhī sā tu kumbhakarṇasuto yataḥ /
Rām, Yu, 68, 6.2 hantuṃ sītāṃ vyavasito vānarābhimukho yayau //
Rām, Yu, 69, 15.2 pragṛhītāyudhaḥ kruddhaḥ parān abhimukho yayau //
Rām, Yu, 78, 39.2 laṅkām abhimukhāḥ sarve naṣṭasaṃjñāḥ pradhāvitāḥ //
Rām, Yu, 83, 7.2 kṛtasvastyayanāḥ sarve rāvaṇābhimukhā yayuḥ //
Rām, Yu, 84, 7.2 sugrīvo 'bhimukhaḥ śatruṃ pratasthe pādapāyudhaḥ //
Rām, Yu, 84, 20.2 rākṣaso 'bhimukhaḥ śatruṃ pratyudgamya tataḥ kapim //
Rām, Yu, 88, 27.2 lakṣmaṇābhimukhastiṣṭhann idaṃ vacanam abravīt //
Rām, Yu, 93, 25.1 rathaṃ śīghram imaṃ sūta rāghavābhimukhaṃ kuru /
Rām, Yu, 94, 12.2 parasparābhimukhayor dṛptayor iva siṃhayoḥ //
Rām, Yu, 96, 6.2 parasparasyābhimukhau punar eva ca tasthatuḥ //
Rām, Utt, 7, 23.2 yayau laṅkām abhimukhaṃ prabhagnaṃ rākṣasaṃ balam //
Rām, Utt, 8, 18.2 sumālī svabalaiḥ sārdhaṃ laṅkām abhimukho yayau //
Rām, Utt, 23, 46.2 laṅkām abhimukho rakṣo nabhastalagato yayau //
Rām, Utt, 28, 29.2 samarābhimukho divyo mahendram abhivartata //
Rām, Utt, 32, 21.1 arjunābhimukhe tasmin prasthite rākṣaseśvare /
Rām, Utt, 34, 30.2 kiṣkindhābhimukho gṛhya rāvaṇaṃ punar āgamat //
Rām, Utt, 35, 24.1 bālārkābhimukho bālo bālārka iva mūrtimān /
Saundarānanda
SaundĀ, 5, 5.2 nandaṃ ca gehābhimukhaṃ jighṛkṣan mārgaṃ tato 'nyaṃ sugataḥ prapede //
SaundĀ, 6, 12.1 sā strīsvabhāvena vicintya tattad dṛṣṭānurāge 'bhimukhe 'pi patyau /
SaundĀ, 6, 49.2 dramiḍamabhimukhī pureva rambhā kṣitimagamat parivāritāpsarobhiḥ //
SaundĀ, 8, 14.1 atha tasya niśamya tadvacaḥ priyabhāryābhimukhasya śocataḥ /
SaundĀ, 8, 59.2 vairūpyamabhyupagataḥ parapiṇḍabhojī hāsyastathā gṛhasukhābhimukhaḥ satṛṣṇaḥ //
SaundĀ, 9, 51.1 nandasya bhāvamavagamya tataḥ sa bhikṣuḥ pāriplavaṃ gṛhasukhābhimukhaṃ na dharme /
SaundĀ, 15, 1.2 ṛjuṃ kāyaṃ samādhāya smṛtyābhimukhayānvitaḥ //
SaundĀ, 17, 4.1 ṛjuṃ samagraṃ praṇidhāya kāyaṃ kāye smṛtiṃ cābhimukhīṃ vidhāya /
Saṅghabhedavastu
SBhedaV, 1, 197.0 teṣām apaścimako virūḍhako nāma ikṣvākurājo 'bhūd virūḍhakasya gautamā ikṣvākurājasya catvāraḥ putrāḥ ulkāmukhaḥ karakarṇī hastiniyaṃsaḥ nūpurakaś ca tasyāpareṇa samayenāgramahiṣī kālagatā sa kare kapolaṃ dattvā cintāparo vyavasthitaḥ amātyāḥ kathayanti kimarthaṃ deva kare kapolaṃ dattvā cintāparas tiṣṭhati sa kathayati mamāgramahiṣī kālagatā kathaṃ na cintāparas tiṣṭhāmīti deva yady evaṃ kimarthaṃ devasyāgramahiṣī na samanviṣyate saṃvidyante pratisāmāntakānāṃ rājñāṃ duhitaraḥ rājā kathayati ime rājyābhinandinaḥ kumārāḥ eṣu saṃvidyamāneṣu pratyanīkabhūteṣu ko me duhitaraṃ dāsyati devaś cittaṃ karotu vayaṃ samanveṣāmaḥ yāvad anyatamasya rājñaḥ duhitā abhirūpā darśanīyā prāsādikā pratirūpā devītvena te tāṃ samupalabhya tasya rājñaḥ sakāśaṃ gatāḥ taiḥ pāraṃparyeṇa rājño niveditaṃ rājñā ājñā dattā āhūyatām iti tatas te rājñaḥ sakāśaṃ preṣitāḥ pādayor nipatya kathālāpapūrvakaṃ niṣaṇṇāḥ ālāpāvasaraprāptā rājānaṃ saṃmukhaṃ dṛṣṭvā kathayanti deva svasti svastīti rājā kathayati bhavantaḥ kiṃ yācadhve virūḍhakasyekṣvākurājasyāgramahiṣī kālagatā tasyārthāya kanyāṃ bhikṣāṃ rājā kathayati śobhanaṃ pratirūpo varaḥ kiṃtu samayato 'nuprayacchāmi yadi me duhituḥ putro bhavati taṃ yadi rājyaiśvaryādhipatye pratiṣṭhāpayati deva evaṃ bhavatu gacchāmaḥ devaṃ śrāvayāmaḥ tair gatvā virūḍhakasyekṣvākurājasya yathāvṛttam ārocitaṃ rājā kathayati bhavanto naitat pratirūpaṃ jyeṣṭhatarān rājyābhinandinaḥ kumārān pratyākhyāya kanīyasaḥ pratiṣṭhāpanaṃ deva saṃdigdho 'yam arthaḥ ānīyatāṃ tāvad devī tayā sārdhaṃ devaḥ krīḍatu ramatāṃ paricārayatu na jñāyate kim asau kumāraṃ janayiṣyatīty āhosvit kumārikāṃ vandhyā vā bhaviṣyatīti rājā kathayati bhavanto yady evaṃ gacchata tataḥ pratiṣṭhā bhavatu tair gatvā pratigṛhītā yāvad rājñā mahatā śrīsamudāyena pariṇītā sā ca rājño 'bhimatā saṃvṛttā sa tayā sārdhaṃ krīḍati ramate paricārayati tasya krīḍato ramamāṇasya paricārayataḥ kālāntare devī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārako jātaḥ abhirūpo darśanīyaḥ prāsādikaḥ tasya jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārakasya nāmeti amātyā deva yasmād ayam ajāta eva rājyam abhinandati tasmād bhavatu dārakasya rājyābhinandīti sa dārakaḥ aṣṭābhyo dhātrībhyaḥ anupradattaḥ pūrvavad yāvad āśu vardhate hradastham iva paṅkajaṃ taṃ rājā yauvarājye na pratiṣṭhāpayati tasya mātāmahena rājñā śrutaṃ tena tasya dūto 'nupreṣitaḥ sakarkaśaṃ ca likhitaṃ tvayā pūrvam anujñātam eva yadi yathāpratijñātaṃ karoṣi ity evaṃ kuśalaṃ no ced yat te balaṃ vīryaṃ parākramas tenāvatiṣṭhasva eṣo 'ham āgataḥ rāṣṭrāpamardaṃ karomīti mahābalasamudito 'sau rājā sa śrutvā vyathitaḥ amātyān saṃnipātya pṛcchati bhavantaḥ mama tena rājñā evaṃ likhitaṃ katham atra pratipattavyam iti te kathayanti deva abhiṣicyatāṃ rājyābhinandī yauvarājye sa kathayati bhavantaḥ naitad yuktaṃ jyeṣṭhān rājyābhinandinaḥ kumārān pratyākhyāya kanīyaso rājyābhiṣecanaṃ te kathayanti deva udīrṇabalavāhano 'sau rājā sthānam etad vidyate yad āgatya niyataṃ rāṣṭrāpamardaṃ kariṣyati abhiṣicyatāṃ rājyābhinandī rājyaiśvaryādhipatye pravāsyantāṃ kumārā rājyād rājā kathayati bhavantaḥ katham adūṣiṇo 'napakāriṇaḥ kumārā nirvāsyante deva vayam amātyā hitādhānatatparāḥ adūṣiṇo 'napakāriṇaḥ pravāsayāmaḥ dūṣiṇam apakāriṇaṃ pratiṣṭhāpayāmaḥ rājā apy upekṣya tūṣṇīm avasthitaḥ amātyāḥ saṃnipatya parasparaṃ saṃjalpaṃ kartum ārabdhāḥ bhavanta upāyasaṃvidhānaṃ kartavyaṃ yena rājā kumāreṣu vimukhībhavati tatas tair udyānaṃ śodhayitvā citram upacitraṃ kāritaṃ surabhidhūpaghaṭikopanibaddham āmuktadāmapaṭṭakalāpaṃ nānāpuṣpāvakīrṇaṃ ramaṇīyaṃ tatas tair amātyais tad udyānaṃ tathābhisaṃskṛtaṃ dūrād dṛṣṭaṃ te kumārāś capalād udyānābhimukhaṃ samprasthitāḥ amātyā udyānaśobhāṃ kārayitvā nirgatāḥ kumāraiḥ pṛṣṭāḥ kasyedam udyānam iti te kathayanti devasya te pratinivartitum ārabdhāḥ amātyāḥ kathayanti kumārāḥ praviśata kimarthaṃ nivartatha iti te kathayanti devakīyam udyānaṃ kathaṃ praviśāma iti amātyāḥ kathayanti devo vā krīḍet kumāro vā ko 'tra virodhaḥ te praviśya krīḍitum ārabdhāḥ amātyai rājābhihitaḥ deva udyānaṃ śobhanaṃ parikarmīkṛtaṃ kālo devasya draṣṭum iti rājā samprasthitaḥ aśrauṣīd udyāne kolāhalaṃ śabdaṃ śrutvā ca punar amātyān pṛcchati bhavanta udyāne kolāhalaḥ śabdaḥ śrūyate ko 'trāvatiṣṭhate amātyāḥ kathayanti deva kumārāḥ yady evaṃ parityaktā mayā kumārāḥ amātyāḥ pādayor nipatya kathayanti deva kṣamyatāṃ kumārāṇāṃ mā parityajyantām iti rājā kathayati evaṃ bhavatv iti te pravāsayitum ārabdhāḥ rājñaḥ pādayor nipatya kathayanti deva yady evaṃ yo 'smābhiḥ sārdhaṃ parijano gacchati sa yathā na nivāryate tathājñāṃ dātum arhasi rājñā ājñā dattā te samprasthitāḥ anuraktajanapadās te taiḥ sārdhaṃ mahājanakāyaḥ samprasthitaḥ saptadivasaṃ potalakasya nagaradvāram apāvṛtaṃ sthitaṃ janakāyasya nirgacchataḥ amātyai rājñe niveditaṃ deva yadi nagarasya dvāraṃ nāvriyate nacirāt potalakaṃ nirāvāsaṃ bhavatīti yady evaṃ dvārāṇy āvṛṇuta tatas te kumārāḥ svakasvakā bhaginīr ādāyānupūrveṇa himavatpārśvaṃ nadyā bhagīrathyās tīraṃ kapilasya riṣer āśramapadasya nātidūram anuprāptāḥ te tasmiñśākhāparṇakuṭīrakāṇi kṛtvā vāsaṃ kalpitavantaḥ mṛgāṃś ca praghātya praghātya jīvikāṃ kalpayanti triṣkālaṃ ca kapilasya riṣer āśramapadam upasaṃkrāmanti abhinavayauvanamadākṣiptāḥ kāmarāgeṇātyarthaṃ bādhyamānāḥ utpāṇḍūtpāṇḍukāḥ kṛśālakāḥ saṃvṛttāḥ yāvad apareṇa samayena kapilena riṣiṇā tathāvidhā dṛṣṭāḥ pṛṣṭāś ca kasmād yūyam utpāṇḍūtpāṇḍukāḥ te kathayanti maharṣe kāmarāgeṇātīva bādhyāmahe sa kathayati svakasvakā bhaginīs tyaktvā vaimātṛkābhir bhaginībhiḥ sārdhaṃ vāsaṃ kalpayata labhyaṃ maharṣe asmābhir evaṃ kartuṃ labhyaṃ bhavanto yathāpitat kṣatriyai rājyaparibhraṣṭaiḥ tatas te riṣivacanaṃ pramāṇam iti kṛtvā kāmarāgādhyavasitāḥ prītiprāmodyajātāḥ vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ tābhiḥ saṃkrīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ te vṛddhiṃ gatāḥ //
Amaruśataka
AmaruŚ, 1, 4.1 alasavalitaiḥ premārdrārdrair muhurmukulīkṛtaiḥ kṣaṇam abhimukhair lajjālolair nimeṣaparāṅmukhaiḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 3, 56.1 kiṃtv anicchāśamāḥ śāpāḥ prājñair abhimukhā gatāḥ /
BKŚS, 11, 18.1 gomukhābhimukho yāvat sāvadhānaṃ śṛṇomy aham /
BKŚS, 11, 30.2 āyāty abhimukhī yaiva saiva yāti parāṅmukhī //
BKŚS, 11, 39.2 paśyann abhimukhaṃ prītyā sa tathā vimukhīkṛtaḥ //
BKŚS, 16, 42.2 gṛhītacārusaṃcāraṃ campām abhimukho 'gamam //
BKŚS, 18, 135.2 svagṛhābhimukhaṃ prāyāṃ pauradhikkārakāritaḥ //
BKŚS, 20, 50.2 yenāsya vimukhī kāntā trāsād abhimukhī kṛtā //
BKŚS, 20, 52.2 yenāsyābhimukhī kāntā kūjatā vimukhī kṛtā //
BKŚS, 20, 102.2 dakṣiṇābhimukhas tāram āraṭyāpatitaḥ kṣitau //
Daśakumāracarita
DKCar, 1, 3, 8.2 tato 'rdharātre teṣāṃ mama ca śṛṅkhalābandhanaṃ nirbhidya tairanugamyamāno nidritasya dvāḥsthagaṇasyāyudhajālamādāya purarakṣānpurato 'bhimukhāgatān paṭuparākramalīlayābhidrāvya mānapālaśibiraṃ prāviśam /
DKCar, 1, 4, 12.2 manasābhimukhaiḥ samākuñcitai rāgalajjāntarālavartibhiḥ sāṅgavartibhirīkṣaṇaviśeṣairnijamanovṛttimakathayat //
DKCar, 1, 5, 7.2 no cedabjabhūrevaṃvidho nirmāṇanipuṇo yadi syāttarhi tatsamānalāvaṇyāmanyāṃ taruṇīṃ kiṃ na karoti iti savismayānurāgaṃ vilokayatastasya samakṣaṃ sthātuṃ lajjitā satī kiṃcit sakhījanāntaritagātrā tannayanābhimukhaiḥ kiṃcid ākuñcitabhrūlatair apāṅgavīkṣitair ātmanaḥ kuraṅgasyānāyamānalāvaṇyaṃ rājavāhanaṃ vilokayantyatiṣṭhat //
DKCar, 2, 1, 69.1 kṣaṇena cādrākṣīttadapisainyamanyena samantato 'bhimukhamabhidhāvatā balanikāyena parikṣiptam //
DKCar, 2, 3, 144.1 vapuś cedidaṃ tavābhimataṃ saha suhṛnmantribhiranujaiḥ paurajānapadaiśca sampradhārya teṣāmapyanumate karmaṇyabhimukhena steyam iti //
DKCar, 2, 4, 15.0 atha mayopetya sarabhasamākruṣṭo ruṣṭaśca yantā hanta mṛto 'si kuñjarāpasada iti niśitena vāraṇena vāraṇaṃ muhurmuhurabhighnanniryāṇabhāge kathamapi madabhimukhamakarot //
Divyāvadāna
Divyāv, 2, 483.0 tata āyuṣmān pūrṇaḥ śaraṇapṛṣṭhamabhiruhya jetavanābhimukhaṃ sthitvā ubhe jānumaṇḍale pṛthivyāṃ pratiṣṭhāpya puṣpāṇi kṣiptvā dhūpaṃ saṃcārya ārāmikena ca sauvarṇabhṛṅgāraṃ grāhayitvā ārādhituṃ pravṛttaḥ //
Divyāv, 2, 535.0 tato bhagavān dānto dāntaparivāraḥ śāntaḥ śāntaparivāraḥ pañcabhirarhacchataiḥ sārdhaṃ sūrpārakābhimukhaḥ samprasthitaḥ //
Divyāv, 8, 17.0 kathaṃ nimittena yāṃ diśaṃ bhagavān gantukāmastato 'bhimukho niṣīdati evaṃ nimittena //
Divyāv, 8, 19.0 kutomukho bhadantānanda bhagavān niṣīdati katameṣāṃ ca janapadānāṃ varṇaṃ bhāṣate magadhābhimukho bhavanto bhagavān niṣīdati māgadhakānāṃ janapadānāṃ varṇaṃ bhāṣate //
Divyāv, 8, 138.0 tato 'nupūrveṇa ratnadvīpaṃ gatvā ratnasaṃgrahaṃ kṛtvā svastikṣemābhyāṃ mahāsamudrāduttīrya sthalajairvahitrairbhāṇḍamāropya vārāṇasyabhimukhaḥ samprasthitaḥ //
Divyāv, 17, 487.1 tasya gacchato 'bhimukhaṃ sarvābhibhūḥ samyaksambuddho janapadeṣu caryāṃ carannanupūrveṇābhyāgataḥ //
Divyāv, 18, 33.1 vahanaṃ pūrayitvā te 'nukūlaṃ jambudvīpābhimukhena vāyunā samprasthitāḥ //
Divyāv, 18, 215.1 tasya ca gṛhapater nagaraṃ praviśato 'bhimukhaṃ bhagavān bhikṣusaṃghaparivṛtaḥ samprāptaḥ //
Divyāv, 18, 422.1 sā ca dārikā tasmādudyānāt tasya sumater māṇavasyābhimukhamāgatā //
Divyāv, 18, 442.1 yataḥ sa bhagavān bhikṣusaṃghapuraskṛto 'dhiṣṭhānapraveśābhimukhaḥ samprasthitaḥ //
Harivaṃśa
HV, 15, 60.2 papātābhimukhaḥ śūras tyaktvā prāṇān ariṃdama //
Harṣacarita
Harṣacarita, 1, 105.1 madhye ca tasya sārdhacandreṇa muktāphalajālamālinā vividharatnakhaṇḍakhacitena śaṅkhakṣīraphenapāṇḍureṇa kṣīrodeneva svayaṃ lakṣmīṃ dātumāgatena gaganagatenātapatreṇa kṛtacchāyam acchācchenābharaṇadyutīnāṃ nivahena diśāmiva darśanānurāgalagnena cakravālenānugamyamānam ānitambavilambinyā mālatīśekharasrajā sakalabhuvanavijayārjitayā rūpapatākayeva virājamānam utsarpibhiḥ śikhaṇḍakhaṇḍikāpadmarāgamaṇer aruṇair aṃśujālair adṛśyamānavanadevatāvidhṛtair bālapallavairiva pramṛjyamānamārgareṇuparuṣavapuṣam bakulakuḍmalamaṇḍalīmuṇḍamālāmaṇḍanamanohareṇa kuṭilakuntalastabakamālinā maulinā mīlitātapaṃ pibantamiva divasam paśupatijaṭāmukuṭamṛgāṅkadvitīyaśakalaghaṭitasyeva sahajalakṣmīsamāliṅgitasya lalāṭapaṭṭasya manaḥśilāpaṅkapiṅgalena lāvaṇyena limpantamivāntarikṣam abhinavayauvanārambhāvaṣṭambhapragalbhadṛṣṭipātatṛṇīkṛtatribhuvanasya cakṣuṣaḥ prathimnā vikacakumudakuvalayakamalasaraḥsahasrasaṃchāditadaśadiśaṃ śaradamiva pravartayantam āyatanayananadīsīmāntasetubandhena lalāṭataṭaśaśimaṇiśilātalagalitena kāntisalilasrotaseva drāghīyasā nāsāvaṃśena śobhamānam atisurabhisahakārakarpūrakakkolalavaṅgapārijātakaparimalamucā mattamadhukarakulakolāhalamukhareṇa mukhena sanandanavanaṃ vasantamivāvatārayantam āsannasuhṛtparihāsabhāvanottānitamukhamugdhahasitairdaśanajyotsnāsnapitadiṅmukhaiḥ punaḥpunarnabhasi saṃcāriṇaṃ candrālokamiva kalpayantaṃ kadambamukulasthūlamuktāphalayugalamadhyādhyāsitamarakatasya trikaṇṭakakarṇābharaṇasya preṅkhataḥ prabhayā samutsarpantyā kṛtasakusumaharitakundapallavakarṇāvataṃsamivopalakṣyamāṇam āmoditamṛgamadapaṅkalikhitapatrabhaṅgabhāsvaram bhujayugalamuddāmamakarākrāntaśikharamiva makaraketuketoḥ daṇḍadvayaṃ dadhānaṃ dhavalabrahmasūtrasīmantitaṃ sāgaramathanasāmarṣagaṅgāsrotaḥsaṃdānitamiva mandaraṃ dehamudvahantam karpūrakṣodamuṣṭicchuraṇapāṃśuleneva kāntoccakucacakravākayugalavipulapulinenoraḥsthalena sthūlabhujāyāmapuñjitam puro vistārayantamiva dikcakram purastād īṣad adhonābhinihitaikakoṇakamanīyena pṛṣṭhataḥ kakṣyādhikakṣiptapallavenobhayataḥ saṃvalanaprakaṭitorutribhāgena hārītaharitā nibiḍanipīḍitenādharavāsasā vibhajyamānatanutaramadhyabhāgam anavarataśramopacitamāṃsakaṭhinavikaṭamakaramukhasaṃlagnajānubhyām ativiśālavakṣaḥsthalopalavedikottambhanaśilāstambhābhyāṃ cārucandanasthāsakasthūlatarakāntibhyāmurudaṇḍābhyām upahasantamivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanuhasantam ivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanutarajaṅghākāṇḍam kalpapādapapallavadvayasyeva pāṭalasyobhayapārśvāvalambinaḥ pādadvayasya dolāyamānair nakhamayūkhair aśvamaṇḍanacāmaramālāmiva racayantam abhimukhamuccairudañcadbhiraticiramupariviśrāmyadbhiriva valitavikaṭaṃ patadbhiḥ khuraiḥ khaṇḍitabhuvi pratikṣaṇadaśanavimuktakhaṇakhaṇāyitakharakhalīne dīrghaghrāṇalīnalālike lalāṭalulitacārucāmīkaracakrake śiñjānaśātakaumbhāyānaśobhini manoraṃhasi golāṅgūlakapolakālakāyalomni nīlasindhuvāravarṇe vājini mahati samārūḍham ubhayataḥ paryāṇapaṭṭaśliṣṭahastābhyām āsannaparicārakābhyāṃ dodhūyamānadhavalacāmarikāyugalam agrataḥ paṭhato bandinaḥ subhāṣitamutkaṇṭakitakapolaphalakena lagnakarṇotpalakesarapakṣmaśakaleneva mukhaśaśinā bhāvayantam anaṅgayugāvatāramiva darśayantaṃ candramayīmiva sṛṣṭimutpādayantam vilāsaprāyamiva jīvalokaṃ janayantam anurāgamayamiva sargāntamāracayantam śṛṅgāramayamiva divasamāpādayantam rāgarājyamiva pravartayantam ākarṣaṇāñjanamiva cakṣuṣoḥ vaśīkaraṇamantramiva manasaḥ svasthāveśacūrṇam ivendriyāṇām asaṃtoṣamiva kautukasya siddhayogamiva saubhāgyasya punarjanmadivasamiva manmathasya rasāyanamiva yauvanasya ekarājyamiva rāmaṇīyakasya kīrtistambhamiva rūpasya mūlakośamiva lāvaṇyasya puṇyakarmapariṇāmamiva saṃsārasya prathamāṅkuramiva kāntilatāyāḥ sargābhyāsaphalamiva prajāpateḥ pratāpamiva vibhramasya yaśaḥpravāhamiva vaidagdhyasya aṣṭādaśavarṣadeśīyaṃ yuvānamadrākṣīt //
Harṣacarita, 2, 7.1 svayamṛturājasyābhiṣekārdrāś cāmarakalāpā ivāgṛhyanta kāminīcikuracayāḥ kusumāyudhena himadagdhasakalakamalinīkopeneva himālayābhimukhīṃ yātrāmadādaṃśumālī //
Kirātārjunīya
Kir, 2, 59.1 vyaktoditasmitamayūkhavibhāsitoṣṭhas tiṣṭhan muner abhimukhaṃ sa vikīrṇadhāmnaḥ /
Kir, 6, 3.2 parirebhire 'bhimukham etya sukhāḥ suhṛdaḥ sakhāyam iva taṃ marutaḥ //
Kir, 6, 14.2 pratidantinām iva sa saṃbubudhe kariyādasām abhimukhān kariṇaḥ //
Kir, 6, 46.1 āśaṃsitāpaciticāru puraḥ surāṇām ādeśam ity abhimukhaṃ samavāpya bhartuḥ /
Kir, 7, 3.1 dhūtānām abhimukhapātibhiḥ samīrair āyāsād aviśadalocanotpalānām /
Kir, 9, 46.2 māninīm abhimukhāhitacittāṃ śaṃsati sma ghanaromavibhedaḥ //
Kir, 10, 40.1 munim abhimukhatāṃ ninīṣavo yāḥ samupayayuḥ kamanīyatāguṇena /
Kir, 10, 53.2 tadabhimukham anaṅgacāpayaṣṭir visṛtaguṇeva samunnanāma kācit //
Kir, 10, 58.1 karuṇam abhihitaṃ trapā nirastā tadabhimukhaṃ ca vimuktam aśru tābhiḥ /
Kir, 12, 25.1 munayas tato 'bhimukham etya nayanavinimeṣanoditāḥ /
Kir, 12, 53.1 sa tam āsasāda ghananīlam abhimukham upasthitaṃ muneḥ /
Kumārasaṃbhava
KumSaṃ, 2, 16.2 prasādābhimukho vedhāḥ pratyuvāca divaukasaḥ //
KumSaṃ, 3, 75.2 sakhyoḥ samakṣam iti cādhikajātalajjā śūnyā jagāma bhavanābhimukhī kathaṃcit //
KumSaṃ, 5, 5.2 ka īpsitārthasthiraniścayaṃ manaḥ payaś ca nimnābhimukhaṃ pratīpayet //
KumSaṃ, 5, 60.2 na ca prarohābhimukho 'pi dṛśyate manoratho 'syāḥ śaśimaulisaṃśrayaḥ //
KumSaṃ, 7, 9.2 vāso vasānām abhiṣekayogyaṃ nāryaś catuṣkābhimukhaṃ vyanaiṣuḥ //
Kāmasūtra
KāSū, 2, 2, 19.1 rāgāndhāv anapekṣitātyayau parasparam anuviśata ivotsaṅgagatāyām abhimukhopaviṣṭāyāṃ śayane veti kṣīrajalakam //
KāSū, 2, 3, 23.1 pramattasya vivadamānasya vā anyato 'bhimukhasya suptābhimukhasya vā nidrāvyāghātārthaṃ calitakam //
KāSū, 2, 3, 23.1 pramattasya vivadamānasya vā anyato 'bhimukhasya suptābhimukhasya vā nidrāvyāghātārthaṃ calitakam //
KāSū, 2, 4, 15.1 tāveva dvau parasparābhimukhau maṇḍalam //
KāSū, 2, 4, 19.1 pañcabhir abhimukhair lekhā cūcukābhimukhī mayūrapadakam //
KāSū, 2, 4, 19.1 pañcabhir abhimukhair lekhā cūcukābhimukhī mayūrapadakam //
KāSū, 3, 4, 37.1 mātā caināṃ sakhībhir dhātreyikābhiśca saha tadabhimukhīṃ kuryāt //
Kūrmapurāṇa
KūPur, 1, 25, 93.3 āliṅgya devaṃ brahmāṇaṃ prasādābhimukho 'bhavat //
KūPur, 2, 1, 31.2 prasādābhimukho rudraḥ prādurāsīnmaheśvaraḥ //
KūPur, 2, 1, 38.2 prāha devo mahādevaṃ prasādābhimukhaṃ sthitam //
KūPur, 2, 12, 63.1 prāṅmukho 'nnāni bhuñjīta sūryābhimukha eva vā /
KūPur, 2, 13, 41.1 na caivābhimukhe strīṇāṃ gurubrāhmaṇayor gavām /
KūPur, 2, 13, 42.1 na jyotīṃṣi nirīkṣan vā na saṃdhyābhimukho 'pivā /
KūPur, 2, 14, 2.2 āsyatāmiti coktaḥ sannāsītābhimukhaṃ guroḥ //
KūPur, 2, 19, 1.2 prāṅmukho 'nnāni bhuñjīta sūryābhimukha eva vā /
KūPur, 2, 19, 28.1 nottarābhimukhaḥ svapyāt paścimābhimukho na ca /
KūPur, 2, 19, 28.1 nottarābhimukhaḥ svapyāt paścimābhimukho na ca /
KūPur, 2, 31, 48.1 yogino yogatattvajñā viyogābhimukhāniśam /
KūPur, 2, 31, 84.2 rudrāyābhimukhaṃ raudraṃ cikṣepa ca sudarśanam //
KūPur, 2, 33, 87.1 devarṣīṇām abhimukhaṃ ṣṭhīvanākrośane kṛte /
Liṅgapurāṇa
LiPur, 1, 56, 10.2 somasya kṛṣṇapakṣādau bhāskarābhimukhasya ca //
LiPur, 1, 57, 8.2 unmukhābhimukhāḥ sarve cakrabhūtāḥ śritā divi //
LiPur, 1, 85, 113.1 tatpūrvābhimukhaṃ vaśyaṃ dakṣiṇaṃ cābhicārikam /
LiPur, 1, 85, 191.2 ādityābhimukho bhūtvā japellakṣamananyadhīḥ //
LiPur, 1, 91, 21.2 krośantyabhimukhaṃ pretya sa gatāyurbhavennaraḥ //
LiPur, 1, 91, 27.2 yāmyāmabhimukhaṃ gacchettadantaṃ tasya jīvitam //
LiPur, 1, 91, 29.2 yasya so'pi na jīvettu dakṣiṇābhimukho gataḥ //
LiPur, 1, 93, 9.2 gaṇeśvaraiś ca bhagavānandhakābhimukhaṃ yayau //
LiPur, 2, 22, 45.1 bhāskarābhimukhāḥ sarvāḥ kṛtāñjalipuṭāḥ śubhāḥ /
LiPur, 2, 43, 5.2 śivābhimukham āsīnān āhateṣvaṃbareṣu ca //
Matsyapurāṇa
MPur, 16, 37.1 dakṣiṇābhimukhaḥ kuryātkare darvīṃ nidhāya vai /
MPur, 47, 205.2 pṛṣṭhato'bhimukhāścaiva tāḍitāṅgirasena tu //
MPur, 58, 45.2 uttarābhimukhīṃ dhenuṃ jalamadhye tu kārayet //
MPur, 70, 16.3 praśnamevaṃ kariṣyanti munerabhimukhaṃ sthitāḥ //
MPur, 92, 8.2 haimī supārśve surabhirdakṣiṇābhimukhī bhavet //
MPur, 93, 98.1 ādityābhimukhāḥ sarvāḥ sādhipratyadhidevatāḥ /
MPur, 112, 20.1 tathā tvamapi devarṣe prayāgābhimukho bhava /
MPur, 112, 21.3 nārado'pi jagāmāśu prayāgābhimukhastathā //
MPur, 126, 62.2 somasya kṛṣṇapakṣādau bhāskarābhimukhasya vai //
MPur, 127, 26.1 tanmukhābhimukhāḥ sarve cakrabhūtā divi sthitāḥ /
MPur, 146, 69.1 sa śāpābhimukhāṃ dṛṣṭvā śailaḥ puruṣavigrahaḥ /
MPur, 147, 6.3 āhārābhimukho daitya tanno brūhi mahāvrata //
MPur, 150, 101.1 athābhimukham āyāntaṃ daityaṃ dṛṣṭvā dhanādhipaḥ /
MPur, 152, 9.2 daityastvabhimukhaṃ dṛṣṭvā śaṅkhacakragadādharam //
MPur, 153, 39.1 adhāvadbhṛkuṭīvakro daityendrābhimukho raṇe /
MPur, 153, 169.1 athābhimukham āyāntaṃ navabhirnataparvabhiḥ /
MPur, 154, 582.1 saṃdhyābaddhāñjalipuṭā munayo'bhimukhā ravim /
MPur, 173, 19.2 śvetaśailapratīkāśo yuddhāyābhimukhe sthitaḥ //
MPur, 173, 20.2 yuddhāyābhimukhastasthau dharādharavikampanaḥ //
MPur, 173, 31.2 devānabhimukhe tasthau meghānīkamivoddhatam //
Meghadūta
Megh, Uttarameghaḥ, 7.2 arcistuṅgān abhimukham api prāpya ratnapradīpān hrīmūḍhānāṃ bhavati viphalapreraṇā cūrṇamuṣṭiḥ //
Megh, Uttarameghaḥ, 30.1 pādān indor amṛtaśiśirāñjalamārgapraviṣṭān pūrvaprītyā gatam abhimukhaṃ saṃnivṛttaṃ tathaiva /
Nāṭyaśāstra
NāṭŚ, 2, 101.2 raṅgasyābhimukhaṃ kāryaṃ dvitīyaṃ dvārameva tu //
NāṭŚ, 4, 70.2 añcitau bāhuśirasi hastastvabhimukhāṅguliḥ //
NāṭŚ, 4, 145.2 bhujāvūrdhvaviniṣkrāntau hastau cābhimukhāṅgulī //
NāṭŚ, 4, 155.2 janitaṃ karaṇaṃ kṛtvā hastau cābhimukhāṅgulī //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 7.2, 39.0 vayaṃ tu paśyāmo'bhigamya ca yatpūrvaṃ japatītyādi bhāṣyasyārtho yadi vicāryate tadāvaśyaṃ gatvā saṃyatātmanottarābhimukhena pratyāhāraviśeṣārthaṃ japtavyaṃ japtvā tu śivadhyānāsakta evāṭṭahāsaṃ punaḥ punaḥ kuryāt //
Suśrutasaṃhitā
Su, Sū., 17, 5.1 sa yadā bāhyābhyantaraiḥ kriyāviśeṣair na saṃbhāvitaḥ praśamayituṃ kriyāviparyayādbahutvādvā doṣāṇāṃ tadā pākābhimukho bhavati /
Su, Sū., 29, 15.2 dakṣiṇābhimukhaṃ deśe tvaśucau vā hutāśanam /
Su, Sū., 31, 31.2 maraṇābhimukhaṃ nityam upasarpanti mānavam //
Su, Sū., 44, 11.1 guḍe ca pākābhimukhe nidhāya cūrṇīkṛtaṃ samyagidaṃ vipācya /
Su, Sū., 45, 21.1 tatra nadyaḥ paścimābhimukhāḥ pathyāḥ laghūdakatvāt pūrvābhimukhāstu na praśasyante gurūdakatvāt dakṣiṇābhimukhā nātidoṣalāḥ sādhāraṇatvāt /
Su, Sū., 45, 21.1 tatra nadyaḥ paścimābhimukhāḥ pathyāḥ laghūdakatvāt pūrvābhimukhāstu na praśasyante gurūdakatvāt dakṣiṇābhimukhā nātidoṣalāḥ sādhāraṇatvāt /
Su, Sū., 45, 21.1 tatra nadyaḥ paścimābhimukhāḥ pathyāḥ laghūdakatvāt pūrvābhimukhāstu na praśasyante gurūdakatvāt dakṣiṇābhimukhā nātidoṣalāḥ sādhāraṇatvāt /
Su, Śār., 5, 45.1 ābhugno 'bhimukhaḥ śete garbho garbhāśaye striyāḥ /
Su, Cik., 1, 27.1 hitaṃ sambhojanaṃ cāpi pākāyābhimukho yadi /
Su, Cik., 1, 47.2 na cābhimukhamālimpettathā doṣaḥ prasicyate //
Su, Cik., 16, 7.1 sa cedevam upakrāntaḥ pākāyābhimukho yadi /
Sūryasiddhānta
SūrSiddh, 2, 3.1 pravahākhyo marut tāṃs tu svoccābhimukham īrayet /
SūrSiddh, 2, 7.1 uttarābhimukhaṃ pāto vikṣipaty aparārdhagaḥ /
Tantrākhyāyikā
TAkhy, 1, 50.1 abhimukhaś cāsyā bhartā madavilopāsamāptākṣaravacanaḥ pariskhalitagatir avasrastavāsāḥ samāyātaḥ //
TAkhy, 1, 178.1 atha te mṛgāḥ sarva evābhimukhāḥ praṇatacittā haritatṛṇāṅkuravaktradhāriṇo 'vanitalāsaktajānavas taṃ mṛgarājaṃ vijñāpayāmāsuḥ //
Viṣṇupurāṇa
ViPur, 1, 17, 74.2 śreyaso 'bhimukhaṃ yāti na kadācit pipāsitaḥ //
ViPur, 3, 12, 25.1 pādena nākramet pādaṃ na pūjyābhimukhaṃ nayet /
ViPur, 3, 13, 9.2 dakṣiṇābhimukhā dadyurbāndhavāḥ salilāñjalim //
ViPur, 5, 34, 15.2 pauṇḍrako vāsudevo 'sau keśavābhimukhaṃ yayau //
ViPur, 5, 34, 40.2 samastaśastrāstrayutaṃ cakrasyābhimukhaṃ yayau //
ViPur, 5, 36, 14.1 tathaiva yoṣitāṃ tāsāṃ jahāsābhimukhaṃ kapiḥ /
Viṣṇusmṛti
ViSmṛ, 14, 3.1 idaṃ mayā na kṛtam iti vadan sthāpitadevatābhimukhaḥ //
ViSmṛ, 28, 20.1 parāṅmukhasyābhimukhaḥ //
ViSmṛ, 60, 2.1 dakṣiṇābhimukho rātrau divā codaṅmukhaḥ saṃdhyayośca //
ViSmṛ, 61, 12.1 na dakṣiṇāparābhimukhaḥ //
Yogasūtrabhāṣya
YSBhā zu YS, 1, 1.1, 6.1 yas tv ekāgre cetasi sadbhūtam arthaṃ pradyotayati kṣiṇoti ca kleśān karmabandhanāni ślathayati nirodham abhimukhaṃ karoti sa samprajñāto yoga ity ākhyāyate //
YSBhā zu YS, 2, 13.1, 41.1 yat tvadṛṣṭajanmavedanīyaṃ karmāniyatavipākaṃ tan naśyed āvāpaṃ vā gacched abhibhūtaṃ vā ciram apyupāsīta yāvat samānaṃ karmābhivyañjakaṃ nimittam asya na vipākābhimukhaṃ karotīti //
YSBhā zu YS, 2, 27.1, 11.1 guṇā giriśikharakūṭacyutā iva grāvāṇo niravasthānāḥ svakāraṇe pralayābhimukhāḥ saha tenāstaṃ gacchanti //
Ṛtusaṃhāra
ṚtuS, Dvitīyaḥ sargaḥ, 13.2 sasādhvasair bhekakulair nirīkṣitaṃ prayāti nimnābhimukhaṃ navodakam //
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 30.2 abhimukhamabhivīkṣya kṣāmadeho 'pi mārge madanaśaranighātair mohameti pravāsī //
Bhāgavatapurāṇa
BhāgPur, 1, 8, 12.2 ātmano 'bhimukhān dīptān ālakṣyāstrāṇyupādaduḥ //
BhāgPur, 1, 8, 17.2 prayāṇābhimukhaṃ kṛṣṇam idam āha pṛthā satī //
BhāgPur, 2, 7, 47.2 śabdo na yatra purukārakavān kriyārtho māyā paraityabhimukhe ca vilajjamānā //
BhāgPur, 2, 9, 15.1 bhṛtyaprasādābhimukhaṃ dṛgāsavaṃ prasannahāsāruṇalocanānanam /
BhāgPur, 3, 8, 33.2 astaud visargābhimukhas tam īḍyam avyaktavartmany abhiveśitātmā //
BhāgPur, 3, 30, 14.2 jarayopāttavairūpyo maraṇābhimukho gṛhe //
BhāgPur, 4, 8, 45.1 prasādābhimukhaṃ śaśvat prasannavadanekṣaṇam /
BhāgPur, 4, 20, 20.1 prasthānābhimukho 'pyenamanugrahavilambitaḥ /
BhāgPur, 4, 23, 36.1 vijayābhimukho rājā śrutvaitadabhiyāti yān /
BhāgPur, 4, 25, 31.2 unnīya me darśaya valguvācakaṃ yadvrīḍayā nābhimukhaṃ śucismite //
BhāgPur, 4, 25, 38.2 asamparāyābhimukham aśvastanavidaṃ paśum //
Bhāratamañjarī
BhāMañj, 1, 994.2 krodhāccakāra trailokyasaṃhārābhimukhaṃ manaḥ //
BhāMañj, 1, 1051.2 cāpābhimukhamuttasthurhelākalitadhanvinaḥ //
BhāMañj, 1, 1062.1 kārmukābhimukhe tasmiṃllajjitā jagadurdvijāḥ /
BhāMañj, 5, 52.2 parāvṛtyāvadaddevaḥ kauravābhimukhānanaḥ //
BhāMañj, 6, 181.2 dharmātmajaḥ kavacacāpaśarānvimucya devavratābhimukhamutsukadhīḥ sasarpa //
BhāMañj, 6, 366.2 babhūvābhimukhaḥ kopādeka eva vṛkodaraḥ //
BhāMañj, 7, 481.1 vīrānabhimukhānbāṇaviddhānpavananandanaḥ /
BhāMañj, 7, 514.1 ukte janārdaneneti prahārābhimukhaṃ bhujam /
Hitopadeśa
Hitop, 1, 193.6 sa ca taṃ gṛhītvā utthāya dhanuṣi baddhvā dhanyo 'smīty abhidhāya bhramaṇakleśāt kṣutpipāsākulaḥ svagṛhābhimukhaṃ prayātaḥ /
Hitop, 2, 152.12 damanako brūte yadāsau sadarpaḥ śṛṅgāgrapraharaṇābhimukhaś cakitam ivāgacchati tadā jñāsyati svāmī /
Hitop, 3, 10.8 taṃ ca dūrād dṛṣṭvā gardabhaḥ puṣṭāṅgo yatheṣṭasasyabhakṣaṇajātabalo gardabho 'yam iti matvoccaiḥ śabdaṃ kurvāṇas tadabhimukhaṃ dhāvitaḥ /
Kathāsaritsāgara
KSS, 2, 1, 61.1 atha prapātābhimukhī bālā garbhabharālasā /
KSS, 2, 2, 54.1 tatastānsuhṛdo 'nveṣṭuṃ svagṛhābhimukhaṃ yayau /
KSS, 5, 1, 95.1 snānotthito 'rkābhimukhastasthāvūrdhvaṃ ciraṃ ca saḥ /
KSS, 5, 3, 173.2 hatānekajano darpād ito 'bhimukham āgataḥ //
Kālikāpurāṇa
KālPur, 52, 18.1 uttarābhimukho bhūtvā sthaṇḍilaṃ mārjayet tataḥ /
KālPur, 55, 7.2 uttarābhimukho bhūtvā baliṃ pūrvamukhaṃ tathā //
Kṛṣiparāśara
KṛṣiPar, 1, 135.1 uttarābhimukho bhūtvā kṣīreṇārghyaṃ nivedayet /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 15.2, 1.0 jāgradavasthāyāmiva svāpāvasthāyāmapi malaparipākatāratamyāpekṣayā bodhanārhān bodhayan rodhanārhān rodhanaśaktyārundhan karmiṇāṃ karmāṇi pariṇāmayan māyāśaktīśca prasavābhimukhīḥ kurvan sarvaṃ cidacittattvabhāvabhūtabhuvanātmakaṃ yathāvadavalokayannāste //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 9.2, 3.0 tadartham ananteśaḥ kalāṃ tattvāvirbhāvanasahāṃ prakṣobhya janyajananābhimukhīṃ kṛtvā ātmanaḥ paraṃ prakṛṣṭaṃ karaṇaṃ vidyākhyaṃ sṛṣṭavān //
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 14, 28.2, 6.0 anākulacittatvaṃ na parokṣe balyabṛṃhaṇīyajīvanasaṃgrahaṇādayo'pi samāḥ pākābhimukhaṃ paṭhanti pariṇāmo pūrvaṃ trivṛtamāgāraṃ vātapittaśleṣmāṇo sarvataḥ māsyasmai hitā sā ityanye pitṛjāśceti apṛthaktvaṃ anākulacittatvaṃ pākābhimukhaṃ balyabṛṃhaṇīyajīvanasaṃgrahaṇādayo'pi trivṛtamāgāraṃ vātapittaśleṣmāṇo māsyasmai pitṛjāśceti anākulacittatvaṃ balyabṛṃhaṇīyajīvanasaṃgrahaṇādayo'pi trivṛtamāgāraṃ vātapittaśleṣmāṇo pitṛjāśceti anākulacittatvaṃ balyabṛṃhaṇīyajīvanasaṃgrahaṇādayo'pi liṭprayogas paṭhanti //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 199.1 prāṅmukho gururāsīno varuṇābhimukhaṃ śiśum /
Rasaratnasamuccaya
RRS, 10, 41.1 kiṃcit samunnataṃ bāhyagartābhimukhanimnagam /
Rasaratnākara
RRĀ, Ras.kh., 8, 21.1 pūrvābhimukhaḥ praviśettato gacchecca dakṣiṇam /
RRĀ, Ras.kh., 8, 123.1 uttarābhimukhaṃ tatra praviśeddhanuṣāṃ trayam /
Rasendracūḍāmaṇi
RCūM, 5, 136.1 kiṃcitsamunnataṃ bāhye gartābhimukhanimnakam /
Rājamārtaṇḍa
RājMār zu YS, 3, 47.1, 1.0 grahaṇam indriyāṇāṃ viṣayābhimukhī vṛttiḥ //
Sarvāṅgasundarā
SarvSund zu AHS, Utt., 39, 57.2, 1.0 gokṣurakaḥ phalābhimukho mūlayutaś chāyāviśuṣkaḥ ślakṣṇacūrṇitaḥ svarasena subhāvitaḥ //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 13.2, 15.0 abhiyogaḥ samādhānotthitasya kīdṛgaham āsamiti tadavasthābhimukhavimarśātmābhilāpas tatsaṃsparśāt tadvaśāddhetos tad āsīd iti yato niścayaḥ gāḍhamūḍho 'ham āsam iti yato 'sti pratipattiḥ ato mohāvasthaiva sā kalpitā tathā smaryamāṇatvāt sā cānubhūyamānatvād anubhavituḥ pramātur avasthātṛrūpasya pratyuta sattām āvedayate na tv abhāvamiti viśvābhāvāvasthāyāṃ cidrūpasyākhaṇḍitameva rūpaṃ tiṣṭhatīti nāmuṣyābhāvo jātucid vaktuṃ śakyata ityuktaṃ bhavati //
Tantrasāra
TantraS, Trayodaśam āhnikam, 17.0 tatra mumukṣur uttarābhimukhas tiṣṭhet yathā bhagavadaghoratejasā jhaṭity eva pruṣṭapāśo bhavet //
TantraS, Trayodaśam āhnikam, 25.0 evaṃ sthite uttarābhimukham upaviśya dehapuryaṣṭakādau ahambhāvatyāgena dehatāṃ dahet saṃnidhāv api paradehavat adehatvāt tato nistaraṅgadhruvadhāmarūḍhasya dṛṣṭisvābhāvyāt yā kila ādyā spandakalā saiva mūrtiḥ tadupari yathopadiṣṭayājyadevatācakranyāsaḥ prādhānyena ca iha śaktayo yājyāḥ //
Tantrāloka
TĀ, 1, 172.2 jñeyābhimukhabodhena drākprarūḍhatvaśālinā //
Toḍalatantra
ToḍalT, Tṛtīyaḥ paṭalaḥ, 39.1 sūryāyābhimukhaṃ toyaṃ niḥkṣipya ravisaṃkhyayā /
Ānandakanda
ĀK, 1, 2, 53.2 dhyāyedrasāṅkuśīṃ devīṃ devasyābhimukhīṃ śivām //
ĀK, 1, 12, 30.2 dakṣiṇābhimukhaḥ paścād daśacāpāntamātrakam //
ĀK, 1, 26, 210.2 kiṃcit samunnataṃ bāhyagartābhimukhanimnakam //
Āryāsaptaśatī
Āsapt, 2, 410.1 bhogākṣamasya rakṣāṃ dṛṅmātreṇaiva kurvato 'nabhimukhasya /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 6, 7, 3.0 dakṣiṇābhimukhe dakṣiṇāśāṃ gantumudyata evārke tena viṣuvadudayopalakṣitamadhyadeśād uttareṇa vartamāno'pi raviryadaiva dakṣiṇāśāṃ gantumudyato bhavati tadaiva kṣīyamāṇabalo bhavati uttarāśāgamanaprakarṣāhitabalaprakarṣatayā tu stokastokakramāpacīyamānabalo'pi tathā durbalo na lakṣyate //
ĀVDīp zu Ca, Sū., 6, 7, 5.0 kālaḥ pūrvaṃ vyākhyātaḥ mārga iha dakṣiṇābhimukhaḥ meghasya vāto meghavātaḥ varṣaṇaṃ varṣaḥ etairabhihatapratāpe'rka iti sambandhaḥ //
Śukasaptati
Śusa, 6, 8.6 ānīya jhaṭiti ghaṭayati vidhirabhimatamabhimukhobhūtaḥ //
Śyainikaśāstra
Śyainikaśāstra, 3, 46.3 vidhyanty abhimukhāścāpi mṛgayādharmmakovidāḥ //
Dhanurveda
DhanV, 1, 218.2 parivrāḍ yogayuktaśca raṇe cābhimukho hataḥ //
Gokarṇapurāṇasāraḥ
GokPurS, 1, 72.2 gokarṇābhimukhaḥ prāgād rāvaṇo meghagarjanaḥ //
GokPurS, 2, 12.2 paścimābhimukho bhūtvā catvāriṃśatpade sthitaḥ //
Gorakṣaśataka
GorŚ, 1, 19.1 yonimadhye mahāliṅgaṃ paścimābhimukhaṃ sthitam /
Haribhaktivilāsa
HBhVil, 3, 164.2 na caivābhimukhaḥ strīṇāṃ gurubrāhmaṇayor gavām /
HBhVil, 3, 250.2 snāne manaḥprasādaḥ syād devā abhimukhāḥ sadā /
HBhVil, 3, 265.2 pravāhābhimukho nadyāṃ syād anyatrārkasammukhaḥ //
Kauśikasūtradārilabhāṣya
KauśSDār, 5, 8, 29, 2.0 ghṛtaṃ sruvaṃ svadhitiṃ darbhaṃ cānvārambhaṇārthaṃ sarvān etān gṛhītvā abhi śāmitraṃ vaśām uttānāṃ kṛtvā lomānugatāṃ nābhilakṣite deśe vaśābhimukham āstṛṇāti //
Kauśikasūtrakeśavapaddhati
KauśSKeśava, 5, 8, 6, 3.0 vaśām abhimukhasthitaḥ kartā //
Parāśaradharmasaṃhitā
ParDhSmṛti, 3, 31.2 parivrāḍ yogayuktaś ca raṇe cābhimukho hataḥ //
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 9, 49.2, 2.0 dīrghanatādhonālasaṃyute dīrghākāraṃ nataṃ nimnābhimukhaṃ ca yat adhonālaṃ tena saṃyute //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 10, 42.3, 2.0 tatra dvādaśāṅgulaṃ gartaṃ vidhāya tattalamadhye caturaṅgulagāmbhīryavistāram anyaṃ vartulaṃ gartaṃ kṛtvā garbhagartatalam ārabhya pṛṣṭhabhāgaparyantaṃ bāhyagartābhimukhaṃ tatsallagnaṃ kiṃcitsamunnataṃ tiryaṅnālasamanvitaṃ dvāraṃ vidhāya garbhagartopari mṛccakrīṃ pañcarandhraviśiṣṭāṃ vāyor ūrdhvagamanārthaṃ kṣipet //
Saddharmapuṇḍarīkasūtra
SDhPS, 3, 1.1 atha khalvāyuṣmān śāriputrastasyāṃ velāyāṃ tuṣṭa udagra āttamanāḥ pramuditaḥ prītisaumanasyajāto yena bhagavāṃstenāñjaliṃ praṇamya bhagavato 'bhimukho bhagavantameva vyavalokayamāno bhagavantametadavocat /
SDhPS, 4, 2.1 upasaṃkramya ekāṃsamuttarāsaṅgaṃ kṛtvā dakṣiṇaṃ jānuṃ pṛthivyāṃ pratiṣṭhāpya yena bhagavāṃstenāñjaliṃ praṇamya bhagavantamabhimukham ullokayamānā avanatakāyā abhinatakāyāḥ praṇatakāyāstasyāṃ velāyāṃ bhagavantametadavocan /
SDhPS, 7, 54.1 atha khalu bhikṣavaste ṣoḍaśa rājakumārāḥ kumārabhūtā eva bālakās taṃ bhagavantaṃ mahābhijñājñānābhimukhaṃ tathāgatamarhantaṃ samyaksaṃbuddhamābhiḥ sārūpyābhir gāthābhiḥ saṃmukhamabhiṣṭutya taṃ bhagavantamadhyeṣante sma dharmacakrapravartanatāyai /
SDhPS, 9, 7.1 anye ca dve bhikṣusahasre sātireke śaikṣāśaikṣāṇāṃ śrāvakāṇāmutthāyāsanebhya ekāṃsamuttarāsaṅgaṃ kṛtvā añjaliṃ pragṛhya bhagavato 'bhimukhaṃ bhagavantamullokayamāne tasthatur etāmeva cintāmanuvicintayamāne yaduta idameva buddhajñānam /
SDhPS, 9, 44.1 adrākṣītkhalu punarbhagavāṃste dve śrāvakasahasre śaikṣāśaikṣāṇāṃ śrāvakāṇāṃ bhagavantamavalokayamāne abhimukhaṃ prasannacitte mṛducitte mārdavacitte //
SDhPS, 12, 27.3 atha khalu te kulaputrā bhagavato gauraveṇa ātmanaśca pūrvacaryāpraṇidhānena bhagavato 'bhimukhaṃ siṃhanādaṃ nadante sma /
SDhPS, 14, 2.1 te 'ñjaliṃ pragṛhya bhagavato 'bhimukhā bhagavantaṃ namasyamānā bhagavantametadūcuḥ /
SDhPS, 14, 22.2 atha khalu catvāro bodhisattvā mahāsattvāstasya mahato bodhisattvagaṇasya mahato bodhisattvarāśeragrataḥ sthitvā bhagavato 'bhimukhamañjaliṃ pragṛhya bhagavantametadūcuḥ /
SDhPS, 18, 118.1 yasyāṃ ca diśi sa kulaputro vā kuladuhitā vā vihariṣyati tasyāṃ diśi tathāgatābhimukhaṃ dharmaṃ deśayiṣyati buddhadharmāṇāṃ ca bhājanabhūto bhaviṣyati //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 14, 46.1 galacchoṇitadhārābhimukhā digdhakalevarā /
SkPur (Rkh), Revākhaṇḍa, 19, 5.1 gāṃ dadarśāhamudvigno māmevābhimukhīṃ sthitām /
SkPur (Rkh), Revākhaṇḍa, 60, 85.1 tīrthasyābhimukho nityaṃ jāyate nātra saṃśayaḥ /
SkPur (Rkh), Revākhaṇḍa, 90, 11.2 prasādābhimukho devaḥ pratyuvāca divaukasaḥ //
SkPur (Rkh), Revākhaṇḍa, 181, 52.2 krūraṃ kupathābhimukhaṃ śaṅkara śaraṇāgataṃ paritrāhi //
Sātvatatantra
SātT, 2, 10.2 yogaṃ svaśaktisahitaṃ cidacidvibhāgaṃ sāṃkhyaṃ tathā svabhimukheṣu jagāda śuddham //