Occurrences

Buddhacarita
Mahābhārata
Manusmṛti
Kirātārjunīya
Pañcārthabhāṣya

Buddhacarita
BCar, 2, 39.1 iṣṭeṣvaniṣṭeṣu ca kāryavatsu na rāgadoṣāśrayatāṃ prapede /
Mahābhārata
MBh, 1, 39, 24.2 gacchadhvaṃ yūyam avyagrā rājānaṃ kāryavattayā /
MBh, 1, 57, 57.4 vidvāṃstāṃ vāsavīṃ kanyāṃ kāryavān munipuṃgavaḥ /
MBh, 1, 215, 11.35 sāntvadānādibhir vākyaistattvataḥ kāryavattayā /
MBh, 2, 19, 50.1 kāryavanto gṛhān etya śatruto nārhaṇāṃ vayam /
MBh, 3, 56, 12.2 eṣa paurajanaḥ sarvo dvāri tiṣṭhati kāryavān //
MBh, 3, 178, 14.1 so 'yam etā gatīḥ sarvā jantuścarati kāryavān /
MBh, 5, 96, 8.1 tāvubhau prītamanasau kāryavattāṃ nivedya ha /
MBh, 5, 174, 1.2 tataste tāpasāḥ sarve kāryavanto 'bhavaṃstadā /
MBh, 7, 66, 28.2 vāsudevo mahābuddhiḥ kāryavattām acintayat //
MBh, 7, 69, 11.2 tathā muhyāmi ca brahman kāryavattāṃ vicintayan //
MBh, 12, 9, 32.2 sameti bhūtagrāmo 'yaṃ bhūtagrāmeṇa kāryavān //
MBh, 12, 249, 1.2 prajāsarganimittaṃ me kāryavattām imāṃ prabho /
MBh, 12, 349, 1.3 tam eva manasā dhyāyan kāryavattāṃ vicārayan //
MBh, 14, 46, 24.2 asaṃvṛtāni gṛhṇīyāt pravṛttānīha kāryavān //
Manusmṛti
ManuS, 9, 73.1 vidhāya vṛttiṃ bhāryāyāḥ pravaset kāryavān naraḥ /
Kirātārjunīya
Kir, 13, 48.2 ucyate sa khalu kāryavattayā dhig vibhinnabudhasetum arthitām //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 173.2 asaṃvṛtāni gṛhṇīyāt pavitrārthīha kāryavān //