Occurrences

Aṣṭāṅgahṛdayasaṃhitā

Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 4, 11.2 aṅgabhaṅgāruciglānikārśyaśūlabhramāḥ kṣudhaḥ //
AHS, Sū., 6, 65.2 kārśyaṃ kevalavātāṃś ca gomāṃsaṃ saṃniyacchati //
AHS, Sū., 7, 53.2 nidrāyattaṃ sukhaṃ duḥkhaṃ puṣṭiḥ kārśyaṃ balābalam //
AHS, Sū., 10, 22.1 tṛṭkārśyapauruṣabhraṃśasrotorodhamalagrahān /
AHS, Sū., 11, 6.1 kārśyakārṣṇyoṣṇakāmatvakampānāhaśakṛdgrahān /
AHS, Sū., 11, 31.1 sthaulyakārśyopacāreṇa medojān asthisaṃkṣayāt /
AHS, Sū., 14, 19.1 atisthaulyātikārśyādīn vakṣyante te ca sauṣadhāḥ /
AHS, Sū., 14, 31.2 kārśyam eva varaṃ sthaulyān na hi sthūlasya bheṣajam //
AHS, Nidānasthāna, 2, 67.1 līnatvāt kārśyavaivarṇyajāḍyādīn ādadhāti saḥ /
AHS, Nidānasthāna, 6, 31.2 kārśyaṃ śyāvāruṇā chāyā mūrchāye mārutātmake //
AHS, Nidānasthāna, 8, 21.1 sāmānyaṃ lakṣaṇaṃ kārśyaṃ dhūmakas tamako jvaraḥ /
AHS, Nidānasthāna, 11, 42.2 stambho gātre mukhe śoṣaḥ kārśyaṃ viṣamavahnitā //
AHS, Nidānasthāna, 14, 50.2 mūrchāchardijvarānāhakārśyakṣavathupīnasān //
AHS, Nidānasthāna, 14, 56.1 viḍbhedaśūlaviṣṭambhakārśyapāruṣyapāṇḍutāḥ /
AHS, Cikitsitasthāna, 17, 16.2 pravṛddhaśophajvaramehagulmakārśyāmavātāmlakaraktapittam /
AHS, Utt., 33, 45.2 sadāhakārśyavaivarṇyaṃ yasyāḥ sā lohitakṣayā //
AHS, Utt., 40, 52.1 māṃsaṃ kārśyaṃ laśunaḥ prabhañjanaṃ stabdhagātratāṃ svedaḥ /