Occurrences

Buddhacarita
Carakasaṃhitā
Mahābhārata
Aṣṭāṅgahṛdayasaṃhitā
Daśakumāracarita
Kirātārjunīya
Meghadūta
Suśrutasaṃhitā
Garuḍapurāṇa
Madanapālanighaṇṭu
Rasamañjarī
Rasaratnasamuccaya
Ānandakanda
Śyainikaśāstra
Śārṅgadharasaṃhitā
Bhāvaprakāśa
Haṭhayogapradīpikā
Kokilasaṃdeśa
Rasaratnasamuccayaṭīkā
Yogaratnākara

Buddhacarita
BCar, 12, 95.2 varṣāṇi ṣaṭ śamaprepsurakarotkārśyamātmanaḥ //
Carakasaṃhitā
Ca, Sū., 7, 20.1 kārśyadaurbalyavaivarṇyam aṅgamardo'rucirbhramaḥ /
Ca, Sū., 12, 12.0 tacchrutvā marīcivacaḥ kāpya uvāca soma eva śarīre śleṣmāntargataḥ kupitākupitaḥ śubhāśubhāni karoti tadyathā dārḍhyaṃ śaithilyamupacayaṃ kārśyam utsāhamālasyaṃ vṛṣatāṃ klībatāṃ jñānamajñānaṃ buddhiṃ mohamevamādīni cāparāṇi dvaṃdvānīti //
Ca, Sū., 21, 10.2 nirdiṣṭaṃ vakṣyate vācyamatikārśye tvataḥ param //
Ca, Sū., 21, 17.1 sthaulyakārśye varaṃ kārśyaṃ samopakaraṇau hi tau /
Ca, Sū., 21, 17.1 sthaulyakārśye varaṃ kārśyaṃ samopakaraṇau hi tau /
Ca, Sū., 21, 33.2 hatvātikārśyamādhatte nṛṇāmupacayaṃ param //
Ca, Sū., 21, 36.1 nidrāyattam sukhaṃ duḥkhaṃ puṣṭiḥ kārśyaṃ balābalam /
Ca, Sū., 21, 51.2 svapnāhārasamutthe ca sthaulyakārśye viśeṣataḥ //
Ca, Sū., 22, 38.1 balaṃ puṣṭyupalambhaśca kārśyadoṣavivarjanam /
Ca, Sū., 24, 36.2 kārśyaṃ śyāvāruṇā chāyā mūrcchāye vātasaṃbhave //
Ca, Nid., 7, 7.2 tatredam unmādaviśeṣavijñānaṃ bhavati tadyathā parisaraṇam ajasram akṣibhruvauṣṭhāṃsahanvagrahastapādāṅgavikṣepaṇam akasmāt satatam aniyatānāṃ ca girām utsargaḥ phenāgamanam āsyāt abhīkṣṇaṃ smitahasitanṛtyagītavāditrasaṃprayogāś cāsthāne vīṇāvaṃśaśaṅkhaśamyātālaśabdānukaraṇam asāmnā yānam ayānaiḥ alaṅkaraṇam analaṅkārikair dravyaiḥ lobhaś cābhyavahāryeṣv alabdheṣu labdheṣu cāvamānas tīvramātsaryaṃ ca kārśyaṃ pāruṣyam utpiṇḍitāruṇākṣatā vātopaśayaviparyāsād anupaśayatā ca iti vātonmādaliṅgāni bhavanti /
Ca, Vim., 7, 12.1 śleṣmajāḥ kṣīraguḍatilamatsyānūpamāṃsapiṣṭānnaparamānnakusumbhasnehājīrṇapūtiklinnasaṃkīrṇaviruddhāsātmyabhojanasamutthānāḥ teṣāmāmāśayaḥ sthānaṃ te pravardhamānāstūrdhvamadho vā visarpantyubhayato vā saṃsthānavarṇaviśeṣāstu śvetāḥ pṛthubradhnasaṃsthānāḥ kecit kecidvṛttapariṇāhā gaṇḍūpadākṛtayaḥ śvetāstāmrāvabhāsāśca kecidaṇavo dīrghāstantvākṛtayaḥ śvetāḥ teṣāṃ trividhānāṃ śleṣmanimittānāṃ krimīṇāṃ nāmāni antrādāḥ udarādāḥ hṛdayacarāḥ curavaḥ darbhapuṣpāḥ saugandhikāḥ mahāgudāśceti prabhāvo hṛllāsaḥ āsyasaṃsravaṇam arocakāvipākau jvaraḥ mūrcchā jṛmbhā kṣavathuḥ ānāhaḥ aṅgamardaḥ chardiḥ kārśyaṃ pāruṣyaṃ ceti //
Ca, Vim., 7, 13.1 purīṣajāstulyasamutthānāḥ śleṣmajaiḥ teṣāṃ sthānaṃ pakvāśayaḥ te pravardhamānāstvadho visarpanti yasya punarāmāśayābhimukhāḥ syuryadantaraṃ tadantaraṃ tasyodgāraniḥśvāsāḥ purīṣagandhinaḥ syuḥ saṃsthānavarṇaviśeṣāstu sūkṣmavṛttaparīṇāhāḥ śvetā dīrghā ūrṇāṃśusaṃkāśāḥ kecit kecit punaḥ sthūlavṛttaparīṇāhāḥ śyāvanīlaharitapītāḥ teṣāṃ nāmāni kakerukāḥ makerukāḥ lelihāḥ saśūlakāḥ sausurādāśceti prabhāvaḥ purīṣabhedaḥ kārśyaṃ pāruṣyaṃ lomaharṣābhinirvartanaṃ ca ta eva cāsya gudamukhaṃ paritudantaḥ kaṇḍūṃ copajanayanto gudamukhaṃ paryāsate ta eva jātaharṣā gudaniṣkramaṇamativelaṃ kurvanti ityeṣa śleṣmajānāṃ purīṣajānāṃ ca krimīṇāṃ samutthānādiviśeṣaḥ //
Ca, Śār., 4, 21.1 pañcame māsi garbhasya māṃsaśoṇitopacayo bhavatyadhikamanyebhyo māsebhyaḥ tasmāttadā garbhiṇī kārśyamāpadyate viśeṣeṇa //
Mahābhārata
MBh, 1, 145, 6.4 sa vaivarṇyaṃ ca kārśyaṃ ca jagāmātṛptikāritam /
MBh, 12, 277, 39.1 valīpalitasaṃyogaṃ kārśyaṃ vaivarṇyam eva ca /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 4, 11.2 aṅgabhaṅgāruciglānikārśyaśūlabhramāḥ kṣudhaḥ //
AHS, Sū., 6, 65.2 kārśyaṃ kevalavātāṃś ca gomāṃsaṃ saṃniyacchati //
AHS, Sū., 7, 53.2 nidrāyattaṃ sukhaṃ duḥkhaṃ puṣṭiḥ kārśyaṃ balābalam //
AHS, Sū., 10, 22.1 tṛṭkārśyapauruṣabhraṃśasrotorodhamalagrahān /
AHS, Sū., 11, 6.1 kārśyakārṣṇyoṣṇakāmatvakampānāhaśakṛdgrahān /
AHS, Sū., 11, 31.1 sthaulyakārśyopacāreṇa medojān asthisaṃkṣayāt /
AHS, Sū., 14, 19.1 atisthaulyātikārśyādīn vakṣyante te ca sauṣadhāḥ /
AHS, Sū., 14, 31.2 kārśyam eva varaṃ sthaulyān na hi sthūlasya bheṣajam //
AHS, Nidānasthāna, 2, 67.1 līnatvāt kārśyavaivarṇyajāḍyādīn ādadhāti saḥ /
AHS, Nidānasthāna, 6, 31.2 kārśyaṃ śyāvāruṇā chāyā mūrchāye mārutātmake //
AHS, Nidānasthāna, 8, 21.1 sāmānyaṃ lakṣaṇaṃ kārśyaṃ dhūmakas tamako jvaraḥ /
AHS, Nidānasthāna, 11, 42.2 stambho gātre mukhe śoṣaḥ kārśyaṃ viṣamavahnitā //
AHS, Nidānasthāna, 14, 50.2 mūrchāchardijvarānāhakārśyakṣavathupīnasān //
AHS, Nidānasthāna, 14, 56.1 viḍbhedaśūlaviṣṭambhakārśyapāruṣyapāṇḍutāḥ /
AHS, Cikitsitasthāna, 17, 16.2 pravṛddhaśophajvaramehagulmakārśyāmavātāmlakaraktapittam /
AHS, Utt., 33, 45.2 sadāhakārśyavaivarṇyaṃ yasyāḥ sā lohitakṣayā //
AHS, Utt., 40, 52.1 māṃsaṃ kārśyaṃ laśunaḥ prabhañjanaṃ stabdhagātratāṃ svedaḥ /
Daśakumāracarita
DKCar, 1, 1, 49.1 tatastrikālajñastapodhano rājānam avocat sakhe śarīrakārśyakāriṇā tapasālam /
Kirātārjunīya
Kir, 1, 39.2 tad adya te vanyaphalāśinaḥ paraṃ paraiti kārśyaṃ yaśasā samaṃ vapuḥ //
Meghadūta
Megh, Pūrvameghaḥ, 31.2 saubhāgyaṃ te subhaga virahāvasthayā vyañjayantī kārśyaṃ yena tyajati vidhinā sa tvayaivopapādyaḥ //
Suśrutasaṃhitā
Su, Sū., 15, 13.3 tatra vātavṛddhau vākpāruṣyaṃ kārśyaṃ kārṣṇyaṃ gātrasphuraṇam uṣṇakāmitā nidrānāśo 'lpabalatvaṃ gāḍhavarcastvaṃ ca pittavṛddhau pītāvabhāsatā saṃtāpaḥ śītakāmitvam alpanidratā mūrchā balahānirindriyadaurbalyaṃ pītaviṇmūtranetratvaṃ ca śleṣmavṛddhau śauklyaṃ śaityaṃ sthairyaṃ gauravamavasādastandrā nidrā saṃdhyasthiviśleṣaś ca //
Su, Sū., 15, 32.1 rasanimittam eva sthaulyaṃ kārśyaṃ ca /
Su, Sū., 24, 9.1 tatra annāśraddhārocakāvipākāṅgamardajvarahṛllāsatṛptigauravahṛtpāṇḍurogamārgoparodhakārśyavairasyāṅgasādākālavalipalitadarśanaprabhṛtayo rasadoṣajā vikārāḥ kuṣṭhavisarpapiḍakāmaśakanīlikātilakālakanyacchavyaṅgendraluptaplīhavidradhigulmavātaśoṇitārśo'rbudāṅgamardāsṛgdararaktapittaprabhṛtayo raktadoṣajāḥ gudamukhameḍhrapākāśca adhimāṃsārbudārśo 'dhijihvopajihvopakuśagalaśuṇḍikālajīmāṃsasaṃghātauṣṭhaprakopagalagaṇḍagaṇḍamālāprabhṛtayo māṃsadoṣajāḥ /
Su, Sū., 45, 65.1 dadhi tu madhuramamlamatyamlaṃ ceti tatkaṣāyānurasaṃ snigdhamuṣṇaṃ pīnasaviṣamajvarātisārārocakamūtrakṛcchrakārśyāpahaṃ vṛṣyam prāṇakaraṃ maṅgalyaṃ ca //
Su, Sū., 46, 79.2 vātaṃ hanyuḥ śleṣmapitte ca kuryuḥ snigdhāḥ kāsaśvāsakārśyāpahāśca //
Su, Nid., 2, 8.1 teṣāṃ tu bhaviṣyatāṃ pūrvarūpāṇi anne 'śraddhā kṛcchrāt paktiramlīkā paridāho viṣṭambhaḥ pipāsā sakthisadanamāṭopaḥ kārśyam udgārabāhulyam akṣṇoḥ śvayathur antrakūjanaṃ gudaparikartanamāśaṅkā pāṇḍurogagrahaṇīdoṣaśoṣāṇāṃ kāsaśvāsau balahānir bhramastandrā nidrendriyadaurbalyaṃ ca //
Su, Nid., 3, 17.1 daurbalyaṃ sadanaṃ kārśyaṃ kukṣiśūlamarocakam /
Su, Cik., 12, 18.1 kārśyakṛdbalināmeṣa sannasyāgneḥ prasādhakaḥ /
Su, Cik., 24, 111.2 śūlakāsajvaraśvāsakārśyapāṇḍvāmayakṣayāḥ //
Su, Ka., 1, 42.2 āṭopaṃ pāṇḍutāṃ kārśyaṃ kuryāt pakvāśayaṃ gatam //
Su, Ka., 7, 19.2 nidrā kaṣāyadantena hṛcchoṣaḥ kārśyam eva ca //
Su, Utt., 39, 64.1 glānigauravakārśyebhyaḥ sa yasmānna pramucyate /
Su, Utt., 62, 26.1 apasmāraṃ grahaṃ śoṣaṃ klaibyaṃ kārśyamabījatām /
Garuḍapurāṇa
GarPur, 1, 147, 54.1 līnatvāt kārśyavaivarṇyajāḍyādīnāṃ dadhāti saḥ /
GarPur, 1, 157, 19.2 sāmānyalakṣaṇaṃ kārśyaṃ vamakastamako jvaraḥ //
GarPur, 1, 164, 22.1 prāyeṇa cordhvakārśyaṃ ca kuṇḍaiḥ kaṇḍūparaiścitam /
GarPur, 1, 165, 8.2 mūrchāchardijvarānāhakārśyakṣavathupīnasān //
GarPur, 1, 165, 14.1 viḍbhedaśūlaviṣṭambhakārśyapāruṣyapāṇḍutāḥ /
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 75.2 harataḥ pittadāhāsrakārśyavātakṣayāmayān //
Rasamañjarī
RMañj, 6, 32.2 aṅgakārśye'gnimāndye ca kāsapitte rasastvayam //
Rasaratnasamuccaya
RRS, 14, 36.2 aṅgakārśye'gnimāndye ca raso'yaṃ kāsahikkayoḥ //
RRS, 17, 17.1 śoṣastāpo'ṅgakārśyaṃ ca bahumūtratvam eva ca /
Ānandakanda
ĀK, 2, 10, 57.1 tūrṇam ajīrṇaviṣūcīmahāparatikṛśānukārśyaṃ ca /
Śyainikaśāstra
Śyainikaśāstra, 5, 29.3 kārśyaṃ yadi bhajeyuste tadā strīstanyasaṃyutam //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 12, 64.2 arucau grahaṇīroge kārśye mandānale tathā //
Bhāvaprakāśa
BhPr, 6, 2, 89.2 tṛṣṇādāhavamiśvāsakāsakārśyakrimipraṇut /
BhPr, 6, 2, 126.0 madhurau pittadāhāsrakārśyavātakṣayāpahau //
BhPr, 6, 8, 2.1 valīpalitakhālityakārśyābalyajarāmayān /
Haṭhayogapradīpikā
HYP, Prathama upadeśaḥ, 32.1 udayaṃ jaṭharānalasya kuryād udare kārśyam arogatāṃ ca puṃsām /
Kokilasaṃdeśa
KokSam, 1, 74.1 śaivālaughacchuritakamalā saikatasraṃsihaṃsā nītā kārśyaṃ tapanakiraṇairvāsareṣveṣu sindhuḥ /
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 10, 38.2, 24.0 punaḥ punaḥ pratiprakṣepakālāvasaraṃ saṃtataṃ dhmātvā yadāṅgārāḥ kārśyaṃ prāpnuyuḥ śvetabhasmāvṛtāśca bhaveyustadā punaḥ kokilān dattvā punardhamanaṃ kāryam //
Yogaratnākara
YRā, Dh., 16.2 vṛṣyaṃ medhāgnikāntipradamadhurasaraṃ kārśyahāri tridoṣonmādāpasmāraśūlajvarajayi vapuṣo bṛṃhaṇaṃ netrapathyam //