Occurrences

Bhāradvājagṛhyasūtra
Kauśikasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Arthaśāstra
Aṣṭādhyāyī
Buddhacarita
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harṣacarita
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Madanapālanighaṇṭu
Rasendracūḍāmaṇi
Rājanighaṇṭu
Vetālapañcaviṃśatikā
Ānandakanda
Āyurvedadīpikā
Haribhaktivilāsa
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)

Bhāradvājagṛhyasūtra
BhārGS, 2, 29, 7.0 athainam abhikrāmayati vaha kāla vaha śriyaṃ mābhivaheti //
Kauśikasūtra
KauśS, 4, 8, 8.0 apacitām iti vaiṇavena dārbhyūṣeṇa kṛṣṇorṇājyena kālabundai stukāgrair iti mantroktam //
KauśS, 13, 14, 7.6 kālanetre haviṣo no juṣasva tṛptiṃ no dhehi dvipade catuṣpade /
Āpastambaśrautasūtra
ĀpŚS, 19, 5, 7.1 purastād eva kālāyasena kālānuśātanena kālena tasareṇa pakṣmaṇā vrīhiyavaśyāmākān krītvā kṣaume vāsasy upanaddhān vrīhīṃs tokmāni kurvanti /
ĀpŚS, 19, 5, 7.1 purastād eva kālāyasena kālānuśātanena kālena tasareṇa pakṣmaṇā vrīhiyavaśyāmākān krītvā kṣaume vāsasy upanaddhān vrīhīṃs tokmāni kurvanti /
ĀpŚS, 19, 5, 7.1 purastād eva kālāyasena kālānuśātanena kālena tasareṇa pakṣmaṇā vrīhiyavaśyāmākān krītvā kṣaume vāsasy upanaddhān vrīhīṃs tokmāni kurvanti /
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 3, 9.1 ekabarhiridhmājyasviṣṭakṛtaḥ syustulyakālāḥ //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 11, 4, 3.0 sa yady eteṣāṃ kiṃcit paśyet pāṇḍuradarśanāṃ kālīṃ strīṃ muktakeśāṃ muṇḍāṃ tailābhyaṅgaṃ kausumbhaparidhānaṃ gītāny uṣṭrārohaṇaṃ dakṣiṇāśāgamanādīni vīkṣyopoṣya pāyasaṃ sthālīpākaṃ śrapayitvā sarūpavatsāyā goḥ payasi na tv eva tu kṛṣṇāyā agnim upasamādhāya parisamuhya paristīrya paryukṣya dakṣiṇaṃ jānv ācya sruveṇājyāhutīr juhoti //
Arthaśāstra
ArthaŚ, 1, 21, 7.1 annasya ūṣmā mayūragrīvābhaḥ śaityam āśu kliṣṭasyeva vaivarṇyaṃ saudakatvam aklinnatvaṃ ca vyañjanānām āśu śuṣkatvaṃ ca kvāthadhyāmaphenapaṭalavicchinnabhāvo gandhasparśarasavadhaśca draveṣu hīnātiriktacchāyādarśanaṃ phenapaṭalasīmantordhvarājīdarśanaṃ ca rasasya madhye nīlā rājī payasastāmrā madyatoyayoḥ kālī dadhnaḥ śyāmā madhunaḥ śvetā dravyāṇām ārdrāṇām āśu pramlānatvam utpakvabhāvaḥ kvāthanīlaśyāvatā ca śuṣkāṇām āśu śātanaṃ vaivarṇyaṃ ca kaṭhinānāṃ mṛdutvaṃ mṛdūnāṃ ca kaṭhinatvam tadabhyāśe kṣudrasattvavadhaśca āstaraṇaprāvaraṇānāṃ dhyāmamaṇḍalatā tanturomapakṣmaśātanaṃ ca lohamaṇimayānāṃ paṅkamalopadehatā sneharāgagauravaprabhāvavarṇasparśavadhaśca iti viṣayuktasya liṅgāni //
ArthaŚ, 2, 10, 58.1 tatra kālapattrakam acāruviṣam avirāgākṣaratvam akāntiḥ //
ArthaŚ, 2, 11, 44.1 gośīrṣakaṃ kālatāmraṃ matsyagandhi //
ArthaŚ, 2, 11, 46.1 grāmerukaṃ raktaṃ raktakālaṃ vā bastamūtragandhi //
ArthaŚ, 2, 11, 48.1 joṅgakaṃ raktaṃ raktakālaṃ vā snigdham taurūpaṃ ca //
ArthaŚ, 2, 11, 50.1 kucandanaṃ rūkṣam agurukālaṃ raktaṃ raktakālaṃ vā //
ArthaŚ, 2, 11, 50.1 kucandanaṃ rūkṣam agurukālaṃ raktaṃ raktakālaṃ vā //
ArthaŚ, 2, 11, 51.1 kālaparvatakaṃ raktakālam anavadyavarṇaṃ vā //
ArthaŚ, 2, 11, 52.1 kośāgāraparvatakaṃ kālaṃ kālacitraṃ vā //
ArthaŚ, 2, 11, 52.1 kośāgāraparvatakaṃ kālaṃ kālacitraṃ vā //
ArthaŚ, 2, 11, 53.1 śītodakīyaṃ padmābhaṃ kālasnigdhaṃ vā //
ArthaŚ, 2, 11, 57.1 aguru joṅgakaṃ kālaṃ kālacitraṃ maṇḍalacitraṃ vā //
ArthaŚ, 2, 11, 57.1 aguru joṅgakaṃ kālaṃ kālacitraṃ maṇḍalacitraṃ vā //
ArthaŚ, 2, 11, 90.1 cīnasī raktakālī pāṇḍukālī vā //
ArthaŚ, 2, 11, 90.1 cīnasī raktakālī pāṇḍukālī vā //
ArthaŚ, 14, 3, 3.1 ekāmlakaṃ varāhākṣi khadyotaḥ kālaśārivā /
ArthaŚ, 14, 3, 32.1 etenaiva kalpena śvāvidhaḥ śalyakaṃ trikālaṃ triśvetam asaṃkīrṇa ādahane nikhānayet //
Aṣṭādhyāyī
Aṣṭādhyāyī, 4, 1, 42.0 jānapadakuṇḍagoṇasthalabhājanāgakālanīlakuśakāmukakabarād vṛttyamatrāvapanākṛtrimāśrāṇāsthaulyavarṇānācchādanāyovikāramaithunecchākeśaveśeṣu //
Buddhacarita
BCar, 13, 49.1 strī meghakālī tu kapālahastā kartuṃ maharṣeḥ kila cittamoham /
Carakasaṃhitā
Ca, Śār., 8, 34.0 tatra sarpistailamadhusaindhavasauvarcalakālaviḍlavaṇaviḍaṅgakuṣṭhakilimanāgarapippalīpippalīmūlahastipippalīmaṇḍūkaparṇyelālāṅgalīvacācavyacitrakacirabilvahiṅgusarṣapalaśunakatakakaṇakaṇikānīpātasībalvajabhūrjakulatthamaireyasurāsavāḥ saṃnihitāḥ syuḥ tathāśmānau dvau dve kuṇḍamusale dve udūkhale kharavṛṣabhaśca dvau ca tīkṣṇau sūcīpippalakau sauvarṇarājatau śastrāṇi ca tīkṣṇāyasāni dvau ca bilvamayau paryaṅkau taindukaiṅgudāni ca kāṣṭhānyagnisaṃdhukṣaṇāni striyaśca bahvyo bahuśaḥ prajātāḥ sauhārdayuktāḥ satatam anuraktāḥ pradakṣiṇācārāḥ pratipattikuśalāḥ prakṛtivatsalāstyaktaviṣādāḥ kleśasahinyo'bhimatāḥ brāhmaṇāścātharvavedavidaḥ yaccānyadapi tatra samarthaṃ manyeta yaccānyacca brāhmaṇā brūyuḥ striyaśca vṛddhāstat kāryam //
Ca, Cik., 1, 58.2 tadāmalakasahasrasvarasaparipītaṃ sthirāpunarnavājīvantīnāgabalābrahmasuvarcalāmaṇḍūkaparṇīśatāvarīśaṅkhapuṣpīpippalīvacāviḍaṅgasvayaṅguptāmṛtā candanāgurumadhukamadhūkapuṣpotpalapadmamālatīyuvatīyūthikācūrṇāṣṭabhāgasaṃyuktaṃ punar nāgabalāsahasrapalasvarasaparipītam anātapaśuṣkaṃ dviguṇitasarpiṣā kṣaudrasarpiṣā vā kṣudraguḍākṛtiṃ kṛtvā śucau dṛḍhe ghṛtabhāvite kumbhe bhasmarāśer adhaḥ sthāpayed antarbhūmeḥ pakṣaṃ kṛtarakṣāvidhānam atharvavedavidā pakṣātyaye coddhṛtya kanakarajatatāmrapravālakālāyasacūrṇāṣṭabhāgasaṃyuktam ardhakarṣavṛddhyā yathoktena vidhinā prātaḥ prātaḥ prayuñjāno 'gnibalam abhisamīkṣya jīrṇe ca ṣaṣṭikaṃ payasā sasarpiṣkam upasevamāno yathoktān guṇān samaśnuta iti //
Mahābhārata
MBh, 1, 20, 1.11 śaśāṅkakiraṇaprakhyaṃ kālavālam ubhe tadā //
MBh, 1, 65, 38.2 kālajihvaṃ suraśreṣṭha katham asmadvidhā spṛśet //
MBh, 1, 185, 11.1 te nardamānā iva kālameghāḥ kathā vicitrāḥ kathayāṃbabhūvuḥ /
MBh, 3, 142, 10.1 carantam arisaṃgheṣu kālaṃ kruddham ivāntakam /
MBh, 3, 167, 5.2 śitaśastrāyudhā raudrāḥ kālarūpāḥ prahāriṇaḥ //
MBh, 3, 265, 25.2 dadṛśe svasitā snigdhā kālī vyālīva mūrdhani //
MBh, 4, 7, 1.3 khajaṃ ca darvīṃ ca kareṇa dhārayann asiṃ ca kālāṅgam akośam avraṇam //
MBh, 5, 48, 14.2 paulomān kālakhañjāṃśca sahasrāṇi śatāni ca //
MBh, 5, 81, 23.1 vyapoḍhābhraghanaḥ kālaḥ kṣaṇena samapadyata /
MBh, 5, 98, 5.1 asurāḥ kālakhañjāśca tathā viṣṇupadodbhavāḥ /
MBh, 6, 8, 13.2 bhadrasālavanaṃ yatra kālāmraśca mahādrumaḥ //
MBh, 6, 8, 14.1 kālāmraśca mahārāja nityapuṣpaphalaḥ śubhaḥ /
MBh, 6, 8, 17.2 kālāmrarasapītāste nityaṃ saṃsthitayauvanāḥ //
MBh, 7, 7, 27.2 pracchādyamānā patitair babhūva samantato dyaur iva kālameghaiḥ //
MBh, 7, 131, 50.1 tato 'ntarikṣam utpatya kālamegha ivonnadan /
MBh, 7, 150, 48.1 tato 'ntarikṣam utpatya kālamegha ivonnadan /
MBh, 7, 150, 71.2 vyadhamat kālameghaṃ taṃ karṇo vaikartano vṛṣā //
MBh, 8, 47, 4.2 sasarja śikṣāstrabalaprayatnais tathā yathā prāvṛṣi kālameghaḥ //
MBh, 8, 69, 26.2 dantavarṇair hayair yuktaṃ kālavālair mahārathaḥ //
MBh, 10, 7, 36.2 cūḍālāḥ karṇikālāśca prakṛśāḥ piṭharodarāḥ //
MBh, 10, 7, 37.2 vikaṭāḥ kālalamboṣṭhā bṛhacchephāsthipiṇḍikāḥ //
MBh, 12, 117, 27.2 ṛṣestasyoṭajasthasya kālo 'gacchanniśāniśam //
MBh, 13, 17, 56.2 vaiṇavī paṇavī tālī kālaḥ kālakaṭaṃkaṭaḥ //
MBh, 13, 153, 7.2 candanāgarumukhyāni tathā kālāgarūṇi ca //
MBh, 16, 3, 1.3 kālo gṛhāṇi sarveṣāṃ paricakrāma nityaśaḥ //
MBh, 16, 4, 1.2 kālī strī pāṇḍurair dantaiḥ praviśya hasatī niśi /
Rāmāyaṇa
Rām, Ay, 106, 2.2 timirābhyāhatāṃ kālīm aprakāśāṃ niśām iva //
Rām, Ki, 39, 20.2 mahīṃ kālamahīṃ caiva śailakānanaśobhitām //
Rām, Ki, 39, 33.1 taṃ kālameghapratimaṃ mahoraganiṣevitam /
Rām, Su, 13, 35.2 prabhāṃ nakṣatrarājasya kālameghair ivāvṛtām //
Rām, Su, 25, 20.2 kālī kardamaliptāṅgī diśaṃ yāmyāṃ prakarṣati //
Rām, Su, 36, 27.2 anusṛṣṭastadā kālo jagāma vividhāṃ gatim /
Rām, Yu, 26, 30.2 kālo gṛhāṇi sarveṣāṃ kāle kāle 'nvavekṣate /
Rām, Yu, 34, 5.1 kālāḥ kāñcanasaṃnāhāstasmiṃstamasi rākṣasāḥ /
Rām, Yu, 59, 9.2 dadarśa dhanvinaṃ dūrād garjantaṃ kālameghavat //
Rām, Yu, 59, 13.1 kālajihvāprakāśābhir ya eṣo 'bhivirājate /
Rām, Yu, 59, 21.2 kālaḥ kālamahāvaktro meghastha iva bhāskaraḥ //
Rām, Yu, 59, 21.2 kālaḥ kālamahāvaktro meghastha iva bhāskaraḥ //
Rām, Yu, 59, 77.1 te bāṇāḥ kālasaṃkāśā rākṣasendradhanuścyutāḥ /
Rām, Yu, 75, 2.2 kālāśvayukte mahati sthitaḥ kālāntakopamaḥ //
Rām, Utt, 7, 46.2 dhāvanti naktaṃcarakālameghā vāyupraṇunnā iva kālameghāḥ //
Rām, Utt, 7, 46.2 dhāvanti naktaṃcarakālameghā vāyupraṇunnā iva kālameghāḥ //
Amarakośa
AKośa, 1, 172.2 kṛṣṇe nīlāsitaśyāmakālaśyāmalamecakāḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 7, 8.2 kālī madyāmbhasoḥ kṣaudre harit taile 'ruṇopamā //
Bṛhatkathāślokasaṃgraha
BKŚS, 1, 18.1 kālakambalasaṃvītaḥ sāsicarmāsiputrikaḥ /
BKŚS, 3, 48.1 tatra kālaḥ śvapāko 'sti vidyādharagaṇādhamaḥ /
BKŚS, 15, 19.2 maṣīkālamukhoraskaḥ kārito jyeṣṭhayāmbayā //
BKŚS, 18, 207.1 kṛṣṇapakṣakṣapākālī praṇādaparihāriṇī /
BKŚS, 19, 32.2 kālam apy ujjvalāyāmaṃ ghanāghanam ivāmbudam //
BKŚS, 19, 33.1 kālindīnīlakālīṃ ca vṛddhāṃ piṅgaśiroruhām /
BKŚS, 20, 166.1 ghanāghanāmbhodharajālakālīm adṛṣṭatārāgaṇarājabimbām /
BKŚS, 20, 231.1 he he kālākṣi kālākṣi gaṅge gaṅge mahīti ca /
BKŚS, 20, 231.1 he he kālākṣi kālākṣi gaṅge gaṅge mahīti ca /
BKŚS, 20, 381.1 dāvakālānalaḥ stambakakṣasaṃsāram āyatam /
BKŚS, 22, 254.1 māṃ devakulakoṇeṣu līnaṃ kālapaṭaccaram /
Daśakumāracarita
DKCar, 2, 7, 3.0 galati ca kālarātriśikhaṇḍajālakālāndhakāre calitarakṣasi kṣaritanīhāre nijanilayanilīnaniḥśeṣajane nitāntaśīte niśīthe ghanatarasālaśākhāntarālanirhrādini netraniṃsinīṃ nidrāṃ nigṛhṇan karṇadeśaṃ gataṃ kathaṃ khalenānena dagdhasiddhena riraṃsākāle nideśaṃ ditsatā jana eṣa rāgeṇānargalenārdita itthaṃ khalīkṛtaḥ //
DKCar, 2, 7, 34.0 atha kadācidāyāsitajāyārahitacetasi lālasālilaṅghanaglānaghanakesare rājadaraṇyasthalīlalāṭālīlāyitatilake lalitānaṅgarājāṅgīkṛtanirnidrakarṇikārakāñcanachatre dakṣiṇadahanasārathirayāhṛtasahakāracañcarīkakalike kālāṇḍajakaṇṭharāgaraktaraktādharāratiraṇāgrasaṃnāhaśīlini śālīnakanyakāntaḥkaraṇasaṃkrāntarāgalaṅghitalajje darduragiritaṭacandanāśleṣaśītalānilācāryadattanānālatānṛtyalīle kāle kaliṅgarājaḥ sahāṅganājanena saha ca tanayayā sakalena ca nagarajanena daśa trīṇi ca dinādi dinakarakiraṇajālalaṅghanīye raṇadalisaṅghalaṅghitanatalatāgrakisalayālīḍhasaikatataṭe taralataraṅgaśīkarāsārasaṅgaśītale sāgaratīrakānane krīḍārasajātāsaktirāsīt //
Divyāvadāna
Divyāv, 1, 144.0 tatra dvāre puruṣastiṣṭhati kālo raudrāścaṇḍo lohitākṣa udviddhapiṇḍo lohalaguḍavyagrahastaḥ //
Divyāv, 1, 166.0 tatrāpi dvāre puruṣastiṣṭhati kālaścaṇḍo lohitākṣa udviddhapiṇḍo lohalaguḍavyagrahastaḥ //
Divyāv, 18, 544.1 sā ca parikṣīṇāyāṃ rātrau anubhūtaratikrīḍā satamo'ndhakāre kālāyāmeva rajanyām avibhāvyamānarūpākṛtau svagṛhaṃ gacchati //
Harṣacarita
Harṣacarita, 1, 105.1 madhye ca tasya sārdhacandreṇa muktāphalajālamālinā vividharatnakhaṇḍakhacitena śaṅkhakṣīraphenapāṇḍureṇa kṣīrodeneva svayaṃ lakṣmīṃ dātumāgatena gaganagatenātapatreṇa kṛtacchāyam acchācchenābharaṇadyutīnāṃ nivahena diśāmiva darśanānurāgalagnena cakravālenānugamyamānam ānitambavilambinyā mālatīśekharasrajā sakalabhuvanavijayārjitayā rūpapatākayeva virājamānam utsarpibhiḥ śikhaṇḍakhaṇḍikāpadmarāgamaṇer aruṇair aṃśujālair adṛśyamānavanadevatāvidhṛtair bālapallavairiva pramṛjyamānamārgareṇuparuṣavapuṣam bakulakuḍmalamaṇḍalīmuṇḍamālāmaṇḍanamanohareṇa kuṭilakuntalastabakamālinā maulinā mīlitātapaṃ pibantamiva divasam paśupatijaṭāmukuṭamṛgāṅkadvitīyaśakalaghaṭitasyeva sahajalakṣmīsamāliṅgitasya lalāṭapaṭṭasya manaḥśilāpaṅkapiṅgalena lāvaṇyena limpantamivāntarikṣam abhinavayauvanārambhāvaṣṭambhapragalbhadṛṣṭipātatṛṇīkṛtatribhuvanasya cakṣuṣaḥ prathimnā vikacakumudakuvalayakamalasaraḥsahasrasaṃchāditadaśadiśaṃ śaradamiva pravartayantam āyatanayananadīsīmāntasetubandhena lalāṭataṭaśaśimaṇiśilātalagalitena kāntisalilasrotaseva drāghīyasā nāsāvaṃśena śobhamānam atisurabhisahakārakarpūrakakkolalavaṅgapārijātakaparimalamucā mattamadhukarakulakolāhalamukhareṇa mukhena sanandanavanaṃ vasantamivāvatārayantam āsannasuhṛtparihāsabhāvanottānitamukhamugdhahasitairdaśanajyotsnāsnapitadiṅmukhaiḥ punaḥpunarnabhasi saṃcāriṇaṃ candrālokamiva kalpayantaṃ kadambamukulasthūlamuktāphalayugalamadhyādhyāsitamarakatasya trikaṇṭakakarṇābharaṇasya preṅkhataḥ prabhayā samutsarpantyā kṛtasakusumaharitakundapallavakarṇāvataṃsamivopalakṣyamāṇam āmoditamṛgamadapaṅkalikhitapatrabhaṅgabhāsvaram bhujayugalamuddāmamakarākrāntaśikharamiva makaraketuketoḥ daṇḍadvayaṃ dadhānaṃ dhavalabrahmasūtrasīmantitaṃ sāgaramathanasāmarṣagaṅgāsrotaḥsaṃdānitamiva mandaraṃ dehamudvahantam karpūrakṣodamuṣṭicchuraṇapāṃśuleneva kāntoccakucacakravākayugalavipulapulinenoraḥsthalena sthūlabhujāyāmapuñjitam puro vistārayantamiva dikcakram purastād īṣad adhonābhinihitaikakoṇakamanīyena pṛṣṭhataḥ kakṣyādhikakṣiptapallavenobhayataḥ saṃvalanaprakaṭitorutribhāgena hārītaharitā nibiḍanipīḍitenādharavāsasā vibhajyamānatanutaramadhyabhāgam anavarataśramopacitamāṃsakaṭhinavikaṭamakaramukhasaṃlagnajānubhyām ativiśālavakṣaḥsthalopalavedikottambhanaśilāstambhābhyāṃ cārucandanasthāsakasthūlatarakāntibhyāmurudaṇḍābhyām upahasantamivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanuhasantam ivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanutarajaṅghākāṇḍam kalpapādapapallavadvayasyeva pāṭalasyobhayapārśvāvalambinaḥ pādadvayasya dolāyamānair nakhamayūkhair aśvamaṇḍanacāmaramālāmiva racayantam abhimukhamuccairudañcadbhiraticiramupariviśrāmyadbhiriva valitavikaṭaṃ patadbhiḥ khuraiḥ khaṇḍitabhuvi pratikṣaṇadaśanavimuktakhaṇakhaṇāyitakharakhalīne dīrghaghrāṇalīnalālike lalāṭalulitacārucāmīkaracakrake śiñjānaśātakaumbhāyānaśobhini manoraṃhasi golāṅgūlakapolakālakāyalomni nīlasindhuvāravarṇe vājini mahati samārūḍham ubhayataḥ paryāṇapaṭṭaśliṣṭahastābhyām āsannaparicārakābhyāṃ dodhūyamānadhavalacāmarikāyugalam agrataḥ paṭhato bandinaḥ subhāṣitamutkaṇṭakitakapolaphalakena lagnakarṇotpalakesarapakṣmaśakaleneva mukhaśaśinā bhāvayantam anaṅgayugāvatāramiva darśayantaṃ candramayīmiva sṛṣṭimutpādayantam vilāsaprāyamiva jīvalokaṃ janayantam anurāgamayamiva sargāntamāracayantam śṛṅgāramayamiva divasamāpādayantam rāgarājyamiva pravartayantam ākarṣaṇāñjanamiva cakṣuṣoḥ vaśīkaraṇamantramiva manasaḥ svasthāveśacūrṇam ivendriyāṇām asaṃtoṣamiva kautukasya siddhayogamiva saubhāgyasya punarjanmadivasamiva manmathasya rasāyanamiva yauvanasya ekarājyamiva rāmaṇīyakasya kīrtistambhamiva rūpasya mūlakośamiva lāvaṇyasya puṇyakarmapariṇāmamiva saṃsārasya prathamāṅkuramiva kāntilatāyāḥ sargābhyāsaphalamiva prajāpateḥ pratāpamiva vibhramasya yaśaḥpravāhamiva vaidagdhyasya aṣṭādaśavarṣadeśīyaṃ yuvānamadrākṣīt //
Kūrmapurāṇa
KūPur, 1, 10, 47.1 namo vedarahasyāya kālakālāya te namaḥ /
KūPur, 1, 15, 126.2 nyaṣedhayad ameyātmā kālarūpadharo haraḥ //
KūPur, 1, 19, 65.2 trayīmayāya rudrāya kālarūpāya hetave //
KūPur, 1, 24, 68.1 namo bhairavanādāya kālarūpāya daṃṣṭriṇe /
KūPur, 1, 25, 3.1 caturbāhum udārāṅgaṃ kālameghasamaprabham /
KūPur, 1, 45, 1.2 ketumāle narāḥ kālāḥ sarve panasabhojanāḥ /
KūPur, 2, 4, 23.2 tāmasī me samākhyātā kālākhyā rudrarūpiṇī //
KūPur, 2, 5, 13.2 kālātmānaṃ kālakālaṃ devadevaṃ maheśvaram //
KūPur, 2, 5, 13.2 kālātmānaṃ kālakālaṃ devadevaṃ maheśvaram //
KūPur, 2, 31, 29.2 prāhiṇot puruṣaṃ kālaṃ bhairavaṃ lokadāhakam //
KūPur, 2, 31, 45.2 kālaḥ kila sa yogātmā kālakālo hi dṛśyate //
KūPur, 2, 31, 53.2 namaste kālakālāya īśvarāyai namo namaḥ //
KūPur, 2, 31, 67.2 grāhayāmāsa vadanaṃ brahmaṇaḥ kālabhairavam //
KūPur, 2, 31, 77.1 taṃ dṛṣṭvā kālavadanaṃ śaṅkaraṃ kālabhairavam /
KūPur, 2, 35, 15.2 kālaṃ kālakaraṃ ghoraṃ bhīṣaṇaṃ caṇḍadīdhitim //
KūPur, 2, 37, 116.3 kirīṭine kuṇḍaline kālakālāya te namaḥ //
KūPur, 2, 44, 63.1 namo 'stu kālarudrāya kālarūpāya te namaḥ /
Liṅgapurāṇa
LiPur, 1, 16, 12.1 namo vikaraṇāyaiva kālavarṇāya varṇine /
LiPur, 1, 23, 19.2 tatrāhaṃ kālasaṃkāśaḥ kālo lokaprakālakaḥ //
LiPur, 1, 37, 30.1 paramātmānamīśānaṃ tamasā kālarūpiṇam /
LiPur, 1, 41, 26.2 nīlaś ca lohitaścaiva yataḥ kālākṛtiḥ pumān //
LiPur, 1, 52, 12.2 ketumāle narāḥ kālāḥ sarve panasabhojanāḥ //
LiPur, 1, 52, 14.1 kālāmrabhojanāḥ sarve nirātaṅkā ratipriyāḥ /
LiPur, 1, 62, 28.2 tato garuḍamāruhya kālameghasamadyutiḥ //
LiPur, 1, 95, 41.1 kālāya kālarūpāya namaḥ kālāṅgahāriṇe /
LiPur, 1, 95, 41.1 kālāya kālarūpāya namaḥ kālāṅgahāriṇe /
LiPur, 1, 96, 56.2 kālo'si tvaṃ mahākālaḥ kālakālo maheśvaraḥ //
LiPur, 1, 96, 68.1 kaṇṭhe kālo mahābāhuś catuṣpād vahnisaṃbhavaḥ /
LiPur, 1, 96, 78.1 kālakālāya kālāya mahākālāya mṛtyave /
LiPur, 1, 98, 35.2 kālakālaḥ kṛttivāsāḥ subhagaḥ praṇavātmakaḥ //
LiPur, 1, 98, 35.2 kālakālaḥ kṛttivāsāḥ subhagaḥ praṇavātmakaḥ //
LiPur, 1, 106, 14.2 sasarja kālīṃ kāmāriḥ kālakaṇṭhīṃ kapardinīm //
LiPur, 1, 106, 15.1 jātā yadā kālimakālakaṇṭhī jātā tadānīṃ vipulā jayaśrīḥ /
LiPur, 1, 106, 16.2 kālīṃ garālaṃkṛtakālakaṇṭhīm upendrapadmodbhavaśakramukhyāḥ //
LiPur, 2, 10, 34.2 amṛtāṃśuḥ kalādhāraḥ kālakālasya śāsanāt //
LiPur, 2, 21, 17.2 kālāyai ca pratiṣṭhāyai tārakāyāntakāya ca //
LiPur, 2, 27, 29.1 rudrāya kālarūpāya kalāvikaraṇāya ca /
Matsyapurāṇa
MPur, 113, 52.2 bhadramālavanaṃ tatra kālāmraśca mahādrumaḥ //
MPur, 113, 55.2 kālāmrasya rasaṃ pītvā te sarve sthirayauvanāḥ //
MPur, 137, 10.1 vāpīpālāstato'bhyetya nabhaḥ kāla ivāmbudāḥ /
MPur, 154, 576.2 kṣaṇaṃ phullanānātamālālikāle kṣaṇaṃ vṛkṣamūle vilolo marāle //
MPur, 160, 7.2 śiśutvaṃ māvamaṃsthā me śiśuḥ kālabhujaṃgamaḥ //
MPur, 172, 19.1 viveśa rūpiṇī kālī kālameghāvaguṇṭhitā /
MPur, 174, 38.2 kareṇa kālīṃ vapuṣā śatrukālapradāṃ gadām //
Suśrutasaṃhitā
Su, Nid., 14, 17.1 kālāni bhūtvā māṃsāni śīryante yasya dehinaḥ /
Su, Cik., 14, 17.2 parisrāviṇyapyevam eva śalyamuddhṛtyāntrasrāvān saṃśodhya tacchidram āntraṃ samādhāya kālapipīlikābhir daṃśayet daṣṭe ca tāsāṃ kāyānapaharenna śirāṃsi tataḥ pūrvavat sīvyet saṃdhānaṃ ca yathoktaṃ kārayet yaṣṭīmadhukamiśrayā ca kṛṣṇamṛdāvalipya bandhenopacaret tato nivātamāgāraṃ praveśyācārikam upadiśet vāsayeccainaṃ tailadroṇyāṃ sarpirdroṇyāṃ vā payovṛttim iti //
Viṣṇupurāṇa
ViPur, 4, 24, 70.1 ete ca tulyakālāḥ sarve pṛthivyāṃ bhūbhujo bhaviṣyanti //
Bhāratamañjarī
BhāMañj, 1, 781.2 hiḍimbāṃ kavalīkartuṃ kālaḥ kāla ivoditaḥ //
BhāMañj, 6, 271.1 bhīṣme pṛthuśarajvāle kālānala ivodyate /
BhāMañj, 6, 315.1 ghaṭotkacaṃ kālarūpaṃ nadantaṃ vīkṣya bhairavam /
BhāMañj, 7, 367.1 sa rathādrathamutsṛjya kālaḥ kāla ivonnadan /
BhāMañj, 7, 653.1 aṣṭāṣṭacakrāmaśaniṃ kālajihvāvibhīṣaṇām /
BhāMañj, 9, 11.2 akālakālakariṇā sarasīva viloḍite //
Garuḍapurāṇa
GarPur, 1, 38, 7.1 oṃ namo bhagavati cāmuṇḍe śmaśānavāsini kapālahaste mahāpretasamārūḍhe mahāvimānamālākule kālarātri bahugaṇaparivṛte mahāmukhe bahubhuje sughaṇṭāḍamarukiṅkiṇīke aṭṭāṭṭahāse kilikili huṃ sarvanādaśabdabahule gajacarmaprāvṛtaśarīre rudhiramāṃsadigdhe lolagrajihve mahārākṣasi raudradaṃṣṭrākarāle bhīmāṭṭāṭṭahāse sphuritavidyutsamaprabhe cala cala karālanetre hilihili lalajjihve hraiṃ hrīṃ bhṛkuṭimukhi oṃ kārabhadrāsane kapālamālāveṣṭite jaṭāmukuṭaśaśāṅkadhāriṇi aṭṭāṭṭahāse kilikili huṃhuṃ daṃṣṭrāghorāndhakāriṇi sarvavighnavināśini idaṃ karma sādhaya sādhaya śīghraṃ kuru kuru kaha kaha aṅkuśe samanupraveśaya vargaṃ vargaṃ kampaya kampaya cala cala cālaya cālaya rudhiramāṃsamadyapriye hana hana kuṭṭa kuṭṭa chinda chinda māraya māraya anubūma anubūma vajraśarīraṃ sādhaya sādhaya trailokyagatamapi duṣṭamaduṣṭaṃ vā gṛhītamagṛhītam āveśaya āveśaya krāmaya krāmaya nṛtya nṛtya bandha bandha valga valga koṭarākṣi ūrdhvakeśi ulūkavadane karakiṅkiṇi karaṅkamālādhāriṇi daha daha paca paca gṛhṇa gṛhṇa maṇḍalamadhye praveśaya praveśaya kiṃ vilambasi brahmasatyena viṣṇusatyena ṛṣisatyena rudrasatyena āveśaya āveśaya kilikili khili khili mili mili cili cili vikṛtarūpadhāriṇi kṛṣṇabhujaṅga veṣṭitaśarīra sarvagrahāveśini pralambhoṣṭhi bhrūmagnanāsike vikaṭamukhi kapilajaṭe brāhmi bhañja bhañja jvala jvala kālamukhi khala khala kharakharaḥ pātaya pātaya raktākṣi dhūrṇāpaya dhūrṇāpaya bhūmiṃ pātaya pātaya śiro gṛhṇa gṛhṇa cakṣur mīlaya mīlaya bhañja bhañja pādau gṛhṇa gṛhṇa mudrāṃ sphoṭaya sphoṭaya huṃ hūṃ phaṭ vidāraya vidāraya triśūlena bhedaya bhedaya vajreṇa /
GarPur, 1, 89, 33.2 kālena śākena maharṣivaryaiḥ saṃprīṇitāste mudamatra yāntu //
GarPur, 1, 143, 43.1 rākṣasāṃśca mahākāyān kālāñjanacayopamān /
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 111.1 tṛvṛt kālā kālameṣī kālaparṇyardhacandrikā /
MPālNigh, Abhayādivarga, 112.1 tṛvṛt kālā hīnaguṇā tasyās tīvravirecinī /
Rasendracūḍāmaṇi
RCūM, 16, 64.1 vijñānavantaṃ kālaṃ ca trikālajñānasaṃyutam /
Rājanighaṇṭu
RājNigh, Siṃhādivarga, 135.2 kāleṣu teṣu dhavalaḥ kila dhārtarāṣṭraḥ so 'pyeṣa dhūsaratanustu bhaved abhavyaḥ //
Vetālapañcaviṃśatikā
VetPV, Intro, 45.2 cañcaccitāgnitaḍitaṃ kālamegha ivotthitaḥ //
Ānandakanda
ĀK, 1, 2, 220.2 namaste kālakālāya namaḥ sarvaguṇātmane //
ĀK, 1, 3, 38.2 kālāmbudanibhaṃ nāgabhūṣaṇaṃ kiṅkiṇīsrajam //
ĀK, 1, 7, 6.2 śubhraśoṇaharidrābhāḥ kālā nānāvidhāstathā //
ĀK, 1, 21, 12.1 bhairavaṃ kālameghābhaṃ jvaladūrdhvaśiroruham /
ĀK, 1, 23, 49.2 kañcukī nalikā kākamācī vai kālamañjarī //
ĀK, 1, 23, 77.1 kāladhuttūratailena mardanīyaśca pāradaḥ /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 27, 37.1, 10.0 kuliṅgaḥ kālacaṭakaḥ //
Haribhaktivilāsa
HBhVil, 1, 58.2 kāladanto 'sitauṣṭhaś ca durgandhiśvāsavāhakaḥ //
Saddharmapuṇḍarīkasūtra
SDhPS, 10, 74.1 yaḥ kaścid bhaiṣajyarāja bodhisattvo mahāsattvastathāgatasya parinirvṛtasya paścime kāle paścime samaye imaṃ dharmaparyāyaṃ catasṛṇāṃ parṣadāṃ saṃprakāśayet tena bhaiṣajyarāja bodhisattvena mahāsattvena tathāgatalayanaṃ praviśya tathāgatacīvaraṃ prāvṛtya tathāgatasyāsane niṣadya ayaṃ dharmaparyāyaścatasṛṇāṃ parṣadāṃ saṃprakāśayitavyaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 28, 88.2 jaya viracitanarakaṅkālamāla aghāsuradehakaṅkālakāla //
SkPur (Rkh), Revākhaṇḍa, 120, 9.2 uvāca dānavaṃ kāle meghagambhīrayā girā //