Occurrences

Śāṅkhāyanāraṇyaka
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Matsyapurāṇa

Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 11, 4, 3.0 sa yady eteṣāṃ kiṃcit paśyet pāṇḍuradarśanāṃ kālīṃ strīṃ muktakeśāṃ muṇḍāṃ tailābhyaṅgaṃ kausumbhaparidhānaṃ gītāny uṣṭrārohaṇaṃ dakṣiṇāśāgamanādīni vīkṣyopoṣya pāyasaṃ sthālīpākaṃ śrapayitvā sarūpavatsāyā goḥ payasi na tv eva tu kṛṣṇāyā agnim upasamādhāya parisamuhya paristīrya paryukṣya dakṣiṇaṃ jānv ācya sruveṇājyāhutīr juhoti //
Rāmāyaṇa
Rām, Ay, 106, 2.2 timirābhyāhatāṃ kālīm aprakāśāṃ niśām iva //
Bṛhatkathāślokasaṃgraha
BKŚS, 19, 33.1 kālindīnīlakālīṃ ca vṛddhāṃ piṅgaśiroruhām /
BKŚS, 20, 166.1 ghanāghanāmbhodharajālakālīm adṛṣṭatārāgaṇarājabimbām /
Matsyapurāṇa
MPur, 174, 38.2 kareṇa kālīṃ vapuṣā śatrukālapradāṃ gadām //