Occurrences

Baudhāyanadharmasūtra
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Buddhacarita
Carakasaṃhitā
Mahābhārata
Pāśupatasūtra
Rāmāyaṇa
Vaiśeṣikasūtra
Agnipurāṇa
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Kāmasūtra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Nāṭyaśāstra
Pañcārthabhāṣya
Suśrutasaṃhitā
Vaiśeṣikasūtravṛtti
Viṣṇupurāṇa
Abhidhānacintāmaṇi
Bhāgavatapurāṇa
Bhāratamañjarī
Commentary on Amaraughaśāsana
Garuḍapurāṇa
Mṛgendratantra
Nighaṇṭuśeṣa
Rasaratnākara
Rasārṇava
Rājanighaṇṭu
Skandapurāṇa
Tantrasāra
Ānandakanda
Āyurvedadīpikā
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Haṃsadūta
Rasārṇavakalpa
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Uḍḍāmareśvaratantra

Baudhāyanadharmasūtra
BaudhDhS, 2, 9, 11.5 oṃ kālaṃ tarpayāmi /
Vārāhagṛhyasūtra
VārGS, 5, 13.0 kālāya vāṃ gotrāya vāṃ jaitrāya vām audbhetrāya vām annādyāya vām avanenijed ity udakenāñjaliṃ pūrayitvā sukṛtāya vāmiti pāṇī prakṣālya idamahaṃ duryamanyā niṣplāvayāmīty ācamya niṣṭhīvati //
Vārāhaśrautasūtra
VārŚS, 1, 5, 4, 20.1 kālāya vām iti pāṇī prakṣālyedam ahaṃ duradmanyāṃ niṣplāvayāmīty ācamya niṣṭhīvati //
Buddhacarita
BCar, 12, 116.2 mahāmunerāgatabodhiniścayo jagāda kālo bhujagottamaḥ stutim //
Carakasaṃhitā
Ca, Sū., 15, 5.1 tamuvāca bhagavānātreyaḥ śakyaṃ tathā pratividhātum asmābhir asmadvidhair vāpyagniveśa yathā prativihite sidhyedevauṣadhamekāntena tacca prayogasauṣṭhavamupadeṣṭuṃ yathāvat nahi kaścidasti ya etadevamupadiṣṭamupadhārayitumutsaheta upadhārya vā tathā pratipattuṃ prayoktuṃ vā sūkṣmāṇi hi doṣabheṣajadeśakālabalaśarīrāhārasātmyasattvaprakṛtivayasām avasthāntarāṇi yānyanucintyamānāni vimalavipulabuddherapi buddhimākulīkuryuḥ kiṃ punaralpabuddheḥ tasmādubhayametadyathāvadupadekṣyāmaḥ samyakprayogaṃ cauṣadhānāṃ vyāpannānāṃ ca vyāpatsādhanāni siddhiṣūttarakālam //
Ca, Vim., 8, 141.1 saindhavasauvarcalakālaviḍapākyānūpakūpyavālukailamaulakasāmudraromakaudbhidauṣarapāṭeyakapāṃśujānyevaṃprakārāṇi cānyāni lavaṇavargaparisaṃkhyātāni etānyamlopahitānyuṣṇodakopahitāni vā snehavanti sukhoṣṇaṃ bastiṃ vātavikāriṇe vidhijño vidhivaddadyāt /
Ca, Śār., 6, 28.8 yasya ceṣṭaṃ yo yadā mriyate sa tasya mṛtyukāla iti tasya sarve bhāvā yathāsvaṃ niyatakālā bhaviṣyanti tacca nopapadyate pratyakṣaṃ hyakālāhāravacanakarmaṇāṃ phalamaniṣṭaṃ viparyaye ceṣṭaṃ pratyakṣataścopalabhyate khalu kālākālavyaktistāsu tāsvavasthāsu taṃ tamartham abhisamīkṣya tadyathā kālo'yamasya vyādherāhārasyauṣadhasya pratikarmaṇo visargasya akālo veti /
Mahābhārata
MBh, 1, 35, 10.2 tasyaiṣa bhaginīṃ kāle jaratkāruṃ prayacchatu //
MBh, 2, 7, 12.1 vātaskandho viśākhaśca vidhātā kāla eva ca /
MBh, 3, 35, 16.2 prāptaṃ tu kālaṃ tvabhipadya paścāt kiṃ mām idānīm ativelam āttha //
MBh, 12, 47, 47.1 paraḥ kālāt paro yajñāt paraḥ sadasatośca yaḥ /
MBh, 12, 330, 70.1 kālaḥ sa eva kathitaḥ krodhajeti mayā tava /
MBh, 13, 17, 56.2 vaiṇavī paṇavī tālī kālaḥ kālakaṭaṃkaṭaḥ //
MBh, 13, 17, 71.1 ṛtur ṛtukaraḥ kālo madhur madhukaro 'calaḥ /
MBh, 13, 17, 72.2 īśāna īśvaraḥ kālo niśācārī pinākadhṛk //
MBh, 13, 17, 91.2 naktaṃ kaliśca kālaśca makaraḥ kālapūjitaḥ //
Pāśupatasūtra
PāśupSūtra, 2, 23.0 kālāya namaḥ //
Rāmāyaṇa
Rām, Bā, 51, 11.1 kṛtvobhau suciraṃ kālaṃ dharmiṣṭhau tāḥ kathāḥ śubhāḥ /
Rām, Ār, 47, 6.2 svaṃ rūpaṃ kālarūpābhaṃ bheje vaiśravaṇānujaḥ //
Rām, Ki, 42, 14.2 kālaṃ nāma mahāsānuṃ parvataṃ taṃ gamiṣyatha //
Vaiśeṣikasūtra
VaiśSū, 2, 2, 6.0 aparasmin paraṃ yugapad ayugapacciraṃ kṣipramiti kālaliṅgāni //
Agnipurāṇa
AgniPur, 18, 36.2 dhruvasya kālo lokānto varcāḥ somasya vai sutaḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 21, 132.2 yamau ca tanayau jātau yamakālau kulasya yau //
Daśakumāracarita
DKCar, 2, 2, 124.1 sāpi bālā gatyantarābhāvād bhayagadgadasvarā bāṣpadurdinākṣī baddhavepathuḥ kathaṃkatham api gatvā maduktamanvatiṣṭhat aśayiṣi cāhaṃ bhāvitaviṣavikriyaḥ teṣu kaścin narendrābhimānī māṃ nirvarṇya mudrātantramantradhyānādibhiś copakramyākṛtārthaḥ gata evāyaṃ kāladaṣṭaḥ //
DKCar, 2, 4, 114.0 utsavottaraṃ ca paścimaṃ vidhisaṃskāramanubhavatu me bhaginīpatiḥ iti caṇḍāle tu matpratiṣiddhasakalamantravādiprayāse saṃsthite kāmapālo 'pi kāladaṣṭa eva iti svabhavanopanayanamamuṣya svamāhātmyaprakāśanāya mahīpatiranvamaṃsta //
Divyāvadāna
Divyāv, 12, 173.1 atha rājñaḥ prasenajitaḥ kauśalasya kālo nāmnā bhrātā abhirūpo darśanīyaḥ prāsādikaḥ śrāddho bhadraḥ kalyāṇāśayaḥ //
Divyāv, 12, 181.1 śīghraṃ kālasya hastapādāṃś chindantu //
Divyāv, 12, 182.1 evaṃ deveti pauruṣeyai rājñaḥ prasenajitaḥ kauśalasya pratiśrutya kālasya vīthīmadhye hastapādāśchinnāḥ //
Divyāv, 12, 184.1 kālaṃ rājakumāraṃ dṛṣṭvā mahājanakāyo vikroṣṭumārabdhaḥ //
Divyāv, 12, 186.1 kālasya jñātibhirabhihitam etamāryāḥ kālaṃ rājakumāraṃ satyābhiyācanayā yathāpaurāṇaṃ kurudhvamiti //
Divyāv, 12, 186.1 kālasya jñātibhirabhihitam etamāryāḥ kālaṃ rājakumāraṃ satyābhiyācanayā yathāpaurāṇaṃ kurudhvamiti //
Divyāv, 12, 189.1 atha kālasya rājakumārasyaitadabhavat kṛcchrasaṃkaṭasambādhaprāptaṃ māṃ bhagavān na samanvāharatīti viditvā gāthāṃ bhāṣate //
Divyāv, 12, 192.1 tatra bhagavānāyuṣmantamānandamāmantrayate sma gaccha tvamānanda saṃghāṭimādāya anyatamena bhikṣuṇā paścācchramaṇena yena kālo rājabhrātā tenopasaṃkrāma //
Divyāv, 12, 193.1 upasaṃkramya kālasya rājakumārasya hastapādān yathāsthāne sthāpayitvā evaṃ vada ye kecit sattvā apadā vā dvipadā vā bahupadā vā arūpiṇo vā rūpiṇo vā saṃjñino vā asaṃjñino vā naivasaṃjñino vā nāsaṃjñinaḥ tathāgato 'rhan samyaksambuddhasteṣāṃ sattvānāmagra ākhyāyate //
Divyāv, 12, 196.1 evaṃ bhadantetyāyuṣmānānando bhagavataḥ pratiśrutya saṃghāṭīmādāyānyatamena bhikṣuṇā paścācchramaṇena yena rājabhrātā kālastenopasaṃkrāntaḥ //
Divyāv, 12, 197.1 upasaṃkramya kālasya rājakumārasya hastapādān yathāsthāne sthāpayitvā evamāha ye kecit sattvā apadā vā dvipadā vā catuṣpadā vā bahupadā vā yāvannaivasaṃjñino nāsaṃjñinaḥ tathāgato 'rhan samyaksambuddhasteṣāṃ sattvānāmagra ākhyātaḥ //
Divyāv, 12, 201.1 sahābhidhānāt kālasya rājakumārasya śarīram yathāpaurāṇaṃ saṃvṛttam yathāpi tatra buddhasya buddhānubhāvena devatānāṃ ca devatānubhāvena //
Divyāv, 12, 202.1 kālena kumāreṇa tenaiva saṃvegena anāgāmiphalaṃ sākṣātkṛtam ṛddhiścāpi nirhṛtā //
Divyāv, 12, 207.1 kālenābhihitam na mama tvayā prayojanam //
Divyāv, 12, 302.1 yathā lūhasudatto gṛhapatirevaṃ kālo rājabhrātā rambhaka ārāmikaḥ ṛddhilamātā upāsikā śramaṇoddeśikā cundaḥ śramaṇoddeśaḥ utpalavarṇā bhikṣuṇī //
Harivaṃśa
HV, 3, 60.2 hradasya putro 'py āyur vai śivaḥ kālas tathaiva ca /
Kāmasūtra
KāSū, 3, 3, 3.13 kāṣṭhamedhrakayośca saṃyuktayośca strīpuṃsayor ajaiḍakānāṃ devakulagṛhakānāṃ mṛdvidalakāṣṭhavinirmitānāṃ śukaparabhṛtamadanasārikālāvakakukkuṭatittiripañjarakāṇāṃ ca vicitrākṛtisaṃyuktānāṃ jalabhājanānāṃ ca yantrikāṇāṃ vīṇikānāṃ paṭolikānām alaktakamanaḥśilāharitālahiṅgulakaśyāmavarṇakādīnāṃ tathā candanakuṅkumayoḥ pūgaphalānāṃ pattrāṇāṃ kālayuktānāṃ ca śaktiviṣaye pracchannaṃ dānaṃ prakāśadravyāṇāṃ ca prakāśam /
Kūrmapurāṇa
KūPur, 1, 10, 45.1 namaḥ kālāya rudrāya mahāgrāsāya śūline /
KūPur, 1, 11, 30.2 procyate bhagavān kālo hariḥ prāṇo maheśvaraḥ //
KūPur, 1, 11, 31.2 sa kālo 'gnirharo rudro gīyate vedavādibhiḥ //
KūPur, 1, 11, 38.2 māyāvī sarvaśaktīśaḥ kālaḥ kālakāraḥ prabhuḥ //
KūPur, 1, 11, 292.2 tato me sakalaṃ rūpaṃ kālādyaṃ śaraṇaṃ vraja //
KūPur, 1, 25, 87.1 vedāntasārarūpāya kālarūpāya dhīmate /
KūPur, 2, 5, 41.1 namo bhavāyāstu bhavodbhavāya kālāya sarvāya harāya tubhyam /
KūPur, 2, 31, 70.2 tāvat tvaṃ bhīṣaṇe kālamanugaccha trilocanam //
KūPur, 2, 33, 100.1 vaivasvatāya kālāya sarvabhūtakṣayāya ca /
KūPur, 2, 34, 62.2 dāhakaḥ sarvapāpānāṃ kālaḥ kālakaro haraḥ //
KūPur, 2, 34, 71.2 viṣṇurbrahmā ca bhagavān rudraḥ kāla iti śrutiḥ //
KūPur, 2, 35, 14.1 sa taṃ kālo 'tha dīptātmā śūlamādāya bhīṣaṇam /
KūPur, 2, 35, 15.2 kālaṃ kālakaraṃ ghoraṃ bhīṣaṇaṃ caṇḍadīdhitim //
KūPur, 2, 37, 67.3 saṃharatyeṣa bhagavān kālo bhūtvā maheśvaraḥ //
KūPur, 2, 37, 69.2 dvāpare bhagavān kālo dharmaketuḥ kalau yuge //
KūPur, 2, 37, 116.3 kirīṭine kuṇḍaline kālakālāya te namaḥ //
KūPur, 2, 43, 53.1 māṃ paśyanti mahātmānaḥ suptaṃ kālaṃ maharṣayaḥ /
KūPur, 2, 44, 116.1 vadhaśca kathito viprāḥ kālasya ca samāsataḥ /
Liṅgapurāṇa
LiPur, 1, 2, 7.2 viṣṇutvaṃ kālarudratvaṃ śayanaṃ cāpsu tasya ca //
LiPur, 1, 16, 11.2 namo rudrāya kālāya kalanāya namo namaḥ //
LiPur, 1, 23, 19.2 tatrāhaṃ kālasaṃkāśaḥ kālo lokaprakālakaḥ //
LiPur, 1, 30, 11.1 taṃ prāha ca mahādevaṃ kālaṃ samprekṣya vai dṛśā /
LiPur, 1, 31, 40.2 daṇḍahastāya kālāya pāśahastāya vai namaḥ //
LiPur, 1, 41, 27.2 brahmaṇā bhagavānkālaḥ prītātmā cābhavadvibhuḥ //
LiPur, 1, 65, 71.2 gajahā daityahā kālo lokadhātā guṇākaraḥ //
LiPur, 1, 65, 82.1 vaiṇavī paṇavī kālaḥ kālakaṇṭhaḥ kaṭaṃkaṭaḥ /
LiPur, 1, 65, 96.2 īśāna īśvaraḥ kālo niśācārī hyanekadṛk //
LiPur, 1, 65, 98.1 bhagahārī niyantā ca kālo lokapitāmahaḥ /
LiPur, 1, 65, 116.1 nago nīlaḥ kaviḥ kālo makaraḥ kālapūjitaḥ /
LiPur, 1, 65, 134.1 prabhāvātmā jagatkālaḥ kālaḥ kampī tarustanuḥ /
LiPur, 1, 73, 25.3 te'rcayantu sadā kālaṃ liṅgamūrtiṃ maheśvaram //
LiPur, 1, 95, 35.2 namaste kālakālāya namaste rudra manyave /
LiPur, 1, 95, 41.1 kālāya kālarūpāya namaḥ kālāṅgahāriṇe /
LiPur, 1, 96, 56.2 kālo'si tvaṃ mahākālaḥ kālakālo maheśvaraḥ //
LiPur, 1, 96, 78.1 kālakālāya kālāya mahākālāya mṛtyave /
LiPur, 1, 103, 19.2 kālaś ca kālakaścaiva mahākālaḥ śatena vai //
LiPur, 1, 103, 29.2 mṛtyuhṛt kālahā kālo mṛtyuñjayakaras tathā //
LiPur, 2, 10, 34.2 amṛtāṃśuḥ kalādhāraḥ kālakālasya śāsanāt //
Matsyapurāṇa
MPur, 5, 23.1 dhruvasya kālaḥ putrastu varcāḥ somādajāyata /
MPur, 60, 23.1 trilocanāya ca haraṃ bāhū kālānalapriye /
MPur, 118, 23.1 aśmantakaistathā kālairjambīraiḥ śvaitakadrumaiḥ /
MPur, 154, 261.2 namo'stu kālāya namaḥ kalāya namo'stu te jñānavarapradāya //
Nāradasmṛti
NāSmṛ, 1, 1, 38.2 ṛṇādiṣu haret kālaṃ kāmaṃ tattvabubhutsayā //
Nāṭyaśāstra
NāṭŚ, 3, 6.1 mitramagniṃ surānvarṇān rudrānkālaṃ kaliṃ tathā /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 2, 23, 1.0 atra kāla ityeṣa maheśvaraparyāyaḥ kasmāt pūrvottarasūtrasāmarthyāt //
PABh zu PāśupSūtra, 2, 23, 2.0 kālayate yasmāt kṣetrasādhiniṣṭhāni sthānāni kalādiśarīrendriyaviṣayādibhyo viyogeneti tataḥ kālaḥ //
PABh zu PāśupSūtra, 2, 23, 4.2 yataḥ kalayate rudraḥ kālarūpī tataḥ smṛtaḥ //
PABh zu PāśupSūtra, 2, 23, 5.2 kalanāt kālanāc cāpi kāla ityabhidhīyate //
PABh zu PāśupSūtra, 2, 23, 6.0 evaṃ kālo hi bhagavān //
PABh zu PāśupSūtra, 2, 23, 21.0 tatphalabhoktṛtvāt kāryakaraṇayor anāditvād anādir akṛtābhyāgamād ityetad bhagavatyabhyadhikatvaṃ śeṣeṣu ca puruṣeṣu nyūnatvaṃ jñātvā yuktaṃ vaktuṃ kālāya namaḥ //
PABh zu PāśupSūtra, 2, 23, 22.0 atrāpi kālāya iti caturthī //
PABh zu PāśupSūtra, 4, 19, 3.0 rudra iti kālopadeśe //
Suśrutasaṃhitā
Su, Utt., 1, 20.1 guṇāḥ kālāt paraḥ śleṣmā bandhane 'kṣṇoḥ sirāyutaḥ /
Su, Utt., 15, 28.1 saṃsthāpyobhayataḥ kālamañjayet satataṃ budhaḥ /
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 2, 2, 8, 1.0 yathā salliṅgāviśeṣād viśeṣaliṅgābhāvāccaiko bhāvastathā kālaliṅgāviśeṣād viśeṣaliṅgābhāvāccaikaḥ kālaḥ //
VaiSūVṛ zu VaiśSū, 2, 2, 9, 3.0 kutaḥ kālaliṅgānām //
VaiSūVṛ zu VaiśSū, 2, 2, 10, 5.0 naitat vastunirvṛttyuttarakālabhāvitvāt kālaliṅgānyanityeṣu bhavanti na tu kriyāyāḥ kālatvāt //
Viṣṇupurāṇa
ViPur, 1, 2, 14.2 tathā puruṣarūpeṇa kālarūpeṇa ca sthitam //
ViPur, 1, 22, 24.2 manvādirūpī cānyena kālarūpo 'pareṇa ca //
Abhidhānacintāmaṇi
AbhCint, 2, 98.2 kīnāśamṛtyū samavartikālau śīrṇāṅgiharyantakadharmarājāḥ //
Bhāgavatapurāṇa
BhāgPur, 3, 3, 10.1 kālamāgadhaśālvādīn anīkai rundhataḥ puram /
BhāgPur, 3, 12, 12.2 ugraretā bhavaḥ kālo vāmadevo dhṛtavrataḥ //
BhāgPur, 3, 26, 18.1 antaḥ puruṣarūpeṇa kālarūpeṇa yo bahiḥ /
Bhāratamañjarī
BhāMañj, 12, 10.1 namaḥ kālāya yaḥ ko 'pi vidyate mṛtyunā vṛtaḥ /
BhāMañj, 13, 233.1 kālāya dhāmne varṇānāṃ sarvalokamayātmane /
BhāMañj, 13, 883.1 jagadgrāsagariṣṭhasya tasya kālasya śāsanāt /
BhāMañj, 17, 2.2 namaḥ kālāya baline niḥśvasannityabhāṣata //
Commentary on Amaraughaśāsana
AmarŚās (Komm.) zu AmarŚās, 2, 2.0 samprāptaṃ hanurandhramūlavidhinā yac candratoyaṃ mukhe tat sarvaṃ ravikālarūpasadane rakṣet parā sāraṇā //
AmarŚās (Komm.) zu AmarŚās, 6.1, 2.0 siñcan kālaviśālavahnivaśagaṃ bhūtvā sa nāḍīśataṃ tat kāryaṃ kurute punar navatanuṃ jīrṇadrumaskandhavat //
Garuḍapurāṇa
GarPur, 1, 2, 25.2 paraḥ kālātparo yajñātparaḥ sadasataś ca yaḥ //
GarPur, 1, 4, 4.2 tathā puruṣarūpeṇa kālarūpeṇa ca sthitam //
GarPur, 1, 33, 13.2 kālāya mṛtyave caiva bhīmāya ca namonamaḥ //
GarPur, 1, 66, 13.2 piṅgalaḥ kālasiddhārthau raudrirvai durmatistathā //
Mṛgendratantra
MṛgT, Vidyāpāda, 3, 2.2 nityaṃ kālānavacchedād vaitatyān na pradeśagam //
Nighaṇṭuśeṣa
NighŚeṣa, 1, 97.1 dvitīyatinduke kālastindurmarkaṭatindukaḥ /
Rasaratnākara
RRĀ, Ras.kh., 7, 43.2 sā yojyā kāmakāle tu nārīṇāṃ yonigahvare //
Rasārṇava
RArṇ, 1, 4.2 devadeva mahādeva kāla kāmāṅgadāhaka /
Rājanighaṇṭu
RājNigh, Pipp., 46.1 kālo vyālaḥ kālamūlo 'tidīpyo mārjāro 'gnir dāhakaḥ pāvakaś ca /
RājNigh, Śat., 170.2 kālaḥ kanaka ity ukto jāraṇo dīpakaś ca saḥ //
RājNigh, 12, 110.3 kālaḥ kalalajaḥ prokto nāmnā saptadaśāṅkitaḥ //
RājNigh, 12, 121.2 cakrī cakranakhas tryasraḥ kālo vyāghranakhaḥ smṛtaḥ //
RājNigh, Siṃhādivarga, 142.1 kokilaḥ parapuṣṭaḥ syāt kālaḥ parabhṛtaḥ pikaḥ /
Skandapurāṇa
SkPur, 8, 37.1 prasamīkṣya mahāsureśakālaṃ manasā cāpi vicārya durvisahyam /
SkPur, 14, 11.1 namo 'stu kālakālāya tṛtīyanayanāya ca /
Tantrasāra
TantraS, 6, 1.1 sa eva sthānaprakalpanaśabdena uktaḥ tatra tridhā sthānaṃ prāṇavāyuḥ śarīraṃ bāhyaṃ ca tatra prāṇe tāvat vidhiḥ sarvaḥ asau vakṣyamāṇaḥ adhvā prāṇasthaḥ kalyate tasya kramākramakalanaiva kālaḥ sa ca parameśvara eva antarbhāti tadbhāsanaṃ ca devasya kālī nāma śaktiḥ bhedena tu tadābhāsanaṃ kramākramayoḥ prāṇavṛttiḥ //
Ānandakanda
ĀK, 1, 2, 157.2 liṅgasya paritaḥ oṃ vāmadevāya namaḥ jyeṣṭhāya rudrāya kālāya kalavikaraṇāya balāya balavikaraṇāya balapramathanāya sarvabhūtadamanāya ityaṣṭāsu dikṣu manonmanāya iti śivasannidhau puṣpairabhyarcya /
ĀK, 1, 2, 218.1 kāmarūpī jalūkābhaḥ kālarūpī ca doṣavān /
ĀK, 1, 2, 220.2 namaste kālakālāya namaḥ sarvaguṇātmane //
ĀK, 1, 19, 4.1 kālānusāriṇaḥ sarve prayatne kālarūpiṇaḥ /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 6, 5.2, 6.0 avyāhatabala iti kālamārgameghavātādibhistadā sūryasya somaparipanthino hatabalatvāt //
ĀVDīp zu Ca, Sū., 6, 5.2, 16.0 anye tu bruvate saṃvatsarasyāyanadvayasya ca ṛtumelakarūpatvād ṛtugrahaṇe naiva grahaṇaṃ labdhaṃ tena kālagrahaṇaviśeṣaṇaṃ tena kālarūpaḥ ṛturiti strīṇāmevārtavadarśanaṃ yadṛtustadvyāvartyate //
Gokarṇapurāṇasāraḥ
GokPurS, 2, 45.1 kālo mṛtyur yamaḥ sākṣāc citraguptaś ca pālakaḥ /
GokPurS, 6, 15.1 gatāyuṣaṃ api hy enaṃ kālo hantuṃ na cāśakat /
Haribhaktivilāsa
HBhVil, 3, 343.2 vaivasvatāya kālāya sarvabhūtākṣayāya ca //
Haṃsadūta
Haṃsadūta, 1, 92.1 gurorantevāsī sa bhajati yadūnāṃ sacivatāṃ sakhī kālindīyaṃ kila bhavati kālasya bhaginī /
Rasārṇavakalpa
RAK, 1, 141.1 parasya harate kālaṃ kālikārahito rasaḥ /
Saddharmapuṇḍarīkasūtra
SDhPS, 8, 74.1 tadyathā gayākāśyapo nadīkāśyapaḥ urubilvakāśyapaḥ kālaḥ kālodāyī aniruddho revataḥ kapphiṇo bakkulaścundaḥ svāgataḥ ityevaṃpramukhāni pañca vaśībhūtaśatāni //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 3, 38.2 namaste bhadrakālāya kalirūpāya vai namaḥ //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 6, 2.2 nirdagdhāṃ tu mahīṃ kṛtsnāṃ kālo bhūtvā maheśvaraḥ //
SkPur (Rkh), Revākhaṇḍa, 10, 12.1 kālaṃ yugasahasrāntaṃ putrapautrasamanvitāḥ /
SkPur (Rkh), Revākhaṇḍa, 56, 51.2 tiṣṭhate sākṣayaṃ kālaṃ rudraloke mahīyate //
SkPur (Rkh), Revākhaṇḍa, 155, 42.2 citraguptaṃ kaliṃ kālaṃ vīkṣyatām idam abravīt //
SkPur (Rkh), Revākhaṇḍa, 155, 60.2 tatrānyaśca kaliḥ kālaścitragupto mahāmatiḥ //
SkPur (Rkh), Revākhaṇḍa, 187, 4.2 kālāgnirudrād utpanno dhūmaḥ kālodbhavodbhavaḥ //
SkPur (Rkh), Revākhaṇḍa, 187, 8.2 kālāgnirudranāmāni sa gacchet paramāṃ gatim //
Sātvatatantra
SātT, 7, 25.1 kalikālamalaṃ cāpi sarvapātakam eva ca /
Uḍḍāmareśvaratantra
UḍḍT, 14, 24.1 oṃ hrīṃ kāla kaṅkāla mahākāla karālavadana amukaṃ gṛhṇa triśūlena bhinddhi 2 khaḍgena chinddhi 2 huṃ phaṭ chaḥ chaḥ svāhā /