Occurrences

Kāṭhakagṛhyasūtra
Muṇḍakopaniṣad
Arthaśāstra
Buddhacarita
Mahābhārata
Saundarānanda
Amarakośa
Daśakumāracarita
Harivaṃśa
Kirātārjunīya
Kumārasaṃbhava
Liṅgapurāṇa
Matsyapurāṇa
Abhidhānacintāmaṇi
Aṣṭāṅganighaṇṭu
Garuḍapurāṇa
Madanapālanighaṇṭu
Mātṛkābhedatantra
Narmamālā
Nighaṇṭuśeṣa
Rasaratnasamuccaya
Rasaratnākara
Rasārṇava
Rājanighaṇṭu
Skandapurāṇa
Tantrasāra
Tantrāloka
Toḍalatantra
Ānandakanda
Bhāvaprakāśa
Gokarṇapurāṇasāraḥ
Kokilasaṃdeśa
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra

Kāṭhakagṛhyasūtra
KāṭhGS, 19, 7.0 agniṃ somaṃ varuṇaṃ mitram indraṃ bṛhaspatiṃ skandaṃ rudraṃ vātsīputraṃ bhagaṃ bhaganakṣatrāṇi kālīṃ ṣaṣṭhīṃ bhadrakālīṃ pūṣaṇaṃ tvaṣṭāraṃ mahiṣikāṃ ca gandhāhutiṃbhir yajeta //
Muṇḍakopaniṣad
MuṇḍU, 1, 2, 4.1 kālī karālī ca manojavā ca sulohitā yā ca sudhūmravarṇā /
Arthaśāstra
ArthaŚ, 14, 1, 14.1 kālīkuṣṭhanaḍaśatāvarīmūlaṃ sarpapracalākakṛkaṇapañcakuṣṭhacūrṇaṃ vā dhūmaḥ pūrvakalpenārdraśuṣkapalālena vā praṇītaḥ saṃgrāmāvataraṇāvaskandanasaṃkuleṣu kṛtanejanodakākṣipratīkāraiḥ praṇītaḥ sarvaprāṇināṃ netraghnaḥ //
Buddhacarita
BCar, 4, 76.1 kālīṃ caiva purā kanyāṃ jalaprabhavasaṃbhavām /
Mahābhārata
MBh, 1, 54, 2.1 janayāmāsa yaṃ kālī śakteḥ putrāt parāśarāt /
MBh, 1, 99, 21.2 kṛṣṇadvaipāyanaṃ kālī cintayāmāsa vai munim /
MBh, 5, 145, 18.2 tasyāham īpsitaṃ buddhvā kālīṃ mātaram āvaham //
MBh, 5, 145, 29.1 tataḥ paurā mahārāja mātā kālī ca me śubhā /
MBh, 5, 172, 1.2 tato 'haṃ samanujñāpya kālīṃ satyavatīṃ tadā /
MBh, 6, 114, 33.1 pitrā tuṣṭena me pūrvaṃ yadā kālīm udāvahat /
MBh, 10, 8, 64.1 kālīṃ raktāsyanayanāṃ raktamālyānulepanām /
Saundarānanda
SaundĀ, 7, 29.1 parāśaraḥ śāpaśarastatharṣiḥ kālīṃ siṣeve jhaṣagarbhayonim /
SaundĀ, 7, 44.1 svargaṃ gate bhartari śantanau ca kālīṃ jihīrṣan janamejayaḥ saḥ /
Amarakośa
AKośa, 1, 44.2 umā kātyāyanī gaurī kālī haimavatīśvarī //
Daśakumāracarita
DKCar, 1, 1, 77.2 sa kasmiṃścidagrahāre kālīṃ nāma kasyacid bhūsurasya nandinīṃ vivāhya tasyā anapatyatayā gaurīṃ nāma tadbhaginīṃ kāñcanakāntiṃ pariṇīya tasyāmekaṃ tanayamalabhata /
DKCar, 1, 1, 77.3 kālī sāsūyamekadā dhātryā mayā saha bālamenamekena miṣeṇānīya taṭinyāmetasyāmakṣipat /
Harivaṃśa
HV, 23, 119.1 kālī vicitravīryaṃ tu janayāmāsa bhārata /
Kirātārjunīya
Kir, 16, 26.2 mahāvanānīva mahātamisrā chāyā tatāneśabalāni kālī //
Kumārasaṃbhava
KumSaṃ, 7, 39.1 tāsāṃ ca paścāt kanakaprabhāṇāṃ kālī kapālābharaṇā cakāśe /
Liṅgapurāṇa
LiPur, 1, 41, 45.2 kalāṃ vikiriṇīṃ caiva kālīṃ kamalavāsinīm //
LiPur, 1, 63, 84.2 kālī parāśarājjajñe kṛṣṇadvaipāyanaṃ prabhum //
LiPur, 1, 72, 66.1 kālī tadā kālaniśāprakāśaṃ śūlaṃ kapālābharaṇā kareṇa /
LiPur, 1, 104, 10.2 kālīviśuddhadehāya kālikākāraṇāya te //
LiPur, 1, 106, 14.2 sasarja kālīṃ kāmāriḥ kālakaṇṭhīṃ kapardinīm //
LiPur, 1, 106, 16.2 kālīṃ garālaṃkṛtakālakaṇṭhīm upendrapadmodbhavaśakramukhyāḥ //
LiPur, 1, 106, 27.2 praṇemustuṣṭuvuḥ kālīṃ punardevīṃ ca pārvatīm //
LiPur, 1, 107, 2.2 evaṃ kālīm upālabhya gate deve triyaṃbake /
LiPur, 2, 6, 53.2 yasya kālī gṛhe devī pretarūpā ca ḍākinī //
LiPur, 2, 21, 6.1 vāmā jyeṣṭhā ca raudrī ca kālī vikaraṇī tathā /
LiPur, 2, 27, 22.2 avyaktaṃ niyataḥ kālaḥ kālī ceti catuṣṭayam //
LiPur, 2, 27, 26.2 vāmā jyeṣṭhā tathā raudrī kālī vikaraṇī tathā //
LiPur, 2, 27, 88.2 māyā vidyeśvarī kālī kālikā ca yathākramam //
Matsyapurāṇa
MPur, 13, 31.2 rudrakoṭyāṃ ca rudrāṇī kālī kālañjare girau //
MPur, 22, 20.1 yamunā devikā kālī candrabhāgā dṛṣadvatī /
MPur, 50, 45.2 kālī vicitravīryaṃ tu dāśeyī janayatsutam //
MPur, 172, 19.1 viveśa rūpiṇī kālī kālameghāvaguṇṭhitā /
Abhidhānacintāmaṇi
AbhCint, 2, 117.1 gaurī kālī pārvatī mātṛmātāparṇā rudrāṇyambikā tryambakomā /
AbhCint, 2, 153.2 cakreśvarī naradattā kālyathāsau mahāparā //
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 396.2 umā kātyāyanī gaurī kālī haimavatīśvarī //
Garuḍapurāṇa
GarPur, 1, 23, 18.2 vāmā jyeṣṭhā ca pūrvādau raudrī kālī ca pūrṣadaḥ //
GarPur, 1, 38, 2.2 gaurī kālī umā durgā bhadrā kāntiḥ sarasvatī //
GarPur, 1, 40, 6.21 oṃ kālyai namaḥ /
GarPur, 1, 40, 7.6 oṃ hāṃ kālyai namaḥ /
GarPur, 1, 129, 9.2 gaurī kālī umā bhadrā durgā kāntiḥ sarasvatī //
GarPur, 1, 133, 17.1 vidhivat kāli kālīti taduttharudhirādikam /
GarPur, 1, 133, 17.1 vidhivat kāli kālīti taduttharudhirādikam /
GarPur, 1, 134, 5.2 jayantī maṅgalā kālī bhadrakālī kapālinī //
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 163.2 viṣaghnā pādavṛkṣaśca kālī cakṣuṣya eva ca //
Mātṛkābhedatantra
MBhT, 12, 37.2 kālī dehād yadā jātā sāvitrī vedamātṛkā /
Narmamālā
KṣNarm, 1, 16.1 maṣī sakalamā yasya kālī kavalitākhilā /
Nighaṇṭuśeṣa
NighŚeṣa, 1, 175.1 uṣṭradhūmakapucchā ca kālī ca viṣaghātinī /
Rasaratnasamuccaya
RRS, 11, 130.3 karkāruśca kaṭhillakaṃ ca katakaṃ karkoṭakaṃ karkaṭī kālī kāñjikameṣakādikagaṇaḥ śrīkṛṣṇadevoditaḥ //
Rasaratnākara
RRĀ, Ras.kh., 3, 194.1 kāli kāli mahākāli māṃsaśoṇitabhojini /
RRĀ, Ras.kh., 3, 194.1 kāli kāli mahākāli māṃsaśoṇitabhojini /
RRĀ, Ras.kh., 8, 47.2 mantrayetkālīmantreṇa chāyāchattre niveśayet //
Rasārṇava
RArṇ, 3, 16.1 saptadaśākṣarāṃ kālīṃ khallapāṣāṇato nyaset /
RArṇ, 14, 22.1 oṃ hrīṃ śrīṃ kālikā kāli mahākāli māṃsaśoṇitabhojini /
Rājanighaṇṭu
RājNigh, Pipp., 60.1 kṛṣṇā tu jaraṇā kālī bahugandhā ca bhedinī /
RājNigh, Pipp., 61.1 kāśmīrajīrakā varṣā kālī syād dantaśodhanī /
RājNigh, Pipp., 63.1 dīpyopakuñcikā kālī pṛthvī sthūlakaṇā pṛthuḥ /
RājNigh, Pipp., 166.2 kālindikā saiva tu kālameṣī kālī trivelāvanicandrasaṃjñā //
RājNigh, Śat., 79.2 kālī śyāmā śodhanī śrīphalā ca grāmyā bhadrā bhāravāhī ca mocā //
RājNigh, Śat., 185.2 nīlāñjanī ca kṛṣṇābhā kālī kṛṣṇāñjanī ca sā //
RājNigh, Sattvādivarga, 47.2 jyotiṣmatī tārakiṇī kālī sāpi kalāpinī //
Skandapurāṇa
SkPur, 2, 11.1 kālīvyāharaṇaṃ caiva tapaścaraṇameva ca /
SkPur, 19, 10.2 pitṛkanyāṃ tataḥ kālīmapaśyaddivyarūpiṇīm //
Tantrasāra
TantraS, 4, 27.0 tatra parameśvaraḥ pūrṇasaṃvitsvabhāvaḥ pūrṇataiva asya śaktiḥ kulaṃ sāmarthyam ūrmiḥ hṛdayaṃ sāraṃ spandaḥ vibhūtiḥ trīśikā kālī karṣaṇī caṇḍī vāṇī bhogo dṛk nityā ityādibhiḥ āgamabhāṣābhiḥ tattadanvarthapravṛttābhiḥ abhidhīyate tena tena rūpeṇa dhyāyināṃ hṛdi āstām iti //
TantraS, 4, 37.0 tathā hi saṃvit pūrvam antar eva bhāvaṃ kalayati tato bahir api sphuṭatayā kalayati tatraiva raktimayatāṃ gṛhītvā tataḥ tam eva bhāvam antar upasaṃjihīrṣayā kalayati tataś ca tadupasaṃhāravighnabhūtāṃ śaṅkāṃ nirmiṇoti ca grasate ca grastaśaṅkāṃśaṃ bhāvabhāgam ātmani upasaṃhāreṇa kalayati tata upasaṃhartṛtvaṃ mamedaṃ rūpam ity api svabhāvam eva kalayati tata upasaṃhartṛsvabhāvakalane kasyacid bhāvasya vāsanātmanā avasthitiṃ kasyacit tu saṃvinmātrāvaśeṣatāṃ kalayati tataḥ svarūpakalanānāntarīyakatvenaiva karaṇacakraṃ kalayati tataḥ karaṇeśvaram api kalayati tataḥ kalpitaṃ māyīyaṃ pramātṛrūpam api kalayati saṅkocatyāgonmukhavikāsagrahaṇarasikam api pramātāraṃ kalayati ato vikasitam api rūpaṃ kalayati iti etā dvādaśa bhagavatyaḥ saṃvidaḥ pramātṝn ekaṃ vāpi uddiśya yugapat krameṇa dviśaḥ triśa ityādisthityāpi udayabhāginyaḥ cakravad āvartamānā bahir api māsakalārāśyādikrameṇa antato vā ghaṭapaṭādikrameṇāpi bhāsamānāḥ cakreśvarasya svātantryaṃ puṣṇatyaḥ śrīkālīśabdavācyāḥ //
TantraS, 4, 39.0 yad āhuḥ śrībhūtirājaguravaḥ kṣepāj jñānāc ca kālī kalanavaśatayātha iti //
TantraS, 6, 1.1 sa eva sthānaprakalpanaśabdena uktaḥ tatra tridhā sthānaṃ prāṇavāyuḥ śarīraṃ bāhyaṃ ca tatra prāṇe tāvat vidhiḥ sarvaḥ asau vakṣyamāṇaḥ adhvā prāṇasthaḥ kalyate tasya kramākramakalanaiva kālaḥ sa ca parameśvara eva antarbhāti tadbhāsanaṃ ca devasya kālī nāma śaktiḥ bhedena tu tadābhāsanaṃ kramākramayoḥ prāṇavṛttiḥ //
TantraS, 9, 40.0 yad āha śrīkallaṭaḥ tuṭipāta iti atra pātaśabdaṃ saiva bhagavatī śrīmatkālī mātṛsadbhāvo bhairavaḥ pratibhā ity alaṃ rahasyārahasyanena //
Tantrāloka
TĀ, 4, 176.2 devī kālī tathā kālakarṣiṇī ceti kathyate //
TĀ, 6, 7.2 kālī nāma parā śaktiḥ saiva devasya gīyate //
TĀ, 8, 194.1 na yajñadānatapasā prāpyaṃ kālyāḥ puraṃ jayam /
TĀ, 8, 338.2 vāmā jyeṣṭhā raudrī kālī kalavikaraṇībalavikārike tathā //
TĀ, 8, 411.2 rudrāḥ kālī vīro dharābdhilakṣmyaḥ sarasvatī guhyam //
Toḍalatantra
ToḍalT, Prathamaḥ paṭalaḥ, 22.2 saṃhārarūpiṇī kālī yadā vyaktasvarūpiṇī //
ToḍalT, Tṛtīyaḥ paṭalaḥ, 14.1 vāgbhavādyā mahāvidyā śrīkālī devatā smṛtā /
ToḍalT, Tṛtīyaḥ paṭalaḥ, 66.1 ājñāprārthanamaṅgāni kālyādīn paripūjayet /
ToḍalT, Tṛtīyaḥ paṭalaḥ, 75.2 aṅgapūjāṃ ca kālyādīn brāhmyādīṃścāṣṭabhairavān //
ToḍalT, Caturthaḥ paṭalaḥ, 36.1 mahāpūrvāṃś ca kālyādīn yajedvairocanādikān /
ToḍalT, Daśamaḥ paṭalaḥ, 11.2 svayaṃ bhagavatī kālī kṛṣṇamūrtiḥ samudbhavā //
Ānandakanda
ĀK, 1, 12, 67.2 chāyācchatre sthāpayettatkālīmantreṇa mantrayet //
ĀK, 1, 23, 617.1 oṃ aiṃ hrīṃ śrīṃ kāli kāli mahākāli māṃsaśoṇitabhojani /
ĀK, 1, 23, 617.1 oṃ aiṃ hrīṃ śrīṃ kāli kāli mahākāli māṃsaśoṇitabhojani /
Bhāvaprakāśa
BhPr, 6, 8, 153.0 saurāṣṭrī tuvarī kālī mṛttālakasurāṣṭraje //
Gokarṇapurāṇasāraḥ
GokPurS, 4, 6.1 gaurīhradaṃ ca kaumāraṃ kālīhradam ataḥ param /
GokPurS, 10, 86.1 tatkālīhradam ākhyātaṃ taṃ dṛṣṭvā pūjayen nṛpa /
Kokilasaṃdeśa
KokSam, 1, 87.1 kālīvāsaṃ bhaja pathi mahat kānanaṃ yatra śaśvat sevāyāte tridaśanikare śrāddhadevaupavāhyam /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 198, 70.1 rudrakoṭyāṃ tu kalyāṇī kālī kālañjare tathā /
Uḍḍāmareśvaratantra
UḍḍT, 4, 2.1 uoṃ hrīṃ kālī kaṅkālī kila kila svāhā /
UḍḍT, 14, 1.6 klīṃ kāli kāli mahākāli kole kinyā svāhā /
UḍḍT, 14, 1.6 klīṃ kāli kāli mahākāli kole kinyā svāhā /