Occurrences

Muṇḍakopaniṣad
Mahābhārata
Amarakośa
Daśakumāracarita
Harivaṃśa
Kirātārjunīya
Kumārasaṃbhava
Liṅgapurāṇa
Matsyapurāṇa
Abhidhānacintāmaṇi
Aṣṭāṅganighaṇṭu
Garuḍapurāṇa
Madanapālanighaṇṭu
Mātṛkābhedatantra
Narmamālā
Nighaṇṭuśeṣa
Rasaratnasamuccaya
Rājanighaṇṭu
Tantrasāra
Tantrāloka
Toḍalatantra
Bhāvaprakāśa
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra

Muṇḍakopaniṣad
MuṇḍU, 1, 2, 4.1 kālī karālī ca manojavā ca sulohitā yā ca sudhūmravarṇā /
Mahābhārata
MBh, 1, 54, 2.1 janayāmāsa yaṃ kālī śakteḥ putrāt parāśarāt /
MBh, 1, 99, 21.2 kṛṣṇadvaipāyanaṃ kālī cintayāmāsa vai munim /
MBh, 5, 145, 29.1 tataḥ paurā mahārāja mātā kālī ca me śubhā /
Amarakośa
AKośa, 1, 44.2 umā kātyāyanī gaurī kālī haimavatīśvarī //
Daśakumāracarita
DKCar, 1, 1, 77.3 kālī sāsūyamekadā dhātryā mayā saha bālamenamekena miṣeṇānīya taṭinyāmetasyāmakṣipat /
Harivaṃśa
HV, 23, 119.1 kālī vicitravīryaṃ tu janayāmāsa bhārata /
Kirātārjunīya
Kir, 16, 26.2 mahāvanānīva mahātamisrā chāyā tatāneśabalāni kālī //
Kumārasaṃbhava
KumSaṃ, 7, 39.1 tāsāṃ ca paścāt kanakaprabhāṇāṃ kālī kapālābharaṇā cakāśe /
Liṅgapurāṇa
LiPur, 1, 63, 84.2 kālī parāśarājjajñe kṛṣṇadvaipāyanaṃ prabhum //
LiPur, 1, 72, 66.1 kālī tadā kālaniśāprakāśaṃ śūlaṃ kapālābharaṇā kareṇa /
LiPur, 2, 6, 53.2 yasya kālī gṛhe devī pretarūpā ca ḍākinī //
LiPur, 2, 21, 6.1 vāmā jyeṣṭhā ca raudrī ca kālī vikaraṇī tathā /
LiPur, 2, 27, 22.2 avyaktaṃ niyataḥ kālaḥ kālī ceti catuṣṭayam //
LiPur, 2, 27, 26.2 vāmā jyeṣṭhā tathā raudrī kālī vikaraṇī tathā //
LiPur, 2, 27, 88.2 māyā vidyeśvarī kālī kālikā ca yathākramam //
Matsyapurāṇa
MPur, 13, 31.2 rudrakoṭyāṃ ca rudrāṇī kālī kālañjare girau //
MPur, 22, 20.1 yamunā devikā kālī candrabhāgā dṛṣadvatī /
MPur, 50, 45.2 kālī vicitravīryaṃ tu dāśeyī janayatsutam //
MPur, 172, 19.1 viveśa rūpiṇī kālī kālameghāvaguṇṭhitā /
Abhidhānacintāmaṇi
AbhCint, 2, 117.1 gaurī kālī pārvatī mātṛmātāparṇā rudrāṇyambikā tryambakomā /
AbhCint, 2, 153.2 cakreśvarī naradattā kālyathāsau mahāparā //
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 396.2 umā kātyāyanī gaurī kālī haimavatīśvarī //
Garuḍapurāṇa
GarPur, 1, 23, 18.2 vāmā jyeṣṭhā ca pūrvādau raudrī kālī ca pūrṣadaḥ //
GarPur, 1, 38, 2.2 gaurī kālī umā durgā bhadrā kāntiḥ sarasvatī //
GarPur, 1, 129, 9.2 gaurī kālī umā bhadrā durgā kāntiḥ sarasvatī //
GarPur, 1, 134, 5.2 jayantī maṅgalā kālī bhadrakālī kapālinī //
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 163.2 viṣaghnā pādavṛkṣaśca kālī cakṣuṣya eva ca //
Mātṛkābhedatantra
MBhT, 12, 37.2 kālī dehād yadā jātā sāvitrī vedamātṛkā /
Narmamālā
KṣNarm, 1, 16.1 maṣī sakalamā yasya kālī kavalitākhilā /
Nighaṇṭuśeṣa
NighŚeṣa, 1, 175.1 uṣṭradhūmakapucchā ca kālī ca viṣaghātinī /
Rasaratnasamuccaya
RRS, 11, 130.3 karkāruśca kaṭhillakaṃ ca katakaṃ karkoṭakaṃ karkaṭī kālī kāñjikameṣakādikagaṇaḥ śrīkṛṣṇadevoditaḥ //
Rājanighaṇṭu
RājNigh, Pipp., 60.1 kṛṣṇā tu jaraṇā kālī bahugandhā ca bhedinī /
RājNigh, Pipp., 61.1 kāśmīrajīrakā varṣā kālī syād dantaśodhanī /
RājNigh, Pipp., 63.1 dīpyopakuñcikā kālī pṛthvī sthūlakaṇā pṛthuḥ /
RājNigh, Pipp., 166.2 kālindikā saiva tu kālameṣī kālī trivelāvanicandrasaṃjñā //
RājNigh, Śat., 79.2 kālī śyāmā śodhanī śrīphalā ca grāmyā bhadrā bhāravāhī ca mocā //
RājNigh, Śat., 185.2 nīlāñjanī ca kṛṣṇābhā kālī kṛṣṇāñjanī ca sā //
RājNigh, Sattvādivarga, 47.2 jyotiṣmatī tārakiṇī kālī sāpi kalāpinī //
Tantrasāra
TantraS, 4, 27.0 tatra parameśvaraḥ pūrṇasaṃvitsvabhāvaḥ pūrṇataiva asya śaktiḥ kulaṃ sāmarthyam ūrmiḥ hṛdayaṃ sāraṃ spandaḥ vibhūtiḥ trīśikā kālī karṣaṇī caṇḍī vāṇī bhogo dṛk nityā ityādibhiḥ āgamabhāṣābhiḥ tattadanvarthapravṛttābhiḥ abhidhīyate tena tena rūpeṇa dhyāyināṃ hṛdi āstām iti //
TantraS, 4, 39.0 yad āhuḥ śrībhūtirājaguravaḥ kṣepāj jñānāc ca kālī kalanavaśatayātha iti //
TantraS, 6, 1.1 sa eva sthānaprakalpanaśabdena uktaḥ tatra tridhā sthānaṃ prāṇavāyuḥ śarīraṃ bāhyaṃ ca tatra prāṇe tāvat vidhiḥ sarvaḥ asau vakṣyamāṇaḥ adhvā prāṇasthaḥ kalyate tasya kramākramakalanaiva kālaḥ sa ca parameśvara eva antarbhāti tadbhāsanaṃ ca devasya kālī nāma śaktiḥ bhedena tu tadābhāsanaṃ kramākramayoḥ prāṇavṛttiḥ //
TantraS, 9, 40.0 yad āha śrīkallaṭaḥ tuṭipāta iti atra pātaśabdaṃ saiva bhagavatī śrīmatkālī mātṛsadbhāvo bhairavaḥ pratibhā ity alaṃ rahasyārahasyanena //
Tantrāloka
TĀ, 4, 176.2 devī kālī tathā kālakarṣiṇī ceti kathyate //
TĀ, 6, 7.2 kālī nāma parā śaktiḥ saiva devasya gīyate //
TĀ, 8, 338.2 vāmā jyeṣṭhā raudrī kālī kalavikaraṇībalavikārike tathā //
TĀ, 8, 411.2 rudrāḥ kālī vīro dharābdhilakṣmyaḥ sarasvatī guhyam //
Toḍalatantra
ToḍalT, Prathamaḥ paṭalaḥ, 22.2 saṃhārarūpiṇī kālī yadā vyaktasvarūpiṇī //
ToḍalT, Tṛtīyaḥ paṭalaḥ, 14.1 vāgbhavādyā mahāvidyā śrīkālī devatā smṛtā /
ToḍalT, Daśamaḥ paṭalaḥ, 11.2 svayaṃ bhagavatī kālī kṛṣṇamūrtiḥ samudbhavā //
Bhāvaprakāśa
BhPr, 6, 8, 153.0 saurāṣṭrī tuvarī kālī mṛttālakasurāṣṭraje //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 198, 70.1 rudrakoṭyāṃ tu kalyāṇī kālī kālañjare tathā /
Uḍḍāmareśvaratantra
UḍḍT, 4, 2.1 uoṃ hrīṃ kālī kaṅkālī kila kila svāhā /