Occurrences

Arthaśāstra
Mahābhārata
Rāmāyaṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bhallaṭaśataka
Bṛhatkathāślokasaṃgraha
Harṣacarita
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Suśrutasaṃhitā
Aṣṭāṅganighaṇṭu
Bhāgavatapurāṇa
Bhāratamañjarī
Bījanighaṇṭu
Hitopadeśa
Mātṛkābhedatantra
Narmamālā
Rasamañjarī
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasārṇava
Rājanighaṇṭu
Toḍalatantra
Ānandakanda
Śukasaptati
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Bhāvaprakāśa
Caurapañcaśikā
Gheraṇḍasaṃhitā
Gūḍhārthadīpikā
Haṭhayogapradīpikā
Janmamaraṇavicāra
Kaiyadevanighaṇṭu
Mugdhāvabodhinī
Skandapurāṇa (Revākhaṇḍa)
Yogaratnākara

Arthaśāstra
ArthaŚ, 2, 17, 12.1 kālakūṭavatsanābhahālāhalameṣaśṛṅgamustākuṣṭhamahāviṣavellitakagaurārdrabālakamārkaṭahaimavatakāliṅgakadāradakāṅkolasārakoṣṭrakādīni viṣāṇi sarpāḥ kīṭāśca ta eva kumbhagatāḥ viṣavargaḥ //
ArthaŚ, 14, 1, 2.1 kālakūṭādir viṣavargaḥ śraddheyadeśaveṣaśilpabhāṣābhijanāpadeśaiḥ kubjavāmanakirātamūkabadhirajaḍāndhacchadmabhir mlecchajātīyair abhipretaiḥ strībhiḥ puṃbhiśca paraśarīropabhogeṣvavadhātavyaḥ //
Mahābhārata
MBh, 1, 16, 27.4 kālakūṭaṃ viṣaṃ ghoraṃ sarvasattvabhayaṃkaram /
MBh, 1, 16, 36.10 atinirmathanād eva kālakūṭastataḥ paraḥ /
MBh, 1, 119, 39.2 kālakūṭaṃ navaṃ tīkṣṇaṃ saṃbhṛtaṃ lomaharṣaṇam //
MBh, 3, 13, 72.2 kālakūṭaṃ navaṃ tīkṣṇaṃ saṃbhṛtaṃ lomaharṣaṇam //
MBh, 7, 110, 26.1 svayaṃ pītvā mahārāja kālakūṭaṃ sudurjaram /
MBh, 8, 61, 12.1 pramāṇakoṭyāṃ śayanaṃ kālakūṭasya bhojanam /
Rāmāyaṇa
Rām, Ār, 45, 35.2 kālakūṭaṃ viṣaṃ pītvā svastimān gantum icchasi //
Amarakośa
AKośa, 1, 254.1 puṃsi klībe ca kākolakālakūṭahalāhalāḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 35, 4.2 kālakūṭendravatsākhyaśṛṅgīhālāhalādikam //
Bhallaṭaśataka
BhallŚ, 1, 5.1 nanv āśrayasthitir iyaṃ tava kālakūṭa kenottarottaraviśiṣṭapadopadiṣṭā /
BhallŚ, 1, 102.2 candrāṃśuvṛndavitatadyutim aty amuṣmin he kālakūṭa tava janma kathaṃ payodhau //
Bṛhatkathāślokasaṃgraha
BKŚS, 25, 85.2 kālakūṭam api ślāghyaṃ līḍhaśaṃkarakaṃdharam //
Harṣacarita
Harṣacarita, 1, 2.2 kālakūṭaviṣasparśajātamūrcchāgamāmiva //
Liṅgapurāṇa
LiPur, 1, 86, 4.1 saṃhṛtya kālakūṭākhyaṃ viṣaṃ vai viśvakarmaṇā /
LiPur, 1, 86, 6.1 atyugraṃ kālakūṭākhyaṃ saṃhṛtaṃ bhagavaṃstvayā /
LiPur, 1, 86, 9.1 na viṣaṃ kālakūṭākhyaṃ saṃsāro viṣamucyate /
LiPur, 1, 86, 154.1 saṃsārakālakūṭākhyānmucyate munipuṅgavāḥ /
LiPur, 1, 95, 55.2 kālakūṭādivapuṣā trāhi naḥ śaraṇāgatān //
Matsyapurāṇa
MPur, 118, 47.2 kurarānkālakūṭāṃśca khaṭvāṅgān lubdhakāṃs tathā //
Nāradasmṛti
NāSmṛ, 2, 20, 34.2 kālakūṭam alambuṃ ca viṣaṃ yatnena varjayet //
Suśrutasaṃhitā
Su, Ka., 2, 5.0 tatra klītakāśvamāraguñjāsugandhagargarakakaraghāṭavidyucchikhāvijayānītyaṣṭau mūlaviṣāṇi viṣapattrikālambāvaradārukarambhamahākarambhāṇi pañca patraviṣāṇi kumudvatīveṇukākarambhamahākarambhakarkoṭakareṇukakhadyotakacarmarībhagandhāsarpaghātinandanasārapākānīti dvādaśa phalaviṣāṇi vetrakādambavallījakarambhamahākarambhāṇi pañca puṣpaviṣāṇi antrapācakakartarīyasaurīyakakaraghāṭakarambhanandananārācakāni sapta tvaksāraniryāsaviṣāṇi kumudaghnīsnuhījālakṣīrīṇi trīṇi kṣīraviṣāṇi phenāśmaharitālaṃ ca dve dhātuviṣe kālakūṭavatsanābhasarṣapapālakakardamakavairāṭakamustakaśṛṅgīviṣaprapuṇḍarīkamūlakahālāhalamahāviṣakarkaṭakānīti trayodaśa kandaviṣāṇi ityevaṃ pañcapañcāśat sthāvaraviṣāṇi bhavanti //
Su, Ka., 2, 12.1 sparśājñānaṃ kālakūṭe vepathuḥ stambha eva ca /
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 311.2 kālakūṭo mahāmusto vatsanābho halāhalaḥ //
Bhāgavatapurāṇa
BhāgPur, 3, 2, 23.1 aho bakī yaṃ stanakālakūṭaṃ jighāṃsayāpāyayad apy asādhvī /
BhāgPur, 8, 6, 25.1 na bhetavyaṃ kālakūṭādviṣāj jaladhisambhavāt /
BhāgPur, 8, 7, 37.3 kṣīrodamathanodbhūtāt kālakūṭādupasthitam //
Bhāratamañjarī
BhāMañj, 5, 32.2 udbhūtakālakūṭasya bibhrāṇo rūpamambudheḥ //
BhāMañj, 7, 88.2 samākrāntasya nistriṃśakālakūṭacchaṭā babhuḥ //
Bījanighaṇṭu
BījaN, 1, 30.1 ukāre kālakūṭākhyā pracaṇḍā caṇḍavallabhā /
Hitopadeśa
Hitop, 3, 21.4 kālimā kālakūṭasya nāpaitīśvarasaṅgamāt //
Mātṛkābhedatantra
MBhT, 3, 13.2 yadaiva kālakūṭaṃ tu samudramathane priye //
Narmamālā
KṣNarm, 1, 8.2 sarvādhikāriṇe sarvakālakūṭāśanāya te //
KṣNarm, 2, 72.1 sa vaidyaḥ kālakūṭo vā vyālo vetāla eva vā /
Rasamañjarī
RMañj, 4, 1.2 kālakūṭaṃ mayūrākhyaṃ bindukaṃ saktukaṃ tathā //
RMañj, 4, 4.1 kandākāraṃ samākhyātaṃ kālakūṭaṃ mahāviṣam /
Rasaratnasamuccaya
RRS, 2, 14.2 tair dṛṣṭaṃ kālakūṭākhyaṃ viṣaṃ jīvanahetave //
RRS, 10, 82.1 śṛṅgīkaṃ kālakūṭaṃ ca vatsanābhaṃ sakṛtrimam /
Rasaratnākara
RRĀ, R.kh., 10, 39.1 ityaṣṭau yojayedyoge kālakūṭādi varjayet /
RRĀ, R.kh., 10, 39.2 kālakūṭaṃ meṣaśṛṅgī hālāhalaṃ ca darduram //
RRĀ, V.kh., 3, 18.1 raktaśṛṅgī kālakūṭaṃ hāridraṃ saktūkaṃ tathā /
Rasendracintāmaṇi
RCint, 7, 12.0 kālakūṭameṣaśṛṅgīdardurahālāhalakarkoṭagranthihāridraraktaśṛṅgīkeśarayamadaṃṣṭrāprabhedena daśaviṣāṇi parivarjanīyāni //
RCint, 7, 13.2 taṃ kālakūṭaṃ jānīyāt ghrāṇamātrānmṛtipradam //
RCint, 7, 47.1 kālakūṭo vatsanābhaḥ śṛṅgikaśca pradīpanaḥ /
Rasendracūḍāmaṇi
RCūM, 9, 11.1 śṛṅgikaṃ kālakūṭaṃ ca vatsanābhaṃ ca saktukam /
RCūM, 10, 14.2 tairdiṣṭaṃ kālakūṭākhyaṃ viṣaṃ jīvanahetave //
Rasārṇava
RArṇ, 5, 33.1 saktukaṃ kālakūṭaṃ ca sitamustā tathaiva ca /
RArṇ, 7, 39.1 kālakūṭaviṣaṃ pītvā garuḍaḥ soḍhumakṣamaḥ /
Rājanighaṇṭu
RājNigh, Pipp., 220.2 kālakūṭaṃ kālakūṭe haridraṃ raktaśṛṅgakam //
RājNigh, Pipp., 220.2 kālakūṭaṃ kālakūṭe haridraṃ raktaśṛṅgakam //
RājNigh, Miśrakādivarga, 42.1 śṛṅgikaḥ kālakūṭaśca mustako vatsanābhakaḥ /
Toḍalatantra
ToḍalT, Prathamaḥ paṭalaḥ, 5.1 samudramathane devi kālakūṭaṃ samutthitam /
Ānandakanda
ĀK, 1, 14, 7.2 kālakūṭaṃ mahākṣveḍaṃ kalpāntayamasannibham //
ĀK, 1, 14, 10.1 ahaṃ smitamukhaṃ kṛtvā kālakūṭaṃ tadāpibam /
ĀK, 1, 14, 13.1 kramādbhedaṃ pravakṣyāmi kālakūṭaṃ ca darduram /
ĀK, 1, 14, 16.2 kālakūṭaṃ kākacañcuprabhaṃ dardurasannibham //
ĀK, 1, 20, 148.2 grasane kālakūṭasya mayaiva parikalpitā //
ĀK, 2, 8, 205.1 kālakūṭaviṣaṃ pītvā garuḍaḥ soḍhumakṣamaḥ /
Śukasaptati
Śusa, 1, 13.1 adyāpi nojhati haraḥ kila kālakūṭaṃ kūrmo bibharti dharaṇīṃ khalu cātmapṛṣṭhe /
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 12, 18.1 kālakūṭo vatsanābhaḥ śṛṅgakaśca pradīpakaḥ /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 21.1, 1.0 atha rasamukhakaraṇamāha kālakūṭa iti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 21.1, 2.0 kālakūṭaprabhṛtikaṃ viṣabhedaṃ tatparīkṣakasakāśād avagantavyam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 21.1, 3.3 kandākāraṃ samākhyātaṃ kālakūṭaṃ mahāviṣam //
Bhāvaprakāśa
BhPr, 6, 8, 190.3 saurāṣṭrikaḥ śṛṅgikaśca kālakūṭastathaiva ca /
BhPr, 6, 8, 197.3 niryāsaḥ kālakūṭo'sya munibhiḥ parikīrtitaḥ /
Caurapañcaśikā
CauP, 1, 50.1 adyāpi nojhati haraḥ kila kālakūṭaṃ kūrmo bibharti dharaṇīṃ khalu pṛṣṭhabhāge /
Gheraṇḍasaṃhitā
GherS, 2, 30.1 bahukadaśanabhuktaṃ bhasma kuryād aśeṣaṃ janayati jaṭharāgniṃ jārayet kālakūṭam /
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 12, 21.1, 1.0 amī kālakūṭādayo nava viṣabhedāḥ prakīrtitāḥ kathitāḥ //
ŚGDīp zu ŚdhSaṃh, 2, 12, 21.1, 5.0 kālakūṭādīnāṃ dravaiḥ sapta sapta dinaṃ mardanaṃ prakṣālanaṃ ca //
Haṭhayogapradīpikā
HYP, Prathama upadeśaḥ, 34.1 bahu kadaśanabhuktaṃ bhasma kuryād aśeṣaṃ janayati jaṭharāgniṃ jārayet kālakūṭam /
Janmamaraṇavicāra
JanMVic, 1, 185.3 amṛtam iti nigīrṇe kālakūṭe 'pi devā yadi pibata tadānīṃ niścitaṃ vaḥ śivatvam /
Kaiyadevanighaṇṭu
KaiNigh, 2, 83.2 piṇḍaṃ stokaṃ kālakūṭaṃ stomakaṃ vāsagandhakam //
Mugdhāvabodhinī
MuA zu RHT, 17, 5.2, 2.0 kāntaṃ cumbakaṃ viṣaṃ kandajaṃ viṣaṃ kandaviṣāṇi kālakūṭādīni trayodaśa daradaṃ hiṅgulaṃ taiḥ ca punaḥ raktatailendragopādyaiḥ rakto raktakavargaḥ tailaṃ kaṅguṇyādeḥ indragopo jīvaviśeṣaḥ ityādyāḥ krāmaṇocitās tacca //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 171, 36.2 idaṃ jalaṃ ca rakṣasva kālakūṭaviṣopamam /
Yogaratnākara
YRā, Dh., 352.1 kālakūṭo vatsanābhaḥ śṛṅgakaśca pradīpanaḥ /