Occurrences

Arthaśāstra
Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Suśrutasaṃhitā
Abhidhānacintāmaṇi
Aṣṭāṅganighaṇṭu
Bījanighaṇṭu
Garuḍapurāṇa
Kālikāpurāṇa
Kṛṣiparāśara
Madanapālanighaṇṭu
Mātṛkābhedatantra
Rasaratnākara
Rasendracintāmaṇi
Rasādhyāya
Rasādhyāyaṭīkā
Rasārṇava
Rājanighaṇṭu
Spandakārikānirṇaya
Tantrāloka
Toḍalatantra
Ānandakanda
Āryāsaptaśatī
Bhāvaprakāśa
Rasakāmadhenu
Rasaratnasamuccayaṭīkā
Rasārṇavakalpa
Skandapurāṇa (Revākhaṇḍa)

Arthaśāstra
ArthaŚ, 2, 11, 81.1 śyāmikā kālikā kadalī candrottarā śākulā cārohajāḥ //
ArthaŚ, 2, 11, 83.1 kālikā kapilā kapotavarṇā vā //
ArthaŚ, 2, 25, 7.1 na cānargheṇa kālikāṃ vā surāṃ dadyād anyatra duṣṭasurāyāḥ //
Mahābhārata
MBh, 1, 180, 2.3 avajñāyeha vṛddhatvaṃ kālikā vinipātyate /
MBh, 2, 11, 19.2 kālikā surabhī devī saramā caiva gautamī /
MBh, 3, 82, 135.1 kālikāsaṃgame snātvā kauśikyāruṇayor yataḥ /
MBh, 9, 45, 13.3 kaṇḍūtiḥ kālikā caiva devamitrā ca bhārata //
Rāmāyaṇa
Rām, Yu, 26, 25.1 kālikāḥ pāṇḍurair dantaiḥ prahasantyagrataḥ sthitāḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 1, 33.1 kālikāmarmarīraktās tadvyadhād rāgarugjvarāḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 19, 35.1 cintitaṃ ca mayā kāntā yadi me kālikā bhavet /
Divyāvadāna
Divyāv, 2, 432.0 atha maheśvaro yakṣo yakṣāṇāṃ samitimasamitiṃ kṛtvā saṃjātāmarṣo mahāntaṃ kālikāvātabhayaṃ saṃjanya yena gośīrṣacandanavanaṃ tena samprasthitaḥ //
Divyāv, 2, 433.0 karṇadhāreṇārocitam śṛṇvantu bhavanto jāmbudvīpakā vaṇijaḥ yattat śrūyate mahākālikāvātabhayamiti idaṃ tat //
Divyāv, 2, 452.0 tato 'sau kālikāvātaḥ sumerupratyāhata iva pratinivṛttaḥ //
Divyāv, 2, 453.0 atha maheśvaro yakṣaḥ saṃlakṣayati pūrvam yat kiṃcidvahanaṃ kālikāvātena spṛśyate tattūlapicuvat kṣipyate viśīryate ca //
Divyāv, 2, 454.0 idānīṃ ko yogo yena kālikāvātaḥ sumerupratyāhata iva pratinivṛttaḥ sa itaścāmutaśca pratyavekṣitumārabdho yāvat paśyati āyuṣmantaṃ pūrṇaṃ vahanasīmāyāṃ paryaṅkaṃ baddhvāvasthitam //
Divyāv, 18, 14.1 tataḥ sa udghoṣayituṃ pravṛttaḥ śṛṇvantu bhavanto jambudvīpakā manuṣyāḥ santyasmin mahāsamudre imāni evaṃrūpāṇi mahānti mahābhayāni tadyathā timibhayaṃ timiṃgilabhayamūrmibhayaṃ kūrmabhayaṃ sthale utsīdanabhayaṃ jale saṃsīdanabhayamantarjalagatānāṃ parvatānāmāghaṭṭanabhayaṃ kālikāvātabhayam //
Kūrmapurāṇa
KūPur, 1, 1, 19.2 brahmāṇḍaṃ vāruṇaṃ cātha kālikāhvayameva ca //
KūPur, 1, 11, 113.1 niryantrā yantravāhasthā nandinī bhadrakālikā /
Liṅgapurāṇa
LiPur, 1, 104, 10.2 kālīviśuddhadehāya kālikākāraṇāya te //
LiPur, 2, 27, 88.2 māyā vidyeśvarī kālī kālikā ca yathākramam //
Matsyapurāṇa
MPur, 22, 35.1 kālikā ca nadī puṇyā vitastā ca nadī tathā /
Nāradasmṛti
NāSmṛ, 2, 1, 87.1 kāyikā kālikā caiva kāritā ca tathā smṛtā /
NāSmṛ, 2, 1, 88.2 pratimāsaṃ sravati yā vṛddhiḥ sā kālikā smṛtā //
Suśrutasaṃhitā
Su, Sū., 16, 5.1 tatrājñena yadṛcchayā viddhāsu sirāsu kālikāmarmarikālohitikāsūpadravā bhavanti /
Su, Sū., 16, 5.2 tatra kālikāyāṃ jvaro dāhaḥ śvayathurvedanā ca bhavati marmarikāyāṃ vedanā jvaro granthayaś ca lohitikāyāṃ manyāstambhāpatānakaśirograhakarṇaśūlāni bhavanti /
Su, Utt., 51, 23.2 suvahā kālikā bhārgī śukākhyā naiculaṃ phalam //
Abhidhānacintāmaṇi
AbhCint, 1, 44.1 cakreśvaryajitabalā duritāriśca kālikā /
AbhCint, 2, 219.1 vaivarṇyaṃ kālikāthāśru bāṣpo netrāmbu rodanam /
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 34.1 kṛṣṇajīreti kākolī kālikodgāraśodhanī /
AṣṭNigh, 1, 192.2 suṣeṇikā śaśāhvā ca kālindī kālikā smṛtā //
Bījanighaṇṭu
BījaN, 1, 31.2 ṝkāre kālikā proktā pitṛkālī bhayaṃkarī //
Garuḍapurāṇa
GarPur, 1, 46, 13.1 nāyikā kālikā nāma śakrādrandharvagāḥ punaḥ /
GarPur, 1, 70, 24.2 ākrāntamūrdhā ca tathāṅgulibhyāṃ yaḥ kālikāṃ pārśvagatāṃ bibharti //
Kālikāpurāṇa
KālPur, 54, 37.2 ugrāṃ bhīmāṃ śivāṃ śāntāṃ jayantīṃ kālikāṃ tathā //
KālPur, 56, 38.1 śrotrayor hūṃ phaḍityevaṃ nityaṃ rakṣatu kālikā /
Kṛṣiparāśara
KṛṣiPar, 1, 117.2 arkasya patrasadṛśī kālikā tu navāṅgulā //
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 120.2 rañjinī kālikā melā tūṇī tutthā viśodhinī //
MPālNigh, Abhayādivarga, 164.1 vāmāvartā viṣaharī kālikā netrabheṣajā /
MPālNigh, Abhayādivarga, 312.1 śarapuṅkhā kālaśākaṃ plīhāriḥ kālikā matā /
Mātṛkābhedatantra
MBhT, 1, 7.1 cīnatantrānusāreṇa pūjayet siddhakālikām /
MBhT, 1, 7.2 athavā pūjayed devīṃ dakṣiṇāṃ kālikāṃ parām /
MBhT, 6, 5.1 yā cādyā paramā vidyā cāmuṇḍā kālikā parā /
MBhT, 6, 23.2 tryakṣarī paramā vidyā cāmuṇḍā kālikā svayam //
MBhT, 8, 6.2 pakāraṃ viṣṇurūpaṃ ca ākāraṃ kālikā tathā //
MBhT, 12, 46.2 kālikāyāś ca tārāyā mantro 'pi jvaladagnivat //
MBhT, 13, 2.3 kālikāyā mahāmantraṃ japed rudrākṣamālayā //
MBhT, 13, 6.1 kālikāyāś ca sundaryā rudrākṣaiḥ prajapet sadā /
Rasaratnākara
RRĀ, Ras.kh., 3, 195.2 kālikāṃ bhairavaṃ siddhān kumārīṃ sādhitaṃ rasam //
RRĀ, V.kh., 3, 11.2 tilaparṇī kṛṣṇajīrā vṛścikālī ca kālikā //
RRĀ, V.kh., 4, 155.1 tacchulbaṃ kālikāhīnaṃ jāyate śukatuṇḍavat /
RRĀ, V.kh., 5, 50.3 evaṃ tāmraṃ drutaṃ ḍhālyaṃ kālikārahitaṃ bhavet //
Rasendracintāmaṇi
RCint, 8, 58.2 śodhayet kanakaṃ samyag anyair vā kālikāpahaiḥ /
Rasādhyāya
RAdhy, 1, 15.1 kapālikālikā vaṅge nāge śyāmakapālike /
RAdhy, 1, 16.1 pañcavarṇā bhavet śyāmā kālikā kṛṣṇavarṇikā /
RAdhy, 1, 20.1 gajacarmāṇi dadrūṇi kurute kālikā sadā /
RAdhy, 1, 36.2 vajrakandarasenaiva piṣṭād vaṅgajakālikā //
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 16.2, 4.0 kapāli kālikā ceti caturthapañcamau //
RAdhyṬ zu RAdhy, 16.2, 9.0 śyāmā ṣaṣṭo doṣaḥ pañcavarṇo bhavati kālikā ca pañcamo doṣaḥ kṛṣṇavarṇa iti //
RAdhyṬ zu RAdhy, 33.2, 2.0 yathā kālikāṃ tyaktvā nirmalībhavati pāradaḥ iti mardanasaṃskāro dvitīyaḥ //
RAdhyṬ zu RAdhy, 403.2, 4.0 evaṃ punaḥ chālīvasāpalikārdhena kharale piṣṭvā tṛtīyakuṃpake pūrvavatsaṃkīrṇācca culhikāyāṃ sarvaṃ kāryaṃ tato yadi saptabhiḥ kuṃpakaiḥ saptavāramevaṃ saṃskṛtaṃ tad bhavati tadā kālikā kaṃṭhake yāti kuṃpabundhe ca jalasadṛśā yekaṇās tiṣṭhanti te tālakasatvarūpāḥ kālikavarjitā grāhyāḥ tatastaṃ tālakasatvaṃ tolayitvā tasmāddviguṇaṃ śuddhapāradaṃ cobhayaṃ kharale kṣiptvā niṃbukarasena mṛditvā sutaptālakasaṃbhavā pīṭhī kāryā mardane ca niṃbukarasaḥ punaḥ punaḥ kṣepyaḥ //
Rasārṇava
RArṇ, 2, 34.2 kālikāhaṃ samudbhūtāsmīdṛśaṃ saṃsmarettu sā //
RArṇ, 5, 13.1 narajīvā hemapuṣpī kākamuṇḍī ca kālikā /
RArṇ, 7, 43.2 kālikārahito raktaḥ śikhikaṇṭhasamākṛtiḥ //
RArṇ, 8, 68.2 vāpitaṃ pītatāṃ tīkṣṇaṃ kāntasthāṃ kālikāṃ viṣam //
RArṇ, 12, 24.2 kālikārahitaṃ tena jāyate kanakaprabham //
RArṇ, 12, 80.3 kālikārahitaḥ sūtastadā bhavati pārvati //
RArṇ, 12, 81.1 parasya harate kālaṃ kālikārahito rasaḥ /
RArṇ, 14, 22.1 oṃ hrīṃ śrīṃ kālikā kāli mahākāli māṃsaśoṇitabhojini /
RArṇ, 16, 53.2 viṣapittāmlapiṣṭena hanyāt saṃkrāntikālikām //
RArṇ, 17, 59.0 tāpyena vāpyaṃ kṛtsnaṃ tat śulvaṃ kālikayā gatam //
Rājanighaṇṭu
RājNigh, Guḍ, 25.1 kākolī madhurā kākī kālikā vāyasolikā /
RājNigh, Pipp., 156.1 kālikā cendukhaṇḍā ca latāṅgī ca viṣāṇikā /
RājNigh, Siṃhādivarga, 167.2 syātpotakī pāṇḍavikā ca vāmā sā kālikā syāt sitabimbinī ca //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 8.2, 3.0 glānyabhāve ca dehe 'vaśyambhāvinyo vyādhyādisaṃtāpāvasthā api yathā yathā yogino 'pakṛṣyante tathā tathā hemna ivātitāpyamānasya kālikāpagame svasvarūpaṃ dedīpyata eva //
Tantrāloka
TĀ, 3, 34.1 kṣaṇe tu pratibimbatvaṃ śrutiśca samakālikā /
TĀ, 3, 253.1 iyattākalanājjñānāttāḥ proktāḥ kālikāḥ kvacit /
Toḍalatantra
ToḍalT, Prathamaḥ paṭalaḥ, 3.2 śṛṇu cārvaṅgi subhage kālikāyāśca bhairavam /
ToḍalT, Tṛtīyaḥ paṭalaḥ, 8.3 mantramārgeṇa deveśa kālikāyāḥ sudurlabham //
ToḍalT, Tṛtīyaḥ paṭalaḥ, 9.2 śṛṇu devi sadānande kālikāmantramuttamam /
ToḍalT, Tṛtīyaḥ paṭalaḥ, 15.2 tryakṣarī paramā vidyā cāmuṇḍā kālikā smṛtā //
ToḍalT, Tṛtīyaḥ paṭalaḥ, 20.2 punaśca kālikābījaṃ tato vahnivadhūṃ nyaset //
ToḍalT, Tṛtīyaḥ paṭalaḥ, 21.3 śrutaṃ mahākālikāyā mantraṃ paramagopanam //
ToḍalT, Tṛtīyaḥ paṭalaḥ, 32.1 kālikādyā mahāvidyā muktidā siddhidā sadā /
ToḍalT, Tṛtīyaḥ paṭalaḥ, 32.2 kālikāyāśca tārāyā ārādhanam ihocyate //
ToḍalT, Tṛtīyaḥ paṭalaḥ, 51.1 praṇavaṃ ca samuddhṛtya kālikāyai tato vadet /
ToḍalT, Caturthaḥ paṭalaḥ, 1.2 śrutā pūjā kālikāyāstārāyā vada sāmpratam /
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 1.2 śrutaṃ mahākālikāyā mantraṃ paramagopanam /
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 4.2 bījaṃ tu kālikārūpaṃ prakāraṃ śṛṇu pārvati //
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 29.4 kālikā mokṣadā nityā tāriṇī bhavavāridhau //
ToḍalT, Navamaḥ paṭalaḥ, 8.1 pūjayet kālikāṃ devīṃ tāriṇīṃ vātha sundarīm /
Ānandakanda
ĀK, 1, 12, 60.2 mantrayetkālikāmantraṃ taṃ khaḍgaṃ dhārayet kare //
ĀK, 1, 23, 311.1 kālikārahitaḥ sūtastadā bhavati pārvati /
ĀK, 1, 23, 311.2 parasya harate kālaṃ kālikārahito rasaḥ //
ĀK, 2, 9, 14.1 kālikārahitaḥ sūtaḥ sadā bhavati pārvati /
ĀK, 2, 9, 14.2 parasya harate kālaṃ kālikārahito rasaḥ //
Āryāsaptaśatī
Āsapt, 2, 349.2 mukhalagnayāpi yo 'yaṃ na lajjate dagdhakālikayā //
Bhāvaprakāśa
BhPr, 6, 2, 83.2 kālājājī tu suṣavī kālikā copakālikā //
Rasakāmadhenu
RKDh, 1, 5, 70.1 vāpitaṃ pītatāṃ tīkṣṇaṃ kāntasthāṃ kālikāṃ viṣam /
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 10, 94.2, 3.0 ayaṃ gaṇaḥ sūtasya khoṭabaddhādirūpasyābhrakasattvādīnāṃ ca yo guṇo vaṅgakāpālikā nāgakāpālikā kālikādir doṣātmakastaddhvaṃsī //
Rasārṇavakalpa
RAK, 1, 87.2 kālikārahitaṃ tena jāyate kanakaprabham //
RAK, 1, 140.3 kālikārahitaḥ sūtastadā jīvati pārvati //
RAK, 1, 141.1 parasya harate kālaṃ kālikārahito rasaḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 1, 52.1 brahmāṇḍaṃ vāruṇaṃ cātha kālikādvayameva ca /