Occurrences

Viṣṇusmṛti

Viṣṇusmṛti
ViSmṛ, 5, 149.1 alpakālam //
ViSmṛ, 5, 153.1 bhṛtakaś cāpūrṇe kāle bhṛtiṃ tyajan sakalam eva mūlyaṃ dadyāt //
ViSmṛ, 5, 157.1 svāmī cet bhṛtakam apūrṇe kāle jahyāt tasya sarvam eva mūlyaṃ dadyāt //
ViSmṛ, 9, 16.1 anyatrāgāmikālasamayanibandhanakriyātaḥ //
ViSmṛ, 12, 4.1 tatsamakālaṃ ca nātikrūramṛdunā dhanuṣā puruṣo 'paraḥ śarakṣepaṃ kuryāt //
ViSmṛ, 20, 21.1 anādyantatvāt kālasya //
ViSmṛ, 20, 22.1 evam asmin nirālambe kāle satatayāyini /
ViSmṛ, 20, 25.2 vinaṣṭānīha kālena manujeṣvatha kā kathā //
ViSmṛ, 20, 26.2 devā brahmarṣayaś caiva kālena nidhanaṃ gatāḥ //
ViSmṛ, 20, 27.2 te 'pi kālena nīyante kālo hi duratikramaḥ //
ViSmṛ, 20, 27.2 te 'pi kālena nīyante kālo hi duratikramaḥ //
ViSmṛ, 20, 28.1 ākramya sarvaḥ kālena paralokaṃ ca nīyate /
ViSmṛ, 20, 43.1 na kālasya priyaḥ kaścid dveṣyaś cāsya na vidyate /
ViSmṛ, 20, 44.1 nāprāptakālo mriyate viddhaḥ śaraśatair api /
ViSmṛ, 20, 44.2 kuśāgreṇāpi saṃspṛṣṭaḥ prāptakālo na jīvati //
ViSmṛ, 22, 31.1 tataḥ paraṃ yathoktakālena //
ViSmṛ, 22, 88.2 vāyuḥ karmārkakālau ca śuddhikartṝṇi dehinām //
ViSmṛ, 28, 4.1 kāladvayam abhiṣekāgnikarmakaraṇam //
ViSmṛ, 55, 14.1 etattrayavisaṃyuktaḥ kāle ca kriyayā svayā /
ViSmṛ, 63, 38.1 vīṇācandanārdraśākoṣṇīṣālaṃkaraṇakumārīs tu prasthānakāle abhinandayed iti //
ViSmṛ, 76, 2.1 etāṃs tu śrāddhakālān vai nityān āha prajāpatiḥ /
ViSmṛ, 77, 7.1 etāṃs tu śrāddhakālān vai kāmyān āha prajāpatiḥ /
ViSmṛ, 78, 52.2 prāvṛṭkāle 'site pakṣe trayodaśyāṃ samāhitaḥ //
ViSmṛ, 81, 19.1 tatkālaṃ brāhmaṇaṃ brāhmaṇānumatena bhikṣukaṃ vā pūjayet //